Changes

Jump to navigation Jump to search
Line 165: Line 165:  
[8]
 
[8]
   −
==== Adverse effects of vamana karma administered in contra-indicated conditions ====
+
==== Adverse effects of ''vamana karma'' administered in contra-indicated conditions ====
    
तत्र क्षतस्य भूयः क्षणनाद्रक्तातिप्रवृत्तिः स्यात्, क्षीणातिस्थूलकृशबालवृद्धदुर्बलानामौषधबलासहत्वात् प्राणोपरोधः,श्रान्तपिपासितक्षुधितानां च तद्वत्, कर्मभाराध्वहतोपवासमैथुनाध्ययनव्यायामचिन्ताप्रसक्तक्षामाणां  
 
तत्र क्षतस्य भूयः क्षणनाद्रक्तातिप्रवृत्तिः स्यात्, क्षीणातिस्थूलकृशबालवृद्धदुर्बलानामौषधबलासहत्वात् प्राणोपरोधः,श्रान्तपिपासितक्षुधितानां च तद्वत्, कर्मभाराध्वहतोपवासमैथुनाध्ययनव्यायामचिन्ताप्रसक्तक्षामाणां  
 
रौक्ष्याद्वातरक्तच्छेदक्षतभयं स्यात्, गर्भिण्या गर्भव्यापदामगर्भभ्रंशाच्चदारुणा रोगप्राप्तिः, सुकुमारस्यहृदयापकर्षणादूर्ध्वमधो  वा रुधिरातिप्रवृत्तिः, संवृतकोष्ठदुश्छर्दनयोरतिमात्रप्रवाहणाद्दोषाः समुत्क्लिष्टा अन्तःकोष्ठे जनयन्त्यन्तर्विसर्पं स्तम्भं जाड्यं वैचित्त्यं मरणं वा, ऊर्ध्वगरक्तपित्तिन उदानमुत्क्षिप्य प्राणान् हरेद्रक्तं चातिप्रवर्तयेत्,प्रसक्तच्छर्देस्तद्वत्, ऊर्ध्ववातास्थापितानुवासितानामूर्ध्वं वातातिप्रवृत्तिः, हृद्रोगिणोहृदयोपरोधः, उदावर्तिनो घोरतर उदावर्तःस्याच्छीघ्रतरहन्ता, मूत्राघातादिभिरार्तानां तीव्रतरशूलप्रादुर्भावः, तिमिरार्तानां तिमिरातिवृद्धिः, शिरःशूलादिषु शूलातिवृद्धिः;तस्मादेते न वम्याः|  
 
रौक्ष्याद्वातरक्तच्छेदक्षतभयं स्यात्, गर्भिण्या गर्भव्यापदामगर्भभ्रंशाच्चदारुणा रोगप्राप्तिः, सुकुमारस्यहृदयापकर्षणादूर्ध्वमधो  वा रुधिरातिप्रवृत्तिः, संवृतकोष्ठदुश्छर्दनयोरतिमात्रप्रवाहणाद्दोषाः समुत्क्लिष्टा अन्तःकोष्ठे जनयन्त्यन्तर्विसर्पं स्तम्भं जाड्यं वैचित्त्यं मरणं वा, ऊर्ध्वगरक्तपित्तिन उदानमुत्क्षिप्य प्राणान् हरेद्रक्तं चातिप्रवर्तयेत्,प्रसक्तच्छर्देस्तद्वत्, ऊर्ध्ववातास्थापितानुवासितानामूर्ध्वं वातातिप्रवृत्तिः, हृद्रोगिणोहृदयोपरोधः, उदावर्तिनो घोरतर उदावर्तःस्याच्छीघ्रतरहन्ता, मूत्राघातादिभिरार्तानां तीव्रतरशूलप्रादुर्भावः, तिमिरार्तानां तिमिरातिवृद्धिः, शिरःशूलादिषु शूलातिवृद्धिः;तस्मादेते न वम्याः|  
 
सर्वेष्वपि तु खल्वेतेषु विषगरविरुद्धाजीर्णाभ्यवहारामकृतेष्वप्रतिषिद्धं शीघ्रतरकारित्वादेषामिति  ||९||  
 
