Changes

65 bytes added ,  18:19, 20 October 2018
Line 959: Line 959:  
''Tapyadi yoga'' – ''Tapya, shilajatu,'' silver, ''mandura'' in the amount of five ''pala'' each should be added to one ''pala'' each of ''chitraka, haritaki, bibhitaka, amalaki, sunthi, pippali, maricha'' and ''vidanga''; and eight ''pala'' of sugar. This recipe should be taken by the patient habitually (by a ''pandu rogi'') in the dose of one ''karsha'' along with adequate amount of honey. After the digestion of this drug the patient should take wholesome food in small quantity and should avoid using ''kulattha, kakamachi'' etc. and pigeon meat [78-80]
 
''Tapyadi yoga'' – ''Tapya, shilajatu,'' silver, ''mandura'' in the amount of five ''pala'' each should be added to one ''pala'' each of ''chitraka, haritaki, bibhitaka, amalaki, sunthi, pippali, maricha'' and ''vidanga''; and eight ''pala'' of sugar. This recipe should be taken by the patient habitually (by a ''pandu rogi'') in the dose of one ''karsha'' along with adequate amount of honey. After the digestion of this drug the patient should take wholesome food in small quantity and should avoid using ''kulattha, kakamachi'' etc. and pigeon meat [78-80]
   −
==== Yōgarāja ====
+
==== ''Yogaraja'' ====
    
त्रिफलायास्त्रयो भागास्त्रयस्त्रिकटुकस्य च||८०||  
 
त्रिफलायास्त्रयो भागास्त्रयस्त्रिकटुकस्य च||८०||  
 +
 
भागश्चित्रकमूलस्य विडङ्गानां तथैव च|  
 
भागश्चित्रकमूलस्य विडङ्गानां तथैव च|  
 
पञ्चाश्मजतुनो भागास्तथा रूप्यमलस्य च||८१||  
 
पञ्चाश्मजतुनो भागास्तथा रूप्यमलस्य च||८१||  
 +
 
माक्षिकस्य च शुद्धस्य लौहस्य रजसस्तथा|  
 
माक्षिकस्य च शुद्धस्य लौहस्य रजसस्तथा|  
 
अष्टौ भागाः सितायाश्च तत्सर्वं सूक्ष्मचूर्णितम्||८२||  
 
अष्टौ भागाः सितायाश्च तत्सर्वं सूक्ष्मचूर्णितम्||८२||  
 +
 
माक्षिकेणाप्लुतं स्थाप्यमायसे भाजने शुभे|  
 
माक्षिकेणाप्लुतं स्थाप्यमायसे भाजने शुभे|  
 
उदुम्बरसमां मात्रां ततः खादेद्यथाग्नि ना||८३||  
 
उदुम्बरसमां मात्रां ततः खादेद्यथाग्नि ना||८३||  
 +
 
दिने दिने प्रयुञ्जीत जीर्णे भोज्यं यथेप्सितम्|  
 
दिने दिने प्रयुञ्जीत जीर्णे भोज्यं यथेप्सितम्|  
वर्जयित्वा कुलत्थानि काकमाचीं कपोतकम्||८४||  
+
वर्जयित्वा कुलत्थानि काकमाचीं कपोतकम्||८४||
 +
 
