Changes

50 bytes added ,  18:22, 20 October 2018
Line 1,037: Line 1,037:  
Thus ends the description of ''yogaraja'' [80-86]
 
Thus ends the description of ''yogaraja'' [80-86]
   −
==== Preparations for pāndu ====
+
==== Preparations for ''pandu'' ====
    
कौटजत्रिफलानिम्बपटोलघननागरैः||८७||  
 
कौटजत्रिफलानिम्बपटोलघननागरैः||८७||  
 +
 
भावितानि दशाहानि रसैर्द्वित्रिगुणानि वा|  
 
भावितानि दशाहानि रसैर्द्वित्रिगुणानि वा|  
शिलाजतुपलान्यष्टौ तावती सितशर्करा||८८||  
+
शिलाजतुपलान्यष्टौ तावती सितशर्करा||८८||
 +
 
त्वक्क्षीरी पिप्पली धात्री कर्कटाख्या पलोन्मिता|  
 
त्वक्क्षीरी पिप्पली धात्री कर्कटाख्या पलोन्मिता|  
 +
 
निदिग्ध्याः फलमूलाभ्यां पलं युक्त्या त्रिगन्धकम्|  
 
निदिग्ध्याः फलमूलाभ्यां पलं युक्त्या त्रिगन्धकम्|  
 +
 
चूर्णितं मधुनः कुर्यात् त्रिपलेनाक्षिकान् गुडान्|  
 
चूर्णितं मधुनः कुर्यात् त्रिपलेनाक्षिकान् गुडान्|  
 
दाडिमाम्बुपयःपक्षिरसतोयसुरासवान्||९०||  
 
दाडिमाम्बुपयःपक्षिरसतोयसुरासवान्||९०||  
 +
 
तान् भक्षयित्वाऽनुपिबेन्निरन्नो भुक्त एव वा|  
 
तान् भक्षयित्वाऽनुपिबेन्निरन्नो भुक्त एव वा|  
 
पाण्डुकुष्ठज्वरप्लीहतमकार्शोभगन्दरान्||९१||  
 
पाण्डुकुष्ठज्वरप्लीहतमकार्शोभगन्दरान्||९१||  
 +
 
पूतिहृच्छुक्रमूत्राग्निदोषशोषगरोदरान् [१] |  
 
पूतिहृच्छुक्रमूत्राग्निदोषशोषगरोदरान् [१] |  
 
कासासृग्दरपित्तासृक्शोथगुल्मगलामयान्||९२||  
 
कासासृग्दरपित्तासृक्शोथगुल्मगलामयान्||९२||  
 +
 
ते च सर्वव्रणान् हन्युः सर्वरोगहराः शिवाः|  
 
ते च सर्वव्रणान् हन्युः सर्वरोगहराः शिवाः|  
 +
 
इति शिलाजतुवटकाः|  
 
इति शिलाजतुवटकाः|  
 
पुनर्नवा त्रिवृद्व्योषविडङ्गं दारु चित्रकम्||९३||  
 
पुनर्नवा त्रिवृद्व्योषविडङ्गं दारु चित्रकम्||९३||  
 +
 
कुष्ठं हरिद्रे त्रिफला दन्ती चव्यं कलिङ्गकाः|  
 
कुष्ठं हरिद्रे त्रिफला दन्ती चव्यं कलिङ्गकाः|  
 
पिप्पली [२] पिप्पलीमूलं मुस्तं चेति पलोन्मितम्||९४||  
 
पिप्पली [२] पिप्पलीमूलं मुस्तं चेति पलोन्मितम्||९४||  
 +
 
मण्डूरं द्विगुणं चूर्णाद्गोमूत्रे द्व्याढके पचेत्|  
 
मण्डूरं द्विगुणं चूर्णाद्गोमूत्रे द्व्याढके पचेत्|  
 
कोलवद्गुटिकाः कृत्वा तक्रेणालोड्य ना पिबेत्||९५||  
 
कोलवद्गुटिकाः कृत्वा तक्रेणालोड्य ना पिबेत्||९५||  
 +
 
ताः पाण्डुरोगान् प्लीहानमर्शांसि विषमज्वरम्|  
 
ताः पाण्डुरोगान् प्लीहानमर्शांसि विषमज्वरम्|  
 
