Changes

9 bytes added ,  06:33, 27 November 2018
Line 66: Line 66:     
दोषाः पित्तप्रधानास्तु यस्य कुप्यन्ति धातुषु|  
 
दोषाः पित्तप्रधानास्तु यस्य कुप्यन्ति धातुषु|  
 +
 
शैथिल्यं तस्य धातूनां गौरवं चोपजायते||४||  
 
शैथिल्यं तस्य धातूनां गौरवं चोपजायते||४||  
    
ततो वर्णबलस्नेहा ये चान्येऽप्योजसो गुणाः|  
 
ततो वर्णबलस्नेहा ये चान्येऽप्योजसो गुणाः|  
 +
 
व्रजन्ति क्षयमत्यर्थं दोषदूष्यप्रदूषणात्||५||  
 
व्रजन्ति क्षयमत्यर्थं दोषदूष्यप्रदूषणात्||५||  
    
सोऽल्परक्तोऽल्पमेदस्को निःसारः शिथिलेन्द्रियः|  
 
सोऽल्परक्तोऽल्पमेदस्को निःसारः शिथिलेन्द्रियः|  
 +
 
वैवर्ण्यं भजते, तस्य हेतुं शृणु सलक्षणम्||६||  
 
वैवर्ण्यं भजते, तस्य हेतुं शृणु सलक्षणम्||६||  
    
dōṣāḥ Pittapradhānāstu yasya kupyanti Dhātuṣu|  
 
dōṣāḥ Pittapradhānāstu yasya kupyanti Dhātuṣu|  
 +
 
śaithilyaṁ tasya dhātūnāṁ gauravaṁ cōpajāyatē||4||  
 
śaithilyaṁ tasya dhātūnāṁ gauravaṁ cōpajāyatē||4||  
    
tatō varṇabalasnēhā yē cānyē'pyōjasō guṇāḥ|  
 
tatō varṇabalasnēhā yē cānyē'pyōjasō guṇāḥ|  
 +
 
vrajanti kṣayamatyarthaṁ dōṣadūṣyapradūṣaṇāt||5||  
 
vrajanti kṣayamatyarthaṁ dōṣadūṣyapradūṣaṇāt||5||  
    
sō'lparaktō'lpamēdaskō niḥsāraḥ śithilēndriyaḥ|  
 
sō'lparaktō'lpamēdaskō niḥsāraḥ śithilēndriyaḥ|  
 +
 
vaivarṇyaṁ bhajatē, tasya hētuṁ śr̥ṇu salakṣaṇam||6||  
 
vaivarṇyaṁ bhajatē, tasya hētuṁ śr̥ṇu salakṣaṇam||6||  
    
doShAH pittapradhAnAstu yasya kupyanti dhAtuShu|  
 
doShAH pittapradhAnAstu yasya kupyanti dhAtuShu|  
 +
 
shaithilyaM tasya dhAtUnAM gauravaM copajAyate||4||  
 
shaithilyaM tasya dhAtUnAM gauravaM copajAyate||4||  
    
tato varNabalasnehA ye cAnye~apyojaso guNAH|  
 
tato varNabalasnehA ye cAnye~apyojaso guNAH|  
 +
 
vrajanti kShayamatyarthaM doShadUShyapradUShaNAt||5||  
 
vrajanti kShayamatyarthaM doShadUShyapradUShaNAt||5||  
    
so~alparakto~alpamedasko niHsAraH shithilendriyaH|  
 
so~alparakto~alpamedasko niHsAraH shithilendriyaH|  
 +
 
vaivarNyaM bhajate, tasya hetuM shRuNu salakShaNam||6||
 
vaivarNyaM bhajate, tasya hetuM shRuNu salakShaNam||6||