सर्वेष्वपि तु खल्वेतेषु विषगरविरुद्धाजीर्णाभ्यवहारामकृतेष्वप्रतिषिद्धं शीघ्रतरकारित्वादेषामिति  ||९||  
 +
 
tatra kṣatasya bhūyaḥ kṣaṇanādraktātipravr̥ttiḥ syāt, kṣīṇātisthūlakr̥śabālavr̥ddhadurbalānāmauṣadhabalāsahatvāt prāṇōparōdhaḥ,śrāntapipāsitakṣudhitānāṁ ca tadvat, karmabhārādhvahatōpavāsamaithunādhyayanavyāyāmacintāprasaktakṣāmāṇāṁ  
 
tatra kṣatasya bhūyaḥ kṣaṇanādraktātipravr̥ttiḥ syāt, kṣīṇātisthūlakr̥śabālavr̥ddhadurbalānāmauṣadhabalāsahatvāt prāṇōparōdhaḥ,śrāntapipāsitakṣudhitānāṁ ca tadvat, karmabhārādhvahatōpavāsamaithunādhyayanavyāyāmacintāprasaktakṣāmāṇāṁ  
 
raukṣyādvātaraktacchēdakṣatabhayaṁ syāt, garbhiṇyā garbhavyāpadāmagarbhabhraṁśāccadāruṇā rōgaprāptiḥ, sukumārasyahr̥dayāpakarṣaṇādūrdhvamadhō  vā rudhirātipravr̥ttiḥ, saṁvr̥takōṣṭhaduśchardanayōratimātrapravāhaṇāddōṣāḥ samutkliṣṭā antaḥkōṣṭhē janayantyantarvisarpaṁ stambhaṁ jāḍyaṁ vaicittyaṁ maraṇaṁ vā, ūrdhvagaraktapittina udānamutkṣipya prāṇān harēdraktaṁ cātipravartayēt,prasaktacchardēstadvat, ūrdhvavātāsthāpitānuvāsitānāmūrdhvaṁ vātātipravr̥ttiḥ, hr̥drōgiṇōhr̥dayōparōdhaḥ, udāvartinō ghōratara udāvartaḥsyācchīghratarahantā, mūtrāghātādibhirārtānāṁ tīvrataraśūlaprādurbhāvaḥ, timirārtānāṁ timirātivr̥ddhiḥ, śiraḥśūlādiṣu śūlātivr̥ddhiḥ; tasmādētē navamyāḥ|  
 
raukṣyādvātaraktacchēdakṣatabhayaṁ syāt, garbhiṇyā garbhavyāpadāmagarbhabhraṁśāccadāruṇā rōgaprāptiḥ, sukumārasyahr̥dayāpakarṣaṇādūrdhvamadhō  vā rudhirātipravr̥ttiḥ, saṁvr̥takōṣṭhaduśchardanayōratimātrapravāhaṇāddōṣāḥ samutkliṣṭā antaḥkōṣṭhē janayantyantarvisarpaṁ stambhaṁ jāḍyaṁ vaicittyaṁ maraṇaṁ vā, ūrdhvagaraktapittina udānamutkṣipya prāṇān harēdraktaṁ cātipravartayēt,prasaktacchardēstadvat, ūrdhvavātāsthāpitānuvāsitānāmūrdhvaṁ vātātipravr̥ttiḥ, hr̥drōgiṇōhr̥dayōparōdhaḥ, udāvartinō ghōratara udāvartaḥsyācchīghratarahantā, mūtrāghātādibhirārtānāṁ tīvrataraśūlaprādurbhāvaḥ, timirārtānāṁ timirātivr̥ddhiḥ, śiraḥśūlādiṣu śūlātivr̥ddhiḥ; tasmādētē navamyāḥ|  
 
sarvēṣvapi tu khalvētēṣu viṣagaraviruddhājīrṇābhyavahārāmakr̥tēṣvapratiṣiddhaṁ śīghratarakāritvādēṣāmiti ||9||
 
sarvēṣvapi tu khalvētēṣu viṣagaraviruddhājīrṇābhyavahārāmakr̥tēṣvapratiṣiddhaṁ śīghratarakāritvādēṣāmiti ||9||
 +
 
tatra kShatasya bhUyaH kShaNanAdraktAtipravRuttiH syAt, kShINAtisthUlakRushabAlavRuddhadurbalAnAmauShadhabalAsahatvAt prANoparodhaH,shrAntapipAsitakShudhitAnAM ca tadvat, karmabhArAdhvahatopavAsamaithunAdhyayanavyAyAmacintAprasaktakShamanAM  
 
tatra kShatasya bhUyaH kShaNanAdraktAtipravRuttiH syAt, kShINAtisthUlakRushabAlavRuddhadurbalAnAmauShadhabalAsahatvAt prANoparodhaH,shrAntapipAsitakShudhitAnAM ca tadvat, karmabhArAdhvahatopavAsamaithunAdhyayanavyAyAmacintAprasaktakShamanAM  
 
raukShyAdvataraktacchedakShatabhayaM syAt, garbhiNyA garbhavyApadAmagarbhabhraMshAccadAruNA rogaprAptiH, sukumArasyahRudayApakarShaNAdUrdhvamadho  vA rudhirAtipravRuttiH, saMvRutakoShThadushchardanayoratimAtrapravAhaNAddoShAH samutkliShTAantaHkoShThe  janayantyantarvisarpaM stambhaM jADyaM vaicittyaM maraNaM vA, Urdhvagaraktapittina udAnamutkShipya prANAn haredraktaMcAtipravartayet, prasaktacchardestadvat, UrdhvavatasthApitAnuvAsitAnAmUrdhvaM vatatipravRuttiH, hRudrogiNohRudayoparodhaH, udAvartino ghorataraudAvartaH syAcchIghratarahantA, mUtrAghAtAdibhirArtAnAM tIvratarashUlaprAdurbhAvaH, timirArtAnAM timirAtivRuddhiH, shiraHshUlAdiShu shUlAtivRuddhiH;tasmAdete na vamyAH|  
 
