Changes

Jump to navigation Jump to search
Line 307: Line 307:  
Therefore, above mentioned persons should not be treated with virechana-karma.                    [12]
 
Therefore, above mentioned persons should not be treated with virechana-karma.                    [12]
   −
==== Indications of virechana-karma ===
+
==== Indications of ''virechana karma'' ====
 +
 
 
शेषास्तु विरेच्याः; विशेषतस्तुकुष्ठज्वरमेहोर्ध्वरक्तपित्तभगन्दरोदरार्शोब्रध्नप्लीहगुल्मार्बुदगलगण्डग्रन्थिविसूचिकालसकमूत्राघातक्रिमिकोष्ठविसर्प-पाण्डुरोगशिरःपार्श्वशूलोदावर्तनेत्रास्यदाहहृद्रोगव्यङ्गनीलिकानेत्रनासिकास्यस्रवणहलीमकश्वासकासकामला-पच्यपस्मारोन्मादवातरक्तयोनिरेतोदोषतैमिर्यारोचकाविपाकच्छर्दिश्वयथूदरविस्फोटकादयः  पित्तव्याधयो विशेषेणमहारोगाध्यायोक्ताश्च; एतेषु हि विरेचनं प्रधानतममित्युक्तमग्न्युपशमेऽग्निगृहवत्||१३||  
 
शेषास्तु विरेच्याः; विशेषतस्तुकुष्ठज्वरमेहोर्ध्वरक्तपित्तभगन्दरोदरार्शोब्रध्नप्लीहगुल्मार्बुदगलगण्डग्रन्थिविसूचिकालसकमूत्राघातक्रिमिकोष्ठविसर्प-पाण्डुरोगशिरःपार्श्वशूलोदावर्तनेत्रास्यदाहहृद्रोगव्यङ्गनीलिकानेत्रनासिकास्यस्रवणहलीमकश्वासकासकामला-पच्यपस्मारोन्मादवातरक्तयोनिरेतोदोषतैमिर्यारोचकाविपाकच्छर्दिश्वयथूदरविस्फोटकादयः  पित्तव्याधयो विशेषेणमहारोगाध्यायोक्ताश्च; एतेषु हि विरेचनं प्रधानतममित्युक्तमग्न्युपशमेऽग्निगृहवत्||१३||  
   Line 368: Line 369:     
For the above-mentioned diseases, virechana-karma is the foremost therapy. As the extinguisher of fire normalizes a house on fire, similarly virechana-karma cures the diseases by eliminating aggravated pitta. [13]  
 
For the above-mentioned diseases, virechana-karma is the foremost therapy. As the extinguisher of fire normalizes a house on fire, similarly virechana-karma cures the diseases by eliminating aggravated pitta. [13]  
Contra-indications of asthāpana-basti
+
 
 +
==== Contra-indications of asthāpana-basti ====
 +
 
 
अनास्थाप्यास्तुअजीर्ण्यतिस्निग्धपीतस्नेहोत्क्लिष्टदोषाल्पाग्नियानक्लान्तातिदुर्बलक्षुत्तृष्णाश्रमार्तातिकृशभुक्तभक्तपीतोदकवमितविरिक्तकृतनस्तःकर्मकुद्धभीतमत्तमूर्च्छितप्रसक्तच्छर्दिनिष्ठीविकाश्वासकासहिक्काबद्धच्छिद्रोदकोदराध्मानालसकविसूचिकामप्रजातामातिसार-मधुमेहकुष्ठार्ताः||१४||  
 
अनास्थाप्यास्तुअजीर्ण्यतिस्निग्धपीतस्नेहोत्क्लिष्टदोषाल्पाग्नियानक्लान्तातिदुर्बलक्षुत्तृष्णाश्रमार्तातिकृशभुक्तभक्तपीतोदकवमितविरिक्तकृतनस्तःकर्मकुद्धभीतमत्तमूर्च्छितप्रसक्तच्छर्दिनिष्ठीविकाश्वासकासहिक्काबद्धच्छिद्रोदकोदराध्मानालसकविसूचिकामप्रजातामातिसार-मधुमेहकुष्ठार्ताः||१४||  
 
anāsthāpyāstuajīrṇyatisnigdhapītasnēhōtkliṣṭadōṣālpāgniyānaklāntātidurbalakṣuttr̥ṣṇāśramārtātikr̥śabhuktabhaktapītōdakavamitaviriktakr̥tanastaḥkarmakuddhabhītamattamūrcchitaprasaktacchardiniṣṭhīvikāśvāsakāsahikkābaddhacchidrōdakōdarādhmānālasakavisūcikāmaprajātāmātisāra-madhumēhakuṣṭhārtāḥ||14||  
 
anāsthāpyāstuajīrṇyatisnigdhapītasnēhōtkliṣṭadōṣālpāgniyānaklāntātidurbalakṣuttr̥ṣṇāśramārtātikr̥śabhuktabhaktapītōdakavamitaviriktakr̥tanastaḥkarmakuddhabhītamattamūrcchitaprasaktacchardiniṣṭhīvikāśvāsakāsahikkābaddhacchidrōdakōdarādhmānālasakavisūcikāmaprajātāmātisāra-madhumēhakuṣṭhārtāḥ||14||  

Navigation menu