Changes

43 bytes added ,  18:36, 20 October 2018
Line 1,176: Line 1,176:  
Two other recipes – Patients suffering from ''kamala'' should take the powder of one part each of ''lauha bhasma, haritaki'' and ''haridra'' along with honey and ghee and may also take the linctus of the powder of ''abhaya'' prepared by mixing with jaggery and honey [87-99]
 
Two other recipes – Patients suffering from ''kamala'' should take the powder of one part each of ''lauha bhasma, haritaki'' and ''haridra'' along with honey and ghee and may also take the linctus of the powder of ''abhaya'' prepared by mixing with jaggery and honey [87-99]
   −
==== Dhātryāvaleha ====
+
==== ''Dhatryavaleha'' ====
    
द्विपलांशां तुगाक्षीरीं नागरं मधुयष्टिकाम्|  
 
द्विपलांशां तुगाक्षीरीं नागरं मधुयष्टिकाम्|  
 
प्रास्थिकीं पिप्पलीं द्राक्षां शर्करार्धतुलां शुभाम्||१००||  
 
प्रास्थिकीं पिप्पलीं द्राक्षां शर्करार्धतुलां शुभाम्||१००||  
 +
 
धात्रीफलरसद्रोणे चूर्णितं लेहवत् पचेत्|  
 
धात्रीफलरसद्रोणे चूर्णितं लेहवत् पचेत्|  
 
शीतं मधुप्रस्थयुतं लिह्यात् पाणितलं ततः||१०१||  
 
शीतं मधुप्रस्थयुतं लिह्यात् पाणितलं ततः||१०१||  
 +
 
हन्त्येष कामलां पित्तं पाण्डुं कासं हलीमकम्|  
 
हन्त्येष कामलां पित्तं पाण्डुं कासं हलीमकम्|  
 +
 
इति धात्र्यवलेहः|  
 
इति धात्र्यवलेहः|  
 +
 
dvipalāṁśāṁ tugākṣīrīṁ nāgaraṁ madhuyaṣṭikām|  
 
dvipalāṁśāṁ tugākṣīrīṁ nāgaraṁ madhuyaṣṭikām|  
 
prāsthikīṁ pippalīṁ drākṣāṁ śarkarārDhātulāṁ śubhām||100||  
 
prāsthikīṁ pippalīṁ drākṣāṁ śarkarārDhātulāṁ śubhām||100||  
 +
 
dhātrīphalarasadrōṇē cūrṇitaṁ lēhavat pacēt|  
 
dhātrīphalarasadrōṇē cūrṇitaṁ lēhavat pacēt|  
 
śītaṁ madhuprasthayutaṁ lihyāt pāṇitalaṁ tataḥ||101||  
 
śītaṁ madhuprasthayutaṁ lihyāt pāṇitalaṁ tataḥ||101||  
 +
 
hantyēṣa kāmalāṁ Pittaṁ pāṇḍuṁ kāsaṁ halīmakam|  
 
hantyēṣa kāmalāṁ Pittaṁ pāṇḍuṁ kāsaṁ halīmakam|  
 +
 
iti dhātryavalēhaḥ|  
 
iti dhātryavalēhaḥ|  
 +
 
dvipalAMshAM tugAkShIrIM nAgaraM madhuyaShTikAm|  
 
dvipalAMshAM tugAkShIrIM nAgaraM madhuyaShTikAm|  
 
prAsthikIM pippalIM drAkShAM sharkarArdhatulAM shubhAm||100||  
 
prAsthikIM pippalIM drAkShAM sharkarArdhatulAM shubhAm||100||  
 +
 
dhAtrIphalarasadroNe cUrNitaM lehavat pacet|  
 
dhAtrIphalarasadroNe cUrNitaM lehavat pacet|  
 
shItaM madhuprasthayutaM lihyAt pANitalaM tataH||101||  
 
shItaM madhuprasthayutaM lihyAt pANitalaM tataH||101||  
 +
 
hantyeSha kAmalAM pittaM pANDuM kAsaM halImakam|  
 
hantyeSha kAmalAM pittaM pANDuM kAsaM halImakam|  
 +
 
iti dhAtryavalehaH|  
 
iti dhAtryavalehaH|  
Dhātryāvaleha Vanśalocana, sunthī, maduyaśṭī powders, each in two pala; one prastha each of pippalī and drākṡā; and half a tulā of sugar crystal added with one droṇa of amalakī fruit juice and cooked till it changes into linctus form. One prastha of honey is added to it after it cools down. Intake of one pāṇitala of this linctus cures kāmalā, pitta vikārās, pāndu, kāsa and halīmaka (100-101).
+
 
 +
''Dhatryavaleha'' ''Vanshalochana, sunthi, maduyashti'' powders, each in two ''pala''; one ''prastha'' each of ''pippali'' and ''draksha''; and half a ''tula'' of sugar crystal added with one ''drona'' of ''amalaki'' fruit juice and cooked till it changes into linctus form. One ''prastha'' of honey is added to it after it cools down. Intake of one ''panitala'' of this linctus cures ''kamala, pitta vikaras, pandu, kasa'' and ''haleemaka'' [100-101]
    
==== Mandūravatakāh ====
 
==== Mandūravatakāh ====