Changes

29 bytes added ,  19:21, 20 October 2018
Line 1,415: Line 1,415:  
The therapy should be dominated by unctuous drugs (oil, ghee etc) for ''vatika'' type of ''pandu''; by bitter and cooling drugs for ''paittika'' type and by pungent, bitter and hot drugs for ''kaphaja'' type of ''pandu'' [115-117]
 
The therapy should be dominated by unctuous drugs (oil, ghee etc) for ''vatika'' type of ''pandu''; by bitter and cooling drugs for ''paittika'' type and by pungent, bitter and hot drugs for ''kaphaja'' type of ''pandu'' [115-117]
   −
==== Treatment of mrittikā bhakṡaṇa janya pāndu ====
+
==== Treatment of ''mrittika bhakshana janya pandu'' ====
    
निपातयेच्छरीरात्तु मृत्तिकां भक्षितां भिषक्||११७||  
 
निपातयेच्छरीरात्तु मृत्तिकां भक्षितां भिषक्||११७||  
 +
 
युक्तिज्ञः शोधनैस्तीक्ष्णैः प्रसमीक्ष्य बलाबलम्|  
 
युक्तिज्ञः शोधनैस्तीक्ष्णैः प्रसमीक्ष्य बलाबलम्|  
 
शुद्धकायस्य सर्पींषि बलाधानानि योजयेत्||११८||  
 
शुद्धकायस्य सर्पींषि बलाधानानि योजयेत्||११८||  
 +
 
व्योषं बिल्वं हरिद्रे द्वे त्रिफला द्वे पुनर्नवे|  
 
व्योषं बिल्वं हरिद्रे द्वे त्रिफला द्वे पुनर्नवे|  
 
मुस्तान्ययोरजः पाठा विडङ्गं देवदारु च||११९||  
 
मुस्तान्ययोरजः पाठा विडङ्गं देवदारु च||११९||  
 +
 
वृश्चिकाली च भार्गी च सक्षीरैस्तैः [१] समैर्घृतम्|  
 
वृश्चिकाली च भार्गी च सक्षीरैस्तैः [१] समैर्घृतम्|  
 
साधयित्वा पिबेद्युक्त्या नरो मृद्दोषपीडितः||१२०||  
 
साधयित्वा पिबेद्युक्त्या नरो मृद्दोषपीडितः||१२०||  
 +
 
तद्वत् केशरयष्ट्याह्वपिप्पलीक्षारशाद्वलैः|  
 
तद्वत् केशरयष्ट्याह्वपिप्पलीक्षारशाद्वलैः|  
 
मृद्भक्षणादातुरस्य लौल्यादविनिवर्तिनः||१२१||  
 
मृद्भक्षणादातुरस्य लौल्यादविनिवर्तिनः||१२१||  
 +
 
द्वेष्यार्थं भावितां कामं दद्यात्तद्दोषनाशनैः|  
 
द्वेष्यार्थं भावितां कामं दद्यात्तद्दोषनाशनैः|  
 
विङ्गैलातिविषया निम्बपत्रेण पाठया||१२२||  
 
विङ्गैलातिविषया निम्बपत्रेण पाठया||१२२||  
 +
 
वार्ताकैः कटुरोहिण्या कौटजैर्मूर्वयाऽपि वा|१२३|  
 
वार्ताकैः कटुरोहिण्या कौटजैर्मूर्वयाऽपि वा|१२३|  
 +
 
nipātayēccharīrāttu mr̥ttikāṁ bhakṣitāṁ bhiṣak||117||  
 
nipātayēccharīrāttu mr̥ttikāṁ bhakṣitāṁ bhiṣak||117||  
 +
 
yuktijñaḥ śōdhanaistīkṣṇaiḥ prasamīkṣya balābalam|  
 
yuktijñaḥ śōdhanaistīkṣṇaiḥ prasamīkṣya balābalam|  
 
śuddhakāyasya sarpīṁṣi balādhānāni yōjayēt||118||  
 
śuddhakāyasya sarpīṁṣi balādhānāni yōjayēt||118||  
 +
 
vyōṣaṁ bilvaṁ haridrē dvē triphalā dvē punarnavē|  
 
vyōṣaṁ bilvaṁ haridrē dvē triphalā dvē punarnavē|  
 
mustānyayōrajaḥ pāṭhā viḍaṅgaṁ dēvadāru ca||119||  
 
mustānyayōrajaḥ pāṭhā viḍaṅgaṁ dēvadāru ca||119||  