श्वयथुं ग्रहणीदोषं हन्युः कुष्ठं क्रिमींस्तथा||९६||  
 
श्वयथुं ग्रहणीदोषं हन्युः कुष्ठं क्रिमींस्तथा||९६||  
 +
 
इति पुनर्नवामण्डूरम्|  
 
इति पुनर्नवामण्डूरम्|  
 +
 
दार्वीत्वक् त्रिफला व्योषं विडङ्गमयसो रजः|  
 
दार्वीत्वक् त्रिफला व्योषं विडङ्गमयसो रजः|  
 
मधुसर्पिर्युतं लिह्यात् कामलापाण्डुरोगवान्||९७||  
 
मधुसर्पिर्युतं लिह्यात् कामलापाण्डुरोगवान्||९७||  
 +
 
तुल्या अयोरजःपथ्याहरिद्राः क्षौद्रसर्पिषा|  
 
तुल्या अयोरजःपथ्याहरिद्राः क्षौद्रसर्पिषा|  
 
चूर्णिताः कामली लिह्याद्गुडक्षौद्रेण वाऽभयाः||९८||  
 
चूर्णिताः कामली लिह्याद्गुडक्षौद्रेण वाऽभयाः||९८||  
 +
 
त्रिफला द्वे हरिद्रे च कटुरोहिण्ययोरजः|  
 
त्रिफला द्वे हरिद्रे च कटुरोहिण्ययोरजः|  
 
चूर्णितं क्षौद्रसर्पिर्भ्यां स लेहः कामलापहः||९९||  
 
चूर्णितं क्षौद्रसर्पिर्भ्यां स लेहः कामलापहः||९९||  
 +
 
kauṭajatriphalānimbapaṭōlaghananāgaraiḥ||87||  
 
kauṭajatriphalānimbapaṭōlaghananāgaraiḥ||87||  
 +
 
bhāvitāni daśāhāni rasairdvitriguṇāni vā|  
 
bhāvitāni daśāhāni rasairdvitriguṇāni vā|  
 
śilājatupalānyaṣṭau tāvatī sitaśarkarā||88||  
 
śilājatupalānyaṣṭau tāvatī sitaśarkarā||88||  
 +
 
tvakkṣīrī pippalī dhātrī karkaṭākhyā palōnmitā|  
 
tvakkṣīrī pippalī dhātrī karkaṭākhyā palōnmitā|  
 +
 
nidigdhyāḥ phalamūlābhyāṁ palaṁ yuktyā trigandhakam|  
 
nidigdhyāḥ phalamūlābhyāṁ palaṁ yuktyā trigandhakam|  
 +
 
cūrṇitaṁ madhunaḥ kuryāt tripalēnākṣikān guḍān|  
 
cūrṇitaṁ madhunaḥ kuryāt tripalēnākṣikān guḍān|  
 
dāḍimāmbupayaḥpakṣirasatōyasurāsavān||90||  
 
dāḍimāmbupayaḥpakṣirasatōyasurāsavān||90||  
 +
 
tān bhakṣayitvā'nupibēnnirannō bhukta ēva vā|  
 
tān bhakṣayitvā'nupibēnnirannō bhukta ēva vā|  
 
pāṇḍukuṣṭhajvaraplīhatamakārśōbhagandarān||91||  
 
pāṇḍukuṣṭhajvaraplīhatamakārśōbhagandarān||91||  
 +
 
pūtihr̥cchukramūtrāgnidōṣaśōṣagarōdarān [1] |  
 
pūtihr̥cchukramūtrāgnidōṣaśōṣagarōdarān [1] |  
 
kāsāsr̥gdarapittāsr̥kśōthagulmagalāmayān||92||  
 
kāsāsr̥gdarapittāsr̥kśōthagulmagalāmayān||92||  
 +
 
tē ca sarvavraṇān hanyuḥ sarvarōgaharāḥ śivāḥ|  
 
tē ca sarvavraṇān hanyuḥ sarvarōgaharāḥ śivāḥ|  
 +
 
iti śilājatuvaṭakāḥ|  
 
iti śilājatuvaṭakāḥ|  
 
punarnavā trivr̥dvyōṣaviḍaṅgaṁ dāru citrakam||93||  
 
