Changes

18 bytes added ,  01:36, 12 February 2018
Line 52: Line 52:  
दोषाः पित्तप्रधानास्तु यस्य कुप्यन्ति धातुषु|  
 
दोषाः पित्तप्रधानास्तु यस्य कुप्यन्ति धातुषु|  
 
शैथिल्यं तस्य धातूनां गौरवं चोपजायते||४||  
 
शैथिल्यं तस्य धातूनां गौरवं चोपजायते||४||  
 +
 
ततो वर्णबलस्नेहा ये चान्येऽप्योजसो गुणाः|  
 
ततो वर्णबलस्नेहा ये चान्येऽप्योजसो गुणाः|  
 
व्रजन्ति क्षयमत्यर्थं दोषदूष्यप्रदूषणात्||५||  
 
व्रजन्ति क्षयमत्यर्थं दोषदूष्यप्रदूषणात्||५||  
 +
 
सोऽल्परक्तोऽल्पमेदस्को निःसारः शिथिलेन्द्रियः|  
 
सोऽल्परक्तोऽल्पमेदस्को निःसारः शिथिलेन्द्रियः|  
 
वैवर्ण्यं भजते, तस्य हेतुं शृणु सलक्षणम्||६||  
 
वैवर्ण्यं भजते, तस्य हेतुं शृणु सलक्षणम्||६||  
 +
 
dōṣāḥ Pittapradhānāstu yasya kupyanti Dhātuṣu|  
 
dōṣāḥ Pittapradhānāstu yasya kupyanti Dhātuṣu|  
 
śaithilyaṁ tasya dhātūnāṁ gauravaṁ cōpajāyatē||4||  
 
śaithilyaṁ tasya dhātūnāṁ gauravaṁ cōpajāyatē||4||  
 +
 
tatō varṇabalasnēhā yē cānyē'pyōjasō guṇāḥ|  
 
tatō varṇabalasnēhā yē cānyē'pyōjasō guṇāḥ|  
 
vrajanti kṣayamatyarthaṁ dōṣadūṣyapradūṣaṇāt||5||  
 
vrajanti kṣayamatyarthaṁ dōṣadūṣyapradūṣaṇāt||5||  
 +
 
sō'lparaktō'lpamēdaskō niḥsāraḥ śithilēndriyaḥ|  
 
sō'lparaktō'lpamēdaskō niḥsāraḥ śithilēndriyaḥ|  
 
vaivarṇyaṁ bhajatē, tasya hētuṁ śr̥ṇu salakṣaṇam||6||  
 
vaivarṇyaṁ bhajatē, tasya hētuṁ śr̥ṇu salakṣaṇam||6||  
 +
 
doShAH pittapradhAnAstu yasya kupyanti dhAtuShu|  
 
doShAH pittapradhAnAstu yasya kupyanti dhAtuShu|  
 
shaithilyaM tasya dhAtUnAM gauravaM copajAyate||4||  
 
shaithilyaM tasya dhAtUnAM gauravaM copajAyate||4||  
 +
 
tato varNabalasnehA ye cAnye~apyojaso guNAH|  
 
tato varNabalasnehA ye cAnye~apyojaso guNAH|  
 
vrajanti kShayamatyarthaM doShadUShyapradUShaNAt||5||  
 
vrajanti kShayamatyarthaM doShadUShyapradUShaNAt||5||  
 +
 
so~alparakto~alpamedasko niHsAraH shithilendriyaH|  
 
so~alparakto~alpamedasko niHsAraH shithilendriyaH|  
 
vaivarNyaM bhajate, tasya hetuM shRuNu salakShaNam||6||
 
vaivarNyaM bhajate, tasya hetuM shRuNu salakShaNam||6||
Line 71: Line 79:  
Aggravated pitta predominant dośā vitiates the dhātu. This vitiation of dhātus cause sluggishnesss (śithilata) and heaviness (gaurava) in the dhātu resulting in diminution of complexion (varṇa), strength (bala), unctuousness (sneha) and the qualities of ojas. Thus, the person develops diminished blood (rakta) and the fatty tissue (medas) and absence of the vitality of all the tissues (niḥsāra) decreases functional status of sense organs (sithilendriyaḥ) and discolouration of the body. Hetu (etiological factors and pathogenesis) and the sign and symptoms of the disease will be explained hereafter (4-6).  
 
Aggravated pitta predominant dośā vitiates the dhātu. This vitiation of dhātus cause sluggishnesss (śithilata) and heaviness (gaurava) in the dhātu resulting in diminution of complexion (varṇa), strength (bala), unctuousness (sneha) and the qualities of ojas. Thus, the person develops diminished blood (rakta) and the fatty tissue (medas) and absence of the vitality of all the tissues (niḥsāra) decreases functional status of sense organs (sithilendriyaḥ) and discolouration of the body. Hetu (etiological factors and pathogenesis) and the sign and symptoms of the disease will be explained hereafter (4-6).  
   −
General etio-pathogenesis of pāndu:
+
==== General etio-pathogenesis of pāndu ====
 +
 
 
क्षाराम्ललवणात्युष्णविरुद्धासात्म्यभोजनात्|  
 
क्षाराम्ललवणात्युष्णविरुद्धासात्म्यभोजनात्|  
 
निष्पावमाषपिण्याकतिलतैलनिषेवणात्||७||  
 
निष्पावमाषपिण्याकतिलतैलनिषेवणात्||७||