 +
 
vr̥ścikālī ca bhārgī ca sakṣīraistaiḥ [1] samairghr̥tam|  
 
vr̥ścikālī ca bhārgī ca sakṣīraistaiḥ [1] samairghr̥tam|  
 
sādhayitvā pibēdyuktyā narō mr̥ddōṣapīḍitaḥ||120||  
 
sādhayitvā pibēdyuktyā narō mr̥ddōṣapīḍitaḥ||120||  
 +
 
tadvat kēśarayaṣṭyāhvapippalīkṣāraśādvalaiḥ|  
 
tadvat kēśarayaṣṭyāhvapippalīkṣāraśādvalaiḥ|  
 
mr̥dbhakṣaṇādāturasya laulyādavinivartinaḥ||121||  
 
mr̥dbhakṣaṇādāturasya laulyādavinivartinaḥ||121||  
 +
 
dvēṣyārthaṁ bhāvitāṁ kāmaṁ dadyāttaddōṣanāśanaiḥ|  
 
dvēṣyārthaṁ bhāvitāṁ kāmaṁ dadyāttaddōṣanāśanaiḥ|  
 
viṅgailātiviṣayā nimbapatrēṇa pāṭhayā||122||  
 
viṅgailātiviṣayā nimbapatrēṇa pāṭhayā||122||  
 +
 
vārtākaiḥ kaṭurōhiṇyā kauṭajairmūrvayā'pi vā|123|  
 
vārtākaiḥ kaṭurōhiṇyā kauṭajairmūrvayā'pi vā|123|  
 +
 
nipAtayeccharIrAttu mRuttikAM bhakShitAM bhiShak||117||  
 
nipAtayeccharIrAttu mRuttikAM bhakShitAM bhiShak||117||  
 +
 
yuktij~jaH shodhanaistIkShNaiH prasamIkShya balAbalam|  
 
yuktij~jaH shodhanaistIkShNaiH prasamIkShya balAbalam|  
 
shuddhakAyasya sarpIMShi balAdhAnAni yojayet||118||  
 
shuddhakAyasya sarpIMShi balAdhAnAni yojayet||118||  
 +
 
vyoShaM bilvaM haridre dve triphalA dve punarnave|  
 
vyoShaM bilvaM haridre dve triphalA dve punarnave|  
 
mustAnyayorajaH pAThA viDa~ggaM devadAru ca||119||  
 
mustAnyayorajaH pAThA viDa~ggaM devadAru ca||119||  
 +
 
vRushcikAlI ca bhArgI ca sakShIraistaiH [1] samairghRutam|  
 
vRushcikAlI ca bhArgI ca sakShIraistaiH [1] samairghRutam|  
 
sAdhayitvA pibedyuktyA naro mRuddoShapIDitaH||120||  
 
sAdhayitvA pibedyuktyA naro mRuddoShapIDitaH||120||  
 +
 
tadvat kesharayaShTyAhvapippalIkShArashAdvalaiH|  
 
tadvat kesharayaShTyAhvapippalIkShArashAdvalaiH|  
 
mRudbhakShaNAdAturasya laulyAdavinivartinaH||121||  
 
mRudbhakShaNAdAturasya laulyAdavinivartinaH||121||  
 +
 
dveShyArthaM bhAvitAM kAmaM dadyAttaddoShanAshanaiH|  
 
dveShyArthaM bhAvitAM kAmaM dadyAttaddoShanAshanaiH|  
 
vi~ggailAtiviShayA nimbapatreNa pAThayA||122||  
 
vi~ggailAtiviShayA nimbapatreNa pAThayA||122||  
 +
 
vArtAkaiH kaTurohiNyA kauTajairmUrvayA~api vA|123|
 
vArtAkaiH kaTurohiNyA kauTajairmUrvayA~api vA|123|
 +
 
A physician well versed in therapeutics, should give the patient strong elimination therapy, keeping in view the strength of the patient, in order to remove the swallowed mud from the body. After the body is cleansed, different types of medicated ghee should be prescribed to the patient for promotion of strength.
 
