Changes

Jump to navigation Jump to search
Line 56: Line 56:     
चण्डः साहसिको भीरुः कृतघ्नो व्यग्र एव च|  
 
चण्डः साहसिको भीरुः कृतघ्नो व्यग्र एव च|  
 +
 
सद्राजभिषजां  द्वेष्टा तद्द्विष्टः शोकपीडितः||४||  
 
सद्राजभिषजां  द्वेष्टा तद्द्विष्टः शोकपीडितः||४||  
    
यादृच्छिको मुमूर्षुश्च विहीनः करणैश्च यः|  
 
यादृच्छिको मुमूर्षुश्च विहीनः करणैश्च यः|  
 +
 
वैरी वैद्यविदग्धश्च श्रद्धाहीनः सुशङ्कितः||५||  
 
वैरी वैद्यविदग्धश्च श्रद्धाहीनः सुशङ्कितः||५||  
    
भिषजामविधेयश्च नोपक्रम्या भिषग्विदा|  
 
भिषजामविधेयश्च नोपक्रम्या भिषग्विदा|  
 +
 
एतानुपचरन् वैद्यो बहून् दोषानवाप्नुयात्||६||  
 
एतानुपचरन् वैद्यो बहून् दोषानवाप्नुयात्||६||  
    
एभ्योऽन्ये समुपक्रम्या नराः सर्वैरुपक्रमैः|  
 
एभ्योऽन्ये समुपक्रम्या नराः सर्वैरुपक्रमैः|  
 +
 
अवस्थां प्रविभज्यैषां वर्ज्यं कार्यं च वक्ष्यते||७||
 
अवस्थां प्रविभज्यैषां वर्ज्यं कार्यं च वक्ष्यते||७||
    
caṇḍaḥ sāhasiko bhīruḥ kr̥taghnō vyagra ēva ca|  
 
caṇḍaḥ sāhasiko bhīruḥ kr̥taghnō vyagra ēva ca|  
 +
 
sadrājabhiṣajāṁ  dvēṣṭā taddviṣṭaḥ śōkapīḍitaḥ||4||  
 
sadrājabhiṣajāṁ  dvēṣṭā taddviṣṭaḥ śōkapīḍitaḥ||4||  
    
yādr̥cchiko mumūrṣuśca vihīnaḥ karaṇaiśca yaḥ|  
 
yādr̥cchiko mumūrṣuśca vihīnaḥ karaṇaiśca yaḥ|  
 +
 
vairī vaidyavidagdhaśca śraddhāhīnaḥ suśaṅkitaḥ||5||  
 
vairī vaidyavidagdhaśca śraddhāhīnaḥ suśaṅkitaḥ||5||  
    
bhiṣajāmavidhēyaśca nōpakramyā bhiṣagvidā|  
 
bhiṣajāmavidhēyaśca nōpakramyā bhiṣagvidā|  
 +
 
ētānupacaran vaidyō bahūn dōṣānavāpnuyāt||6||  
 
ētānupacaran vaidyō bahūn dōṣānavāpnuyāt||6||  
    
ēbhyō'nyē samupakramyā narāḥ sarvairupakramaiḥ|  
 
ēbhyō'nyē samupakramyā narāḥ sarvairupakramaiḥ|  
 +
 
avasthāṁ pravibhajyaiṣāṁ varjyaṁ kāryaṁ ca vakṣyatē||7||
 
avasthāṁ pravibhajyaiṣāṁ varjyaṁ kāryaṁ ca vakṣyatē||7||
    
caNDaH sAhasiko bhIruH kRutaghno vyagra eva ca|  
 
caNDaH sAhasiko bhIruH kRutaghno vyagra eva ca|  
 +
 
sadrAjabhiShajAM  dveShTA taddviShTaH shokapIDitaH||4||  
 
sadrAjabhiShajAM  dveShTA taddviShTaH shokapIDitaH||4||  
    
yAdRucchiko mumUrShushca vihInaH karaNaishca yaH|  
 
yAdRucchiko mumUrShushca vihInaH karaNaishca yaH|  
 +
 
vairI vaidyavidagdhashca shraddhAhInaH susha~gkitaH||5||  
 
vairI vaidyavidagdhashca shraddhAhInaH susha~gkitaH||5||  
    
bhiShajAmavidheyashca nopakramyA bhiShagvidA|  
 
bhiShajAmavidheyashca nopakramyA bhiShagvidA|  
 +
 
etAnupacaran vaidyo bahUn doShAnavApnuyAt||6||  
 
etAnupacaran vaidyo bahUn doShAnavApnuyAt||6||  
    
ebhyo~anye samupakramyA narAH sarvairupakramaiH|  
 
ebhyo~anye samupakramyA narAH sarvairupakramaiH|  
 +
 
avasthAM pravibhajyaiShAM varjyaM kAryaM ca vakShyate||7||  
 
avasthAM pravibhajyaiShAM varjyaM kAryaM ca vakShyate||7||  
  

Navigation menu