punarnavā trivr̥dvyōṣaviḍaṅgaṁ dāru citrakam||93||  
 +
 
kuṣṭhaṁ haridrē triphalā dantī cavyaṁ kaliṅgakāḥ|  
 
kuṣṭhaṁ haridrē triphalā dantī cavyaṁ kaliṅgakāḥ|  
 
pippalī [2] pippalīmūlaṁ mustaṁ cēti palōnmitam||94||  
 
pippalī [2] pippalīmūlaṁ mustaṁ cēti palōnmitam||94||  
 +
 
maṇḍūraṁ dviguṇaṁ cūrṇādgōmūtrē dvyāḍhakē pacēt|  
 
maṇḍūraṁ dviguṇaṁ cūrṇādgōmūtrē dvyāḍhakē pacēt|  
 
kōlavadguṭikāḥ kr̥tvā takrēṇālōḍya nā pibēt||95||  
 
kōlavadguṭikāḥ kr̥tvā takrēṇālōḍya nā pibēt||95||  
 +
 
tāḥ pāṇḍurōgān plīhānamarśāṁsi viṣamajvaram|  
 
tāḥ pāṇḍurōgān plīhānamarśāṁsi viṣamajvaram|  
 
śvayathuṁ grahaṇīdōṣaṁ hanyuḥ kuṣṭhaṁ krimīṁstathā||96||  
 
śvayathuṁ grahaṇīdōṣaṁ hanyuḥ kuṣṭhaṁ krimīṁstathā||96||  
 +
 
iti punarnavāmaṇḍūram|  
 
iti punarnavāmaṇḍūram|  
 +
 
dārvītvak triphalā vyōṣaṁ viḍaṅgamayasō rajaḥ|  
 
dārvītvak triphalā vyōṣaṁ viḍaṅgamayasō rajaḥ|  
 
madhusarpiryutaṁ lihyāt kāmalāpāṇḍurōgavān||97||  
 
madhusarpiryutaṁ lihyāt kāmalāpāṇḍurōgavān||97||  
 +
 
tulyā ayōrajaḥpathyāharidrāḥ kṣaudrasarpiṣā|  
 
tulyā ayōrajaḥpathyāharidrāḥ kṣaudrasarpiṣā|  
 
cūrṇitāḥ kāmalī lihyādguḍakṣaudrēṇa vā'bhayāḥ||98||  
 
cūrṇitāḥ kāmalī lihyādguḍakṣaudrēṇa vā'bhayāḥ||98||  
 +
 
triphalā dvē haridrē ca kaṭurōhiṇyayōrajaḥ|  
 
triphalā dvē haridrē ca kaṭurōhiṇyayōrajaḥ|  
 
cūrṇitaṁ kṣaudrasarpirbhyāṁ sa lēhaḥ kāmalāpahaḥ||99||  
 
cūrṇitaṁ kṣaudrasarpirbhyāṁ sa lēhaḥ kāmalāpahaḥ||99||  
    
kauTajatriphalAnimbapaTolaghananAgaraiH||87||  
 
kauTajatriphalAnimbapaTolaghananAgaraiH||87||  
 +
 
bhAvitAni dashAhAni rasairdvitriguNAni vA|  
 
bhAvitAni dashAhAni rasairdvitriguNAni vA|  
 
shilAjatupalAnyaShTau tAvatI sitasharkarA||88||  
 
shilAjatupalAnyaShTau tAvatI sitasharkarA||88||  
 +
 
tvakkShIrI pippalI dhAtrI karkaTAkhyA palonmitA|  
 
tvakkShIrI pippalI dhAtrI karkaTAkhyA palonmitA|  
 +
 
nidigdhyAH phalamUlAbhyAM palaM yuktyA trigandhakam|  
 
nidigdhyAH phalamUlAbhyAM palaM yuktyA trigandhakam|  
 +
 
cUrNitaM madhunaH kuryAt tripalenAkShikAn guDAn|  
 
cUrNitaM madhunaH kuryAt tripalenAkShikAn guDAn|  
 
dADimAmbupayaHpakShirasatoyasurAsavAn||90||  
 
