Changes

56 bytes added ,  12:55, 20 October 2018
Line 456: Line 456:     
साध्यानामितरेषां तु प्रवक्ष्यामि चिकित्सितम्||३९||  
 
साध्यानामितरेषां तु प्रवक्ष्यामि चिकित्सितम्||३९||  
 +
 
तत्र पाण्ड्वामयी स्निग्धस्तीक्ष्णैरूर्ध्वानुलोमिकैः|  
 
तत्र पाण्ड्वामयी स्निग्धस्तीक्ष्णैरूर्ध्वानुलोमिकैः|  
 
संशोध्यो मृदुभिस्तिक्तैः कामली तु विरेचनैः||४०||  
 
संशोध्यो मृदुभिस्तिक्तैः कामली तु विरेचनैः||४०||  
 +
 
ताभ्यां संशुद्धकोष्ठाभ्यां पथ्यान्यन्नानि दापयेत्|  
 
ताभ्यां संशुद्धकोष्ठाभ्यां पथ्यान्यन्नानि दापयेत्|  
 
शालीन् सयवगोधूमान् पुराणान् यूषसंहितान्||४१||  
 
शालीन् सयवगोधूमान् पुराणान् यूषसंहितान्||४१||  
 +
 
मुद्गाढकीमसूरैश्च जाङ्गलैश्च रसैर्हितैः|  
 
मुद्गाढकीमसूरैश्च जाङ्गलैश्च रसैर्हितैः|  
 
यथादोषं विशिष्टं च तयोर्भैषज्यमाचरेत्||४२||  
 
यथादोषं विशिष्टं च तयोर्भैषज्यमाचरेत्||४२||  
 +
 
पञ्चगव्यं महातिक्तं कल्याणकमथापि वा|  
 
पञ्चगव्यं महातिक्तं कल्याणकमथापि वा|  
 
स्नेहनार्थं घृतं दद्यात् कामलापाण्डुरोगिणे||४३||  
 
स्नेहनार्थं घृतं दद्यात् कामलापाण्डुरोगिणे||४३||  
 +
 
sādhyānāmitarēṣāṁ tu pravakṣyāmi cikitsitam||39||  
 
sādhyānāmitarēṣāṁ tu pravakṣyāmi cikitsitam||39||  
 +
 
tatra pāṇḍvāmayī snigdhastīkṣṇairūrdhvānulōmikaiḥ|  
 
tatra pāṇḍvāmayī snigdhastīkṣṇairūrdhvānulōmikaiḥ|  
 
saṁśōdhyō mr̥dubhistiktaiḥ kāmalī tu virēcanaiḥ||40||  
 
saṁśōdhyō mr̥dubhistiktaiḥ kāmalī tu virēcanaiḥ||40||  
 +
 
tābhyāṁ saṁśuddhakōṣṭhābhyāṁ pathyānyannāni dāpayēt|  
 
tābhyāṁ saṁśuddhakōṣṭhābhyāṁ pathyānyannāni dāpayēt|  
 
śālīn sayavagōdhūmān purāṇān yūṣasaṁhitān||41||  
 
śālīn sayavagōdhūmān purāṇān yūṣasaṁhitān||41||  
 +
 
mudgāḍhakīmasūraiśca jāṅgalaiśca rasairhitaiḥ|  
 
mudgāḍhakīmasūraiśca jāṅgalaiśca rasairhitaiḥ|  
 
yathādōṣaṁ viśiṣṭaṁ ca tayōrbhaiṣajyamācarēt||42||  
 
yathādōṣaṁ viśiṣṭaṁ ca tayōrbhaiṣajyamācarēt||42||  
 +
 
pañcagavyaṁ mahātiktaṁ kalyāṇakamathāpi vā|  
 
pañcagavyaṁ mahātiktaṁ kalyāṇakamathāpi vā|  
 
snēhanārthaṁ ghr̥taṁ dadyāt kāmalāpāṇḍurōgiṇē||43||  
 
snēhanārthaṁ ghr̥taṁ dadyāt kāmalāpāṇḍurōgiṇē||43||  
 +
 
sAdhyAnAmitareShAM tu pravakShyAmi cikitsitam||39||  
 
sAdhyAnAmitareShAM tu pravakShyAmi cikitsitam||39||  
 +
 
tatra pANDvAmayI snigdhastIkShNairUrdhvAnulomikaiH|  
 
tatra pANDvAmayI snigdhastIkShNairUrdhvAnulomikaiH|  
 
saMshodhyo mRudubhistiktaiH kAmalI tu virecanaiH||40||  
 
saMshodhyo mRudubhistiktaiH kAmalI tu virecanaiH||40||  
 +
 
tAbhyAM saMshuddhakoShThAbhyAM pathyAnyannAni dApayet|  
 
tAbhyAM saMshuddhakoShThAbhyAM pathyAnyannAni dApayet|  
 
shAlIn sayavagodhUmAn purANAn yUShasaMhitAn||41||  
 
shAlIn sayavagodhUmAn purANAn yUShasaMhitAn||41||  