A physician well versed in therapeutics, should give the patient strong elimination therapy, keeping in view the strength of the patient, in order to remove the swallowed mud from the body. After the body is cleansed, different types of medicated ghee should be prescribed to the patient for promotion of strength.
Ghee prepared with sunṭhī, pippali, maricha, bilva, haridrā, dāruharidrā, harītakī, bibhītaka, amalakī, sveta and rakta  punarnavā, mustā, lauha bhasma, pāthā, vydanga, devadāru, vṛścikālī, bhārgī and milk should be appropriately taken by the patient who suffers from anemia because of swallowing clay.  
+
 
Likewise, ghee prepared with keśara, yaśtmadhu, pippali, kṡāra (alkali preperation) and sadvāla  may be given to the patient suffering from mritikā bhakśaṇa janya pāndu.  
+
Ghee prepared with ''shunthi, pippali, maricha, bilva, haridra, daruharidra, haritaki, bibhitaka, amalaki, sveta'' and ''rakta  punarnava, musta, lauha bhasma, patha, vidanga, devadaru, vrishchikali, bhargi'' and milk should be appropriately taken by the patient who suffers from anemia because of swallowing clay.  
If the paient is unable to give up his clay swallowing habits, he should be given clay impregnated with viḍanga, elā, ativiśā, neem leaves, pāṭhā, varātaka, kaṭurohiṇī, kuṭaja or mūrvā with a view of creating an aversion to clay. These drugs also counter act the adverse effects of clay swallowing (117-123).
+
 
 +
Likewise, ghee prepared with ''keshara, yashtamadhu, pippali, kshara'' (alkali preperation) and ''sadvala'' may be given to the patient suffering from ''mrittika bhakshana janya pandu''.  
 +
 
 +
If the patient is unable to give up his clay swallowing habits, he should be given clay impregnated with ''vidanga, ela, ativisha,'' neem leaves, ''patha, varataka, katurohiṇī, kutaja'' or '''murva''' with a view of creating an aversion to clay. These drugs also counter act the adverse effects of clay swallowing [117-123]
    
यथादोषं प्रकुर्वीत भैषज्यं पाण्डुरोगिणाम्||१२३||  
 
यथादोषं प्रकुर्वीत भैषज्यं पाण्डुरोगिणाम्||१२३||  
 +
 
क्रियाविशेष एषोऽस्य मतो हेतुविशेषतः|१२४|  
 
क्रियाविशेष एषोऽस्य मतो हेतुविशेषतः|१२४|  
 +
 
yathādōṣaṁ prakurvīta bhaiṣajyaṁ pāṇḍurōgiṇām||123||  
 
yathādōṣaṁ prakurvīta bhaiṣajyaṁ pāṇḍurōgiṇām||123||  
 +
 
kriyāviśēṣa ēṣō'sya matō hētuviśēṣataḥ|124|  
 
kriyāviśēṣa ēṣō'sya matō hētuviśēṣataḥ|124|  
 +
 
yathAdoShaM prakurvIta bhaiShajyaM pANDurogiNAm||123||  
 
yathAdoShaM prakurvIta bhaiShajyaM pANDurogiNAm||123||  
 +
 
kriyAvisheSha eSho~asya mato hetuvisheShataH|124|  
 
kriyAvisheSha eSho~asya mato hetuvisheShataH|124|  
Different types of treatment should be given to the patient suffering from mrittikā bhakśaṇa janya pāndu, according to the different types of dośha aggravated. However, due to the specific type of aetiological factor involved (clay eating), this type of pandu needs special type of treatment (123-124).
+
 
 +
Different types of treatment should be given to the patient suffering from ''mrittika bhakshana janya pandu'', according to the different types of ''dosha'' aggravated. However, due to the specific type of etiological factor involved (clay eating), this type of ''pandu'' needs special type of treatment [123-124]
    
==== Śākhāśrita kāmala (kamala in body tissue with obstructive pathology) ====
 
==== Śākhāśrita kāmala (kamala in body tissue with obstructive pathology) ====