Changes

Jump to navigation Jump to search
Line 609: Line 609:     
यदा चोरश्च कण्ठश्च शिरश्च लघुतां व्रजेत्||५२||  
 
यदा चोरश्च कण्ठश्च शिरश्च लघुतां व्रजेत्||५२||  
 +
 
कफश्च तनुतां प्राप्तः सुपीतं धूममादिशेत्|  
 
कफश्च तनुतां प्राप्तः सुपीतं धूममादिशेत्|  
 
अविशुद्धः स्वरो यस्य कण्ठश्च सकफो भवेत्||५३||  
 
अविशुद्धः स्वरो यस्य कण्ठश्च सकफो भवेत्||५३||  
 +
 
स्तिमितो मस्तकश्चैवमपीतं धूममादिशेत्|  
 
स्तिमितो मस्तकश्चैवमपीतं धूममादिशेत्|  
 
तालु मूर्धा च कण्ठश्च शुष्यते परितप्यते||५४||  
 
तालु मूर्धा च कण्ठश्च शुष्यते परितप्यते||५४||  
 +
 
तृष्यते मुह्यते जन्तू रक्तं च स्रवतेऽधिकम्|  
 
तृष्यते मुह्यते जन्तू रक्तं च स्रवतेऽधिकम्|  
 
शिरश्च भ्रमतेऽत्यर्थं मूर्च्छा चास्योपजायते||५५||  
 
शिरश्च भ्रमतेऽत्यर्थं मूर्च्छा चास्योपजायते||५५||  
 +
 
इन्द्रियाण्युपतप्यन्ते धूमेऽत्यर्थं निषेविते|५६|  
 
इन्द्रियाण्युपतप्यन्ते धूमेऽत्यर्थं निषेविते|५६|  
 +
 
Yadā cōraśca kaṇṭhaśca śiraśca laghutāṁ vrajēt||52||  
 
Yadā cōraśca kaṇṭhaśca śiraśca laghutāṁ vrajēt||52||  
 +
 
kaphaśca tanutāṁ prāptaḥ supītaṁ dhūmamādiśēt|  
 
kaphaśca tanutāṁ prāptaḥ supītaṁ dhūmamādiśēt|  
 
aviśuddhaḥ svarō yasya kaṇṭhaśca sakaphō bhavēt||53||  
 
aviśuddhaḥ svarō yasya kaṇṭhaśca sakaphō bhavēt||53||  
 +
 
stimitō mastakaścaivamapītaṁ dhūmamādiśēt|  
 
stimitō mastakaścaivamapītaṁ dhūmamādiśēt|  
 
tālu mūrdhā ca kaṇṭhaśca śuṣyatē paritapyatē||54||  
 
tālu mūrdhā ca kaṇṭhaśca śuṣyatē paritapyatē||54||  
 +
 
tr̥ṣyatē muhyatē jantū raktaṁ ca sravatē'dhikam|  
 
tr̥ṣyatē muhyatē jantū raktaṁ ca sravatē'dhikam|  
 
śiraśca bhramatē'tyarthaṁ mūrcchā cāsyōpajāyatē||55||  
 
śiraśca bhramatē'tyarthaṁ mūrcchā cāsyōpajāyatē||55||  
 +
 
indriyāṇyupatapyantē dhūmē'tyarthaṁ niṣēvitē|56|  
 
indriyāṇyupatapyantē dhūmē'tyarthaṁ niṣēvitē|56|  
 +
 
yadA corashca kaNThashca shirashca laghutAM vrajet||52||  
 
yadA corashca kaNThashca shirashca laghutAM vrajet||52||  
 +
 
kaphashca tanutAM prAptaH supItaM dhUmamAdishet|  
 
kaphashca tanutAM prAptaH supItaM dhUmamAdishet|  
 
avishuddhaH svaro yasya kaNThashca sakapho bhavet||53||  
 
avishuddhaH svaro yasya kaNThashca sakapho bhavet||53||  
 +
 
stimito mastakashcaivamapItaM dhUmamAdishet|  
 
stimito mastakashcaivamapItaM dhUmamAdishet|  
 
tAlu mUrdhA ca kaNThashca shuShyate paritapyate||54||  
 
tAlu mUrdhA ca kaNThashca shuShyate paritapyate||54||  
Line 633: Line 645:  
If the voice is not clarified, the throat is filled with kapha and the head feels heavy it is said to be an insufficient smoking.
 