raukShyAdvataraktacchedakShatabhayaM syAt, garbhiNyA garbhavyApadAmagarbhabhraMshAccadAruNA rogaprAptiH, sukumArasyahRudayApakarShaNAdUrdhvamadho  vA rudhirAtipravRuttiH, saMvRutakoShThadushchardanayoratimAtrapravAhaNAddoShAH samutkliShTAantaHkoShThe  janayantyantarvisarpaM stambhaM jADyaM vaicittyaM maraNaM vA, Urdhvagaraktapittina udAnamutkShipya prANAn haredraktaMcAtipravartayet, prasaktacchardestadvat, UrdhvavatasthApitAnuvAsitAnAmUrdhvaM vatatipravRuttiH, hRudrogiNohRudayoparodhaH, udAvartino ghorataraudAvartaH syAcchIghratarahantA, mUtrAghAtAdibhirArtAnAM tIvratarashUlaprAdurbhAvaH, timirArtAnAM timirAtivRuddhiH, shiraHshUlAdiShu shUlAtivRuddhiH;tasmAdete na vamyAH|  
 
sarveShvapi tu khalveteShu viShagaraviruddhAjIrNAbhyavahArAmakRuteShvapratiShiddhaM shIghratarakAritvAdeShAmiti  ||9||  
 
sarveShvapi tu khalveteShu viShagaraviruddhAjIrNAbhyavahArAmakRuteShvapratiShiddhaM shIghratarakAritvAdeShAmiti  ||9||  
If a person suffering from kṣata (chest injury) is given vamana (emetic therapy), then it further aggravates the injury (to the lungs) and causes excessive haemoptysis.  
+
 
If vamana is given to a person who is kshīṇa (emaciated), atisthūla, atikṛśa, bāla, vṛddha and durbala, then this produce danger to their life because such types of patients are incapable to tolerate the effects of drugs which are used for vamana. The similar effect is observed when vamana is administered to a person who is fatigued, thirsty and hungry.
+
If a person suffering from ''kshata'' (chest injury) is given ''vamana'' (emetic therapy), then it further aggravates the injury (to the lungs) and causes excessive haemoptysis.  
If vamana is administered to a person who is broken down by doing hard work, carrying excessive weight and travels long on foot, and who is weakened by long term fasting, sexual indulgence, study, exercise and worry, then because of ununctuousness, the vata in his body gets aggravated. He may get hemorrhage and injury to his lungs.
+
 
 +
If ''vamana'' is given to a person who is ''ksheena'' (emaciated), ''atisthula, atikrisha, bala, vriddha'' and ''durbala'', then this produce danger to their life because such types of patients are incapable to tolerate the effects of drugs which are used for ''vamana''. The similar effect is observed when ''vamana'' is administered to a person who is fatigued, thirsty and hungry.
 +
 
 +
If ''vamana'' is administered to a person who is broken down by doing hard work, carrying excessive weight and travels long on foot, and who is weakened by long term fasting, sexual indulgence, study, exercise and worry, then because of dryness, the ''vata'' in his body gets aggravated. He may get hemorrhage and injury to his lungs.
 +
 
 
If a pregnant woman is given vamana, then this may produce complications of pregnancy and occurrence of severe diseases because of the abortion of immature fetus.
 
If a pregnant woman is given vamana, then this may produce complications of pregnancy and occurrence of severe diseases because of the abortion of immature fetus.
 +
 
If the person who is delicate is given vamana, then because of undue pressure on the heart, it may give rise to hemorrhage from the upward or downward tracts.
 
If the person who is delicate is given vamana, then because of undue pressure on the heart, it may give rise to hemorrhage from the upward or downward tracts.
 
If a person whose koṣṭha (bowel) is occluded or who does not respond to vamana therapy easily, then the administration of this therapy leads to excessive bouts of urge for vomiting leading to the aggravation of dosha and these dosha cause internal visarpa (erysipelas), stambha (stiffness), jaḍya (dullness), vaicitya (mental perversion) or death.
 
If a person whose koṣṭha (bowel) is occluded or who does not respond to vamana therapy easily, then the administration of this therapy leads to excessive bouts of urge for vomiting leading to the aggravation of dosha and these dosha cause internal visarpa (erysipelas), stambha (stiffness), jaḍya (dullness), vaicitya (mental perversion) or death.

Navigation menu