योगराज इति ख्यातो योगोऽयममृतोपमः|  
 
योगराज इति ख्यातो योगोऽयममृतोपमः|  
 
रसायनमिदं श्रेष्ठं सर्वरोगहरं शिवम्||८५||  
 
रसायनमिदं श्रेष्ठं सर्वरोगहरं शिवम्||८५||  
 +
 
पाण्डुरोगं विषं कासं यक्ष्माणं विषमज्वरम्|  
 
पाण्डुरोगं विषं कासं यक्ष्माणं विषमज्वरम्|  
 
कुष्ठान्यजीर्णकं मेहं शोषं श्वासमरोचकम्||८६||  
 
कुष्ठान्यजीर्णकं मेहं शोषं श्वासमरोचकम्||८६||  
 +
 
विशेषाद्धन्त्यपस्मारं कामलां गुदजानि च|  
 
विशेषाद्धन्त्यपस्मारं कामलां गुदजानि च|  
 +
 
इति योगराजः|
 
इति योगराजः|
 +
 
triphalāyāstrayō bhāgāstrayastrikaṭukasya ca||80||  
 
triphalāyāstrayō bhāgāstrayastrikaṭukasya ca||80||  
 +
 
bhāgaścitrakamūlasya viḍaṅgānāṁ tathaiva ca|  
 
bhāgaścitrakamūlasya viḍaṅgānāṁ tathaiva ca|  
 
pañcāśmajatunō bhāgāstathā rūpyamalasya ca||81||  
 
pañcāśmajatunō bhāgāstathā rūpyamalasya ca||81||  
 +
 
mākṣikasya ca śuddhasya lauhasya rajasastathā|  
 
mākṣikasya ca śuddhasya lauhasya rajasastathā|  
 
aṣṭau bhāgāḥ sitāyāśca tatsarvaṁ sūkṣmacūrṇitam||82||  
 
aṣṭau bhāgāḥ sitāyāśca tatsarvaṁ sūkṣmacūrṇitam||82||  
 +
 
mākṣikēṇāplutaṁ sthāpyamāyasē bhājanē śubhē|  
 
mākṣikēṇāplutaṁ sthāpyamāyasē bhājanē śubhē|  
 
udumbarasamāṁ mātrāṁ tataḥ khādēdyathāgni nā||83||  
 
udumbarasamāṁ mātrāṁ tataḥ khādēdyathāgni nā||83||  
 +
 
dinē dinē prayuñjīta jīrṇē bhōjyaṁ yathēpsitam|  
 
dinē dinē prayuñjīta jīrṇē bhōjyaṁ yathēpsitam|  
 
varjayitvā kulatthāni kākamācīṁ kapōtakam||84||  
 
varjayitvā kulatthāni kākamācīṁ kapōtakam||84||  
 +
 
yōgarāja iti khyātō yōgō'yamamr̥tōpamaḥ|  
 
yōgarāja iti khyātō yōgō'yamamr̥tōpamaḥ|  
 
rasāyanamidaṁ śrēṣṭhaṁ sarvarōgaharaṁ śivam||85||  
 
rasāyanamidaṁ śrēṣṭhaṁ sarvarōgaharaṁ śivam||85||  
 +
 
pāṇḍurōgaṁ viṣaṁ kāsaṁ yakṣmāṇaṁ viṣamajvaram|  
 
pāṇḍurōgaṁ viṣaṁ kāsaṁ yakṣmāṇaṁ viṣamajvaram|  
 
kuṣṭhānyajīrṇakaṁ mēhaṁ śōṣaṁ śvāsamarōcakam||86||  
 
kuṣṭhānyajīrṇakaṁ mēhaṁ śōṣaṁ śvāsamarōcakam||86||  
 +
 
viśēṣāddhantyapasmāraṁ kāmalāṁ gudajāni ca|  
 
viśēṣāddhantyapasmāraṁ kāmalāṁ gudajāni ca|  
 +
 
iti yōgarājaḥ|  
 
iti yōgarājaḥ|  
 +
 
triphalAyAstrayo bhAgAstrayastrikaTukasya ca||80||  
 
triphalAyAstrayo bhAgAstrayastrikaTukasya ca||80||  
 +
 
bhAgashcitrakamUlasya viDa~ggAnAM tathaiva ca|  
 
bhAgashcitrakamUlasya viDa~ggAnAM tathaiva ca|  
 
pa~jcAshmajatuno bhAgAstathA rUpyamalasya ca||81||  
 
pa~jcAshmajatuno bhAgAstathA rUpyamalasya ca||81||  
 +
 
mAkShikasya ca shuddhasya lauhasya rajasastathA|  
 
mAkShikasya ca shuddhasya lauhasya rajasastathA|  
 
aShTau bhAgAH sitAyAshca tatsarvaM sUkShmacUrNitam||82||  
 
aShTau bhAgAH sitAyAshca tatsarvaM sUkShmacUrNitam||82||  
 +
 
mAkShikeNAplutaM sthApyamAyase bhAjane shubhe|  
 
mAkShikeNAplutaM sthApyamAyase bhAjane shubhe|  
 
udumbarasamAM mAtrAM tataH khAdedyathAgni nA||83||  
 
udumbarasamAM mAtrAM tataH khAdedyathAgni nA||83||  
 +
 
dine dine prayu~jjIta jIrNe bhojyaM yathepsitam|  
 
