Changes

Jump to navigation Jump to search
Line 282: Line 282:  
19. Kṣatādayaḥ garbhiṇyantāḥ Those listed from wounded to pregnant under contra-indications of vamana [11]
 
19. Kṣatādayaḥ garbhiṇyantāḥ Those listed from wounded to pregnant under contra-indications of vamana [11]
   −
==== Adverse effects of virechana-karma administered in contra-indicated conditions ====
+
==== Adverse effects of ''virechana karma'' administered in contra-indicated conditions ====
    
तत्र सुभगस्य सुकुमारोक्तो दोषः स्यात्, क्षतगुदस्य क्षते गुदे प्राणोपरोधकरीं रुजां जनयेत्, मुक्तनालमतिप्रवृत्त्या हन्यात्,अधोभागरक्तपित्तिनं तद्वत्, विलङ्घितदुर्बलेन्द्रियाल्पाग्निनिरूढा औषधवेगं न सहेरन्, कामादिव्यग्रमनसो न प्रवर्तते कृच्छ्रेणवा प्रवर्तमानमयोगदोषान् कुर्यात्, अजीर्णिन आमदोषः स्यात्, नवज्वरिणोऽविपक्वान् दोषान् न निर्हरेद् वातमेव च कोपयेत्,मदात्ययितस्य मद्यक्षीणे देहे वायुः प्राणोपरोधं कुर्यात्, आध्मातस्याधमतो वा पुरीषकोष्ठे  निचितो वायुर्विसर्पन्सहसाऽऽनाहं तीव्रतरं मरणं वा जनयेत्, शल्यार्दिताभिहतयोः क्षते वायुराश्रितो जीवितं हिंस्यात्, अतिस्निग्धस्यातियोगभयंभवेत्, रूक्षस्य वायुरङ्गप्रग्रहं कुर्यात्, दारुणकोष्ठस्य विरेचनोद्धता दोषाहृच्छूलपर्वभेदानाहाङ्गमर्दच्छर्दिमूर्च्छाक्लमाञ्जनयित्वा प्राणान् हन्युः, क्षतादीनां गर्भिण्यन्तानां छर्दनोक्तो दोषः स्यात्;तस्मादेते न विरेच्याः||१२||  
 
तत्र सुभगस्य सुकुमारोक्तो दोषः स्यात्, क्षतगुदस्य क्षते गुदे प्राणोपरोधकरीं रुजां जनयेत्, मुक्तनालमतिप्रवृत्त्या हन्यात्,अधोभागरक्तपित्तिनं तद्वत्, विलङ्घितदुर्बलेन्द्रियाल्पाग्निनिरूढा औषधवेगं न सहेरन्, कामादिव्यग्रमनसो न प्रवर्तते कृच्छ्रेणवा प्रवर्तमानमयोगदोषान् कुर्यात्, अजीर्णिन आमदोषः स्यात्, नवज्वरिणोऽविपक्वान् दोषान् न निर्हरेद् वातमेव च कोपयेत्,मदात्ययितस्य मद्यक्षीणे देहे वायुः प्राणोपरोधं कुर्यात्, आध्मातस्याधमतो वा पुरीषकोष्ठे  निचितो वायुर्विसर्पन्सहसाऽऽनाहं तीव्रतरं मरणं वा जनयेत्, शल्यार्दिताभिहतयोः क्षते वायुराश्रितो जीवितं हिंस्यात्, अतिस्निग्धस्यातियोगभयंभवेत्, रूक्षस्य वायुरङ्गप्रग्रहं कुर्यात्, दारुणकोष्ठस्य विरेचनोद्धता दोषाहृच्छूलपर्वभेदानाहाङ्गमर्दच्छर्दिमूर्च्छाक्लमाञ्जनयित्वा प्राणान् हन्युः, क्षतादीनां गर्भिण्यन्तानां छर्दनोक्तो दोषः स्यात्;तस्मादेते न विरेच्याः||१२||  
 +
 
tatra subhagasya sukumārōktō dōṣaḥ syāt, kṣatagudasya kṣatē gudē prāṇōparōdhakarīṁ rujāṁ janayēt,muktanālamatipravr̥ttyā hanyāt, adhōbhāgaraktapittinaṁ tadvat, vilaṅghitadurbalēndriyālpāgninirūḍhāauṣadhavēgaṁ na sahēran, kāmādivyagramanasō na pravartatē kr̥cchrēṇa vā pravartamānamayōgadōṣānkuryāt, ajīrṇina āmadōṣaḥ syāt, navajvariṇō'vipakvān dōṣān na nirharēd vātamēva ca kōpayēt, madātyayitasyamadyakṣīṇē dēhē vāyuḥ prāṇōparōdhaṁ kuryāt, ādhmātasyādhamatō vā purīṣakōṣṭhē  nicitō vāyurvisarpansahasā''nāhaṁ tīvrataraṁ maraṇaṁ vā janayēt, śalyārditābhihatayōḥ kṣatē vāyurāśritō jīvitaṁ hiṁsyāt,atisnigdhasyātiyōgabhayaṁ bhavēt, rūkṣasya vāyuraṅgapragrahaṁ kuryāt, dāruṇakōṣṭhasya virēcanōddhatādōṣā hr̥cchūlaparvabhēdānāhāṅgamardacchardimūrcchāklamāñjanayitvā prāṇān hanyuḥ, kṣatādīnāṁgarbhiṇyantānāṁ chardanōktō dōṣaḥ syāt; tasmādētē na virēcyāḥ||12||  
 
