Changes

2 bytes added ,  12:20, 20 October 2018
Line 157: Line 157:  
.. तस्य लिङ्गं भविष्यतः|  
 
.. तस्य लिङ्गं भविष्यतः|  
 
हृदयस्पन्दनं रौक्ष्यं स्वेदाभावः श्रमस्तथा||१२||
 
हृदयस्पन्दनं रौक्ष्यं स्वेदाभावः श्रमस्तथा||१२||
 +
 
... tasya liṅgaṁ bhaviṣyataḥ|  
 
... tasya liṅgaṁ bhaviṣyataḥ|  
 
hr̥dayaspandanaṁ raukṣyaṁ svēdābhāvaḥ śramastathā||12||
 
hr̥dayaspandanaṁ raukṣyaṁ svēdābhāvaḥ śramastathā||12||
 +
 
... tasya li~ggaM bhaviShyataH|  
 
... tasya li~ggaM bhaviShyataH|  
 
hRudayaspandanaM raukShyaM svedAbhAvaH shramastathA||12||
 
hRudayaspandanaM raukShyaM svedAbhAvaH shramastathA||12||
The premonitory symptoms of the disease are palpitations, ununctuousness, absence of sweating and fatigue (12).
+
 
 +
The premonitory symptoms of the disease are palpitations, ununctuousness, absence of sweating and fatigue [12]
    
==== General symptoms of pāndu ====
 
==== General symptoms of pāndu ====