dine dine prayu~jjIta jIrNe bhojyaM yathepsitam|  
 
varjayitvA kulatthAni kAkamAcIM kapotakam||84||  
 
varjayitvA kulatthAni kAkamAcIM kapotakam||84||  
 +
 
yogarAja iti khyAto yogo~ayamamRutopamaH|  
 
yogarAja iti khyAto yogo~ayamamRutopamaH|  
 
rasAyanamidaM shreShThaM sarvarogaharaM shivam||85||  
 
rasAyanamidaM shreShThaM sarvarogaharaM shivam||85||  
 +
 
pANDurogaM viShaM kAsaM yakShmANaM viShamajvaram|  
 
pANDurogaM viShaM kAsaM yakShmANaM viShamajvaram|  
 
kuShThAnyajIrNakaM mehaM shoShaM shvAsamarocakam||86||  
 
kuShThAnyajIrNakaM mehaM shoShaM shvAsamarocakam||86||  
 +
 
visheShAddhantyapasmAraM kAmalAM gudajAni ca|  
 
visheShAddhantyapasmAraM kAmalAM gudajAni ca|  
 +
 
iti yogarAjaH|  
 
iti yogarAjaH|  
Yogarāja harītakī, bibhītakī, amalakī, shunthī, pippalī, maricha, chitraka mūla (root) and vidanga in the amount of one part each; five parts each of silājatu, raupya mala (silver), purified mākṡika and lauha bhasma; eight parts of sugar – all should be made to a fine powder and mixed with adequate amount of honey and kept in clean iron jar. This recipie should be taken by the patient in a quantity equal to a fruit of udambara according to the power of digestion every day and should be given the desired food excluding kulattha, kākamācī etc. and pigeon meat; only after the digestion of the taken drug. This ambrosia like recipe is called yogarāja. It is an excellent rejuvenative recipe which cures all diseases and bestows auspiciousness. It specially cures pāndu, poisoning, kāsa, yakṡmā, viśama jwara (irregular fevers), ajīrṇa, meha, soṡha, swāsa, aruci, apasmāra (epilepsy), kāmalā and arśa.  
+
 
Thus ends the description of yogarāja (80-86).
+
''Yogaraja'' ''harītaki, bibhitaki, amalaki, shunthi, pippali, maricha, chitraka moola'' (root) and ''vidanga'' in the amount of one part each; five parts each of ''shilajatu, raupya mala'' (silver), purified ''makshika'' and ''lauha bhasma''; eight parts of sugar – all should be made to a fine powder and mixed with adequate amount of honey and kept in clean iron jar. This recipe should be taken by the patient in a quantity equal to a fruit of ''udumbara'' according to the power of digestion every day and should be given the desired food excluding ''kulattha, kakamachi'' etc. and pigeon meat; only after the digestion of the taken drug. This ambrosia like recipe is called ''yogaraja''. It is an excellent rejuvenative recipe which cures all diseases and bestows auspiciousness. It specially cures ''pandu'', poisoning, ''kasa, yakshma, vishama jwara'' (irregular fevers), ''ajeerna, meha, soshha, swasa, aruchi, apasmara'' (epilepsy), ''kamala'' and ''arsha''.
 +
 +
Thus ends the description of ''yogaraja'' [80-86]
    
==== Preparations for pāndu ====
 
==== Preparations for pāndu ====