 +
 
mudgADhakImasUraishca jA~ggalaishca rasairhitaiH|  
 
mudgADhakImasUraishca jA~ggalaishca rasairhitaiH|  
 
yathAdoShaM vishiShTaM ca tayorbhaiShajyamAcaret||42||  
 
yathAdoShaM vishiShTaM ca tayorbhaiShajyamAcaret||42||  
 +
 
pa~jcagavyaM mahAtiktaM kalyANakamathApi vA|  
 
pa~jcagavyaM mahAtiktaM kalyANakamathApi vA|  
 
snehanArthaM ghRutaM dadyAt kAmalApANDurogiNe||43||  
 
snehanArthaM ghRutaM dadyAt kAmalApANDurogiNe||43||  
Now, the treatment for the curable types of pāndu roga is being described here
+
 
The patient suffering from the pāndu should first be given strong (tikṡṇa) emetic and purgation therapies after the administration of internal oleation (snehana) for cleansing of the body (shodhana).  
+
Now, the treatment for the curable types of ''pandu roga'' is being described here:
On the other hand, patient of kāmalā should be given mild purgation therapy with bitter drugs. After the cleansing of the koṡtha by the above procedures the patient of both of these diseases should be given wholesome food consisting of old śāli rice, barley and wheat mixed with the yuṡa (vegetable soup) of mudga, adhakī and masūra, and the rasa (meat soup) of animals inhabiting the arid zone.  
+
 
On the basis of the aggravated dośhās specific medicines are to be administered to the patients of these two categories (which will be described later in the chapter). For the oleation of the patient of pāndu and kāmala panchagavya ghṛita, mahātikta ghṛita and kalyānaka ghṛita should be given (39-43).
+
The patient suffering from the ''pandu'' should first be given strong (''tikshna'') emetic and purgation therapies after the administration of internal oleation (''snehana'') for cleansing of the body (''shodhana'').  
 +
 
 +
On the other hand, patient of ''kamala'' should be given mild purgation therapy with bitter drugs. After the cleansing of the ''koshtha'' by the above procedures the patient of both of these diseases should be given wholesome food consisting of old ''shali'' rice, barley and wheat mixed with the ''yusha'' (vegetable soup) of ''mudga, adhaki'' and ''masura'', and the ''rasa'' (meat soup) of animals inhabiting the arid zone.  
 +
 
 +
On the basis of the aggravated ''doshas'' specific medicines are to be administered to the patients of these two categories (which will be described later in the chapter). For the oleation of the patient of ''pandu'' and ''kamala panchagavya ghrita, mahatikta ghrita'' and ''kalyanaka ghrita'' should be given [39-43]
    
==== Dadimadya ghritam ====
 
==== Dadimadya ghritam ====