dADimAmbupayaHpakShirasatoyasurAsavAn||90||  
 +
 
tAn bhakShayitvA~anupibenniranno bhukta eva vA|  
 
tAn bhakShayitvA~anupibenniranno bhukta eva vA|  
 
pANDukuShThajvaraplIhatamakArshobhagandarAn||91||  
 
pANDukuShThajvaraplIhatamakArshobhagandarAn||91||  
 +
 
pUtihRucchukramUtrAgnidoShashoShagarodarAn [1] |  
 
pUtihRucchukramUtrAgnidoShashoShagarodarAn [1] |  
 
kAsAsRugdarapittAsRukshothagulmagalAmayAn||92||  
 
kAsAsRugdarapittAsRukshothagulmagalAmayAn||92||  
 +
 
te ca sarvavraNAn hanyuH sarvarogaharAH shivAH|  
 
te ca sarvavraNAn hanyuH sarvarogaharAH shivAH|  
 +
 
iti shilAjatuvaTakAH|  
 
iti shilAjatuvaTakAH|  
 
punarnavA trivRudvyoShaviDa~ggaM dAru citrakam||93||  
 
punarnavA trivRudvyoShaviDa~ggaM dAru citrakam||93||  
 +
 
kuShThaM haridre triphalA dantI cavyaM kali~ggakAH|  
 
kuShThaM haridre triphalA dantI cavyaM kali~ggakAH|  
 
pippalI [2] pippalImUlaM mustaM ceti palonmitam||94||  
 
pippalI [2] pippalImUlaM mustaM ceti palonmitam||94||  
 +
 
maNDUraM dviguNaM cUrNAdgomUtre dvyADhake pacet|  
 
maNDUraM dviguNaM cUrNAdgomUtre dvyADhake pacet|  
 
kolavadguTikAH kRutvA takreNAloDya nA pibet||95||  
 
kolavadguTikAH kRutvA takreNAloDya nA pibet||95||  
 +
 
tAH pANDurogAn plIhAnamarshAMsi viShamajvaram|  
 
tAH pANDurogAn plIhAnamarshAMsi viShamajvaram|  
 
shvayathuM grahaNIdoShaM hanyuH kuShThaM krimIMstathA||96||  
 
shvayathuM grahaNIdoShaM hanyuH kuShThaM krimIMstathA||96||  
 +
 
iti punarnavAmaNDUram|  
 
iti punarnavAmaNDUram|  
 +
 
dArvItvak triphalA vyoShaM viDa~ggamayaso rajaH|  
 
dArvItvak triphalA vyoShaM viDa~ggamayaso rajaH|  
 
madhusarpiryutaM lihyAt kAmalApANDurogavAn||97||  
 
madhusarpiryutaM lihyAt kAmalApANDurogavAn||97||  
 +
 
tulyA ayorajaHpathyAharidrAH kShaudrasarpiShA|  
 
tulyA ayorajaHpathyAharidrAH kShaudrasarpiShA|  
 
cUrNitAH kAmalI lihyAdguDakShaudreNa vA~abhayAH||98||  
 
cUrNitAH kAmalI lihyAdguDakShaudreNa vA~abhayAH||98||  
 +
 
triphalA dve haridre ca kaTurohiNyayorajaH|  
 
triphalA dve haridre ca kaTurohiNyayorajaH|  
cUrNitaM kShaudrasarpirbhyAM sa lehaH kAmalApahaH||99||
+
cUrNitaM kShaudrasarpirbhyAM sa lehaH kAmalApahaH||99||  
 +
 