If the voice is not clarified, the throat is filled with kapha and the head feels heavy it is said to be an insufficient smoking.
 
If the palate, head and throat feel parched and become hot and the person feels thirsty, stupefied and unconscious, or if the person bleeds profusely and the head feels extremely whirly or if the person becomes unconscious or his senses feel agitated, it should be known that the smoking has been done in excess. [52-56]
 
If the palate, head and throat feel parched and become hot and the person feels thirsty, stupefied and unconscious, or if the person bleeds profusely and the head feels extremely whirly or if the person becomes unconscious or his senses feel agitated, it should be known that the smoking has been done in excess. [52-56]
Nasya therapy [nasal errhines], indications and benefits:
+
 
 +
==== Nasya therapy [nasal errhines], indications and benefits ====
 +
 
 
वर्षे  वर्षेऽणुतैलं च कालेषु त्रिषु ना चरेत्||५६||  
 
वर्षे  वर्षेऽणुतैलं च कालेषु त्रिषु ना चरेत्||५६||  
 +
 
प्रावृट्शरद्वसन्तेषु गतमेघे नभस्तले|  
 
प्रावृट्शरद्वसन्तेषु गतमेघे नभस्तले|  
 
नस्यकर्म यथाकालं यो यथोक्तं निषेवते||५७||  
 
नस्यकर्म यथाकालं यो यथोक्तं निषेवते||५७||  
 +
 
न तस्य चक्षुर्न घ्राणं न श्रोत्रमुपहन्यते|  
 
न तस्य चक्षुर्न घ्राणं न श्रोत्रमुपहन्यते|  
 
न स्युः श्वेता न कपिलाः केशाः श्मश्रूणि वा पुनः||५८||  
 
न स्युः श्वेता न कपिलाः केशाः श्मश्रूणि वा पुनः||५८||  
 +
 
न च केशाः प्रमुच्यन्ते  वर्धन्ते च विशेषतः|  
 
न च केशाः प्रमुच्यन्ते  वर्धन्ते च विशेषतः|  
 
मन्यास्तम्भः शिरःशूलमर्दितं हनुसङ्ग्रहः||५९||  
 
मन्यास्तम्भः शिरःशूलमर्दितं हनुसङ्ग्रहः||५९||  
 +
 
पीनसार्धावभेदौ च शिरःकम्पश्च शाम्यति|  
 
पीनसार्धावभेदौ च शिरःकम्पश्च शाम्यति|  
 
सिराः शिरःकपालानां सन्धयः स्नायुकण्डराः||६०||  
 
सिराः शिरःकपालानां सन्धयः स्नायुकण्डराः||६०||  
 +
 
नावनप्रीणिताश्चास्य लभन्तेऽभ्यधिकं बलम्|  
 
नावनप्रीणिताश्चास्य लभन्तेऽभ्यधिकं बलम्|  
 
मुखं प्रसन्नोपचितं स्वरः स्निग्धः स्थिरो महान्||६१||  
 
मुखं प्रसन्नोपचितं स्वरः स्निग्धः स्थिरो महान्||६१||  
 +
 
सर्वेन्द्रियाणां वैमल्यं बलं भवति चाधिकम्|  
 
सर्वेन्द्रियाणां वैमल्यं बलं भवति चाधिकम्|  
 