tatra subhagasya sukumārōktō dōṣaḥ syāt, kṣatagudasya kṣatē gudē prāṇōparōdhakarīṁ rujāṁ janayēt,muktanālamatipravr̥ttyā hanyāt, adhōbhāgaraktapittinaṁ tadvat, vilaṅghitadurbalēndriyālpāgninirūḍhāauṣadhavēgaṁ na sahēran, kāmādivyagramanasō na pravartatē kr̥cchrēṇa vā pravartamānamayōgadōṣānkuryāt, ajīrṇina āmadōṣaḥ syāt, navajvariṇō'vipakvān dōṣān na nirharēd vātamēva ca kōpayēt, madātyayitasyamadyakṣīṇē dēhē vāyuḥ prāṇōparōdhaṁ kuryāt, ādhmātasyādhamatō vā purīṣakōṣṭhē  nicitō vāyurvisarpansahasā''nāhaṁ tīvrataraṁ maraṇaṁ vā janayēt, śalyārditābhihatayōḥ kṣatē vāyurāśritō jīvitaṁ hiṁsyāt,atisnigdhasyātiyōgabhayaṁ bhavēt, rūkṣasya vāyuraṅgapragrahaṁ kuryāt, dāruṇakōṣṭhasya virēcanōddhatādōṣā hr̥cchūlaparvabhēdānāhāṅgamardacchardimūrcchāklamāñjanayitvā prāṇān hanyuḥ, kṣatādīnāṁgarbhiṇyantānāṁ chardanōktō dōṣaḥ syāt; tasmādētē na virēcyāḥ||12||  
 +
 
tatra subhagasya sukumArokto doShaH syAt, kShatagudasya kShate gude prANoparodhakarIM rujAM janayet,muktanAlamatipravRuttyA hanyAt, adhobhAgaraktapittinaM tadvat, vila~gghitadurbalendriyAlpAgninirUDhAauShadhavegaM na saheran, kAmAdivyagramanaso na pravartate kRucchreNa vA pravartamAnamayogadoShAnkuryAt, ajIrNina AmadoShaH syAt, navajvariNo~avipakvAn doShAn na nirhared vAtameva ca kopayet, madAtyayitasyamadyakShINe dehe vĀyuH prANoparodhaM kuryAt, AdhmAtasyAdhamato vA purIShakoShThe  nicito vĀyurvisarpansahasA~a~anAhaM tIvrataraM maraNaM vA janayet, shalyArditAbhihatayoH kShate vĀyurAshrito jIvitaM hiMsyAt,atisnigdhasyAtiyogabhayaM bhavet, rUkShasya vĀyura~ggapragrahaM kuryAt, dAruNakoShThasya virecanoddhatAdoShA hRucchUlaparvabhedAnAhA~ggamardacchardimUrcchAklamA~jjanayitvA prANAn hanyuH, kShatAdInAMgarbhiNyantAnAM chardanokto doShaH syAt; tasmAdete na virecyAH||12||  
 
tatra subhagasya sukumArokto doShaH syAt, kShatagudasya kShate gude prANoparodhakarIM rujAM janayet,muktanAlamatipravRuttyA hanyAt, adhobhAgaraktapittinaM tadvat, vila~gghitadurbalendriyAlpAgninirUDhAauShadhavegaM na saheran, kAmAdivyagramanaso na pravartate kRucchreNa vA pravartamAnamayogadoShAnkuryAt, ajIrNina AmadoShaH syAt, navajvariNo~avipakvAn doShAn na nirhared vAtameva ca kopayet, madAtyayitasyamadyakShINe dehe vĀyuH prANoparodhaM kuryAt, AdhmAtasyAdhamato vA purIShakoShThe  nicito vĀyurvisarpansahasA~a~anAhaM tIvrataraM maraNaM vA janayet, shalyArditAbhihatayoH kShate vĀyurAshrito jIvitaM hiMsyAt,atisnigdhasyAtiyogabhayaM bhavet, rUkShasya vĀyura~ggapragrahaM kuryAt, dAruNakoShThasya virecanoddhatAdoShA hRucchUlaparvabhedAnAhA~ggamardacchardimUrcchAklamA~jjanayitvA prANAn hanyuH, kShatAdInAMgarbhiNyantAnAM chardanokto doShaH syAt; tasmAdete na virecyAH||12||  
If Virechana is given to a person who is subhaga (having tender health or soft perineum), then he or she will suffer from the same disorder as described for vamana administered to sukumāra (having tender health).  
+
 
 +
If ''virechana'' is given to a person who is subhaga (having tender health or soft perineum), then he or she will suffer from the same disorder as described for vamana administered to sukumāra (having tender health).  
 
Virechana given to the person suffering from anal injury will cause severe pain in the injured anus which may be even life threatening.
 
Virechana given to the person suffering from anal injury will cause severe pain in the injured anus which may be even life threatening.
 
Virechana administered to the person suffering from prolapsed rectum may cause excessive diarrhoea and prolapse which leads to the death of the patient. Similar adverse effects are observed if virechana is administered in the person suffering from adhobhāga-raktapitta  (disease characterized by bleeding through the downward tract).
 
Virechana administered to the person suffering from prolapsed rectum may cause excessive diarrhoea and prolapse which leads to the death of the patient. Similar adverse effects are observed if virechana is administered in the person suffering from adhobhāga-raktapitta  (disease characterized by bleeding through the downward tract).

Navigation menu