Shilājatu vataka – Eight pala of silājatu impregnated for ten, twenty or thirty days with the decoction of fruit of kutaja, harītakī, bibhītaka, amalakī, nimba, patola, ghana and nāgara. Eight pala of sugar and one pala each of tvakakṡīrī, pippalī, dhātrī and karkaṭaśṛngī; half pala each of the fruit and root of nidigdhikā and adequate powder of tvaka, elā and patra should be added to this silājatu. Vaṭaka (large sized pills) of one akṡa each should be prepared by adding three pala of honey to this powder. These pills can be taken on either empty stomach or after having food. The patient should drink the juice of dāḍima (pomegranate), milk, meat soup of birds, water, alcohol, asava (medicated wine) after taking this medicine. It cures pāndu, kuṡtha, jwara, plīhā, tamaka svāsa, arśa, bhagandara (fistula in ano), pūti (putrified ulcers), hṛdroga (heart diseases), shukra dośha (diseases of semen), mūtra dośha (diseases of urine), and agni dosha (diseases of digestion), soṡa (consumption), gara (poisoning), udara, kāsa, asṛgdara (menorrhagia), rakta pitta (bleeding disorders), sotha, gulma, galāmayāna (diseases of the throats) and all types of vraṇa (wounds). It cures all types of diseases and bestows auspiciousness. Thus, ends the description of shilājatu vātaka.  
 
Shilājatu vataka – Eight pala of silājatu impregnated for ten, twenty or thirty days with the decoction of fruit of kutaja, harītakī, bibhītaka, amalakī, nimba, patola, ghana and nāgara. Eight pala of sugar and one pala each of tvakakṡīrī, pippalī, dhātrī and karkaṭaśṛngī; half pala each of the fruit and root of nidigdhikā and adequate powder of tvaka, elā and patra should be added to this silājatu. Vaṭaka (large sized pills) of one akṡa each should be prepared by adding three pala of honey to this powder. These pills can be taken on either empty stomach or after having food. The patient should drink the juice of dāḍima (pomegranate), milk, meat soup of birds, water, alcohol, asava (medicated wine) after taking this medicine. It cures pāndu, kuṡtha, jwara, plīhā, tamaka svāsa, arśa, bhagandara (fistula in ano), pūti (putrified ulcers), hṛdroga (heart diseases), shukra dośha (diseases of semen), mūtra dośha (diseases of urine), and agni dosha (diseases of digestion), soṡa (consumption), gara (poisoning), udara, kāsa, asṛgdara (menorrhagia), rakta pitta (bleeding disorders), sotha, gulma, galāmayāna (diseases of the throats) and all types of vraṇa (wounds). It cures all types of diseases and bestows auspiciousness. Thus, ends the description of shilājatu vātaka.  
 
Punarnavā Manḍūra – Powder of one pala each of punarnavā, trivṛta, sunthī, pippalī, maricha, vidanga, devadāru, chitraka, kuśtha, haridrā, dāruharidrā, harītakī, bibhītaka, amalakī, dantī, cavya, kālingaka, pippalī, pippalī mūla and mustā; and forty palā of mandūra bhasma (rust of iron) coked in two adhaka of cow’s urine and made in the form of gutikā of the size of kola. These pills should be taken with butter milk. It cures pāndu, plīhā, arsa, viṡama jwara, sotha, grahanīdosha (sprue syndrome, irritable bowel syndrome), kuśtha and krimī (parasitic infestation). Thus, ends the description of punarnavā mandūra.
 
Punarnavā Manḍūra – Powder of one pala each of punarnavā, trivṛta, sunthī, pippalī, maricha, vidanga, devadāru, chitraka, kuśtha, haridrā, dāruharidrā, harītakī, bibhītaka, amalakī, dantī, cavya, kālingaka, pippalī, pippalī mūla and mustā; and forty palā of mandūra bhasma (rust of iron) coked in two adhaka of cow’s urine and made in the form of gutikā of the size of kola. These pills should be taken with butter milk. It cures pāndu, plīhā, arsa, viṡama jwara, sotha, grahanīdosha (sprue syndrome, irritable bowel syndrome), kuśtha and krimī (parasitic infestation). Thus, ends the description of punarnavā mandūra.