न चास्य रोगाः सहसा प्रभवन्त्यूर्ध्वजत्रुजाः||६२||  
 
न चास्य रोगाः सहसा प्रभवन्त्यूर्ध्वजत्रुजाः||६२||  
 +
 
जीर्यतश्चोत्तमाङ्गेषु  जरा न लभते बलम्|६३|  
 
जीर्यतश्चोत्तमाङ्गेषु  जरा न लभते बलम्|६३|  
 +
 
Varṣē  varṣē'ṇutailaṁ ca kālēṣu triṣu nā carēt||56||  
 
Varṣē  varṣē'ṇutailaṁ ca kālēṣu triṣu nā carēt||56||  
 +
 
prāvr̥ṭśaradvasantēṣu gatamēghē nabhastalē|  
 
prāvr̥ṭśaradvasantēṣu gatamēghē nabhastalē|  
 
nasyakarma yathākālaṁ yō yathōktaṁ niṣēvatē||57||  
 
nasyakarma yathākālaṁ yō yathōktaṁ niṣēvatē||57||  
 +
 
na tasya cakṣurna ghrāṇaṁ na śrōtramupahanyatē|  
 
na tasya cakṣurna ghrāṇaṁ na śrōtramupahanyatē|  
 
na syuḥ śvētā na kapilāḥ kēśāḥ śmaśrūṇi vā punaḥ||58||  
 
na syuḥ śvētā na kapilāḥ kēśāḥ śmaśrūṇi vā punaḥ||58||  
 +
 
na ca kēśāḥ pramucyantē  vardhantē ca viśēṣataḥ|  
 
na ca kēśāḥ pramucyantē  vardhantē ca viśēṣataḥ|  
 
manyāstambhaḥ śiraḥśūlamarditaṁ hanusaṅgrahaḥ||59||  
 
manyāstambhaḥ śiraḥśūlamarditaṁ hanusaṅgrahaḥ||59||  
 +
 
pīnasārdhāvabhēdau ca śiraḥkampaśca śāmyati|  
 
pīnasārdhāvabhēdau ca śiraḥkampaśca śāmyati|  
 
sirāḥ śiraḥkapālānāṁ sandhayaḥ snāyukaṇḍarāḥ||60||  
 
sirāḥ śiraḥkapālānāṁ sandhayaḥ snāyukaṇḍarāḥ||60||  
 +
 
nāvanaprīṇitāścāsya labhantē'bhyadhikaṁ balam|  
 
nāvanaprīṇitāścāsya labhantē'bhyadhikaṁ balam|  
 
mukhaṁ prasannōpacitaṁ svaraḥ snigdhaḥ sthirō mahān||61||  
 
mukhaṁ prasannōpacitaṁ svaraḥ snigdhaḥ sthirō mahān||61||  
 +
 
sarvēndriyāṇāṁ vaimalyaṁ balaṁ bhavati cādhikam|  
 
sarvēndriyāṇāṁ vaimalyaṁ balaṁ bhavati cādhikam|  
 
na cāsya rōgāḥ sahasā prabhavantyūrdhvajatrujāḥ||62||  
 
na cāsya rōgāḥ sahasā prabhavantyūrdhvajatrujāḥ||62||  
 +
 
jīryataścōttamāṅgēṣu  jarā na labhatē balam|63|
 
jīryataścōttamāṅgēṣu  jarā na labhatē balam|63|
 +
 
tRuShyate muhyate jantU raktaM ca sravate~adhikam|  
 
tRuShyate muhyate jantU raktaM ca sravate~adhikam|  
 
shirashca bhramate~atyarthaM mUrcchA cAsyopajAyate||55||  
 
shirashca bhramate~atyarthaM mUrcchA cAsyopajAyate||55||  
 +
 
indriyANyupatapyante dhUme~atyarthaM niShevite|56|
 
indriyANyupatapyante dhUme~atyarthaM niShevite|56|
 +
 
varShe  varShe~aNutailaM ