Changes

29 bytes added ,  19:12, 20 October 2018
Line 1,332: Line 1,332:  
Thus, ends the description of ''beejaka arishta'' [106-110]
 
Thus, ends the description of ''beejaka arishta'' [106-110]
   −
==== Dhātryariṣṭa ====
+
==== ''Dhatryarishta'' ====
    
धात्रीफलसहस्रे द्वे पीडयित्वा रसं तु तम्||१११||  
 
धात्रीफलसहस्रे द्वे पीडयित्वा रसं तु तम्||१११||  
 +
 
क्षौद्राष्टांशेन संयुक्तं कृष्णार्धकुडवेन च|  
 
क्षौद्राष्टांशेन संयुक्तं कृष्णार्धकुडवेन च|  
 
शर्करार्धतुलोन्मिश्रं पक्षं स्निग्धघटे स्थितम्||११२||  
 
शर्करार्धतुलोन्मिश्रं पक्षं स्निग्धघटे स्थितम्||११२||  
 +
 
प्रपिबेन्मात्रया प्रातर्जीर्णे हितमिताशनः|  
 
प्रपिबेन्मात्रया प्रातर्जीर्णे हितमिताशनः|  
कामलापाण्डुहृद्रोगवातासृग्विषमज्वरान्||११३||  
+
कामलापाण्डुहृद्रोगवातासृग्विषमज्वरान्||११३||
 +
 
कासहिक्कारुचिश्वासांश्चैषोऽरिष्टः प्रणाशयेत्|  
 
कासहिक्कारुचिश्वासांश्चैषोऽरिष्टः प्रणाशयेत्|  
 +
 
इति धात्र्यरिष्टः  
 
इति धात्र्यरिष्टः  
 +
 
dhātrīphalasahasrē dvē pīḍayitvā rasaṁ tu tam||111||  
 
dhātrīphalasahasrē dvē pīḍayitvā rasaṁ tu tam||111||  
 +
 
kṣaudrāṣṭāṁśēna saṁyuktaṁ kr̥ṣṇārdhakuḍavēna ca|  
 
kṣaudrāṣṭāṁśēna saṁyuktaṁ kr̥ṣṇārdhakuḍavēna ca|  
 
śarkarārDhātulōnmiśraṁ pakṣaṁ snigdhaghaṭē sthitam||112||  
 
śarkarārDhātulōnmiśraṁ pakṣaṁ snigdhaghaṭē sthitam||112||  
 +
 
prapibēnmātrayā prātarjīrṇē hitamitāśanaḥ|  
 
prapibēnmātrayā prātarjīrṇē hitamitāśanaḥ|  
 
kāmalāpāṇḍuhr̥drōgavātāsr̥gviṣamajvarān||113||  
 
kāmalāpāṇḍuhr̥drōgavātāsr̥gviṣamajvarān||113||  
 +
 
kāsahikkāruciśvāsāṁścaiṣō'riṣṭaḥ praṇāśayēt|  
 
kāsahikkāruciśvāsāṁścaiṣō'riṣṭaḥ praṇāśayēt|  
 +
 
iti dhātryariṣṭaḥ|  
 
iti dhātryariṣṭaḥ|  
 +
 
dhAtrIphalasahasre dve pIDayitvA rasaM tu tam||111||  
 
dhAtrIphalasahasre dve pIDayitvA rasaM tu tam||111||  
 +
 
kShaudrAShTAMshena saMyuktaM kRuShNArdhakuDavena ca|  
 
kShaudrAShTAMshena saMyuktaM kRuShNArdhakuDavena ca|  
 
sharkarArdhatulonmishraM pakShaM snigdhaghaTe sthitam||112||  
 
sharkarArdhatulonmishraM pakShaM snigdhaghaTe sthitam||112||  
 +
 
prapibenmAtrayA prAtarjIrNe hitamitAshanaH|  
 
prapibenmAtrayA prAtarjIrNe hitamitAshanaH|  
 
kAmalApANDuhRudrogavAtAsRugviShamajvarAn||113||  
 
kAmalApANDuhRudrogavAtAsRugviShamajvarAn||113||  
 +
 
kAsahikkArucishvAsAMshcaiSho~ariShTaH praNAshayet|  
 
kAsahikkArucishvAsAMshcaiSho~ariShTaH praNAshayet|  
 +
 
iti dhAtryariShTaH|  
 
iti dhAtryariShTaH|  
Dhātryariśṭa - Two thousand fruits of amalakī should be crushed and the juice extracted should be mixed with one eighth the quantity of honey, half kuḍava of pippalī and half tulā of sugar. It should then be kept in an earthern jar smeared with ghee for one fortnight. It should be taken in appropriate dose in the morning and the patient should take wholesome food in small quantity after the digestion of the drug. This arisṭa cures kāmalā, pāndu, hṛdroga, vātarakta , viṡama jwara, kāsa, hikkā, aruci and svāsa. Thus, ends the description of dhātrya ariśṭa (111-113).
+
 
 +
''Dhatryarishta'' - Two thousand fruits of ''amalaki'' should be crushed and the juice extracted should be mixed with one eighth the quantity of honey, half ''kudava'' of ''pippali'' and half ''tula'' of sugar. It should then be kept in an earthern jar smeared with ghee for one fortnight. It should be taken in appropriate dose in the morning and the patient should take wholesome food in small quantity after the digestion of the drug. This ''arishta'' cures ''kamala, pandu, hridroga, vatarakta, vishama jwara, kasa, hikka, aruchi'' and ''svasa''. Thus, ends the description of ''dhatrya arishta'' [111-113]
    
==== Medicated water ====
 
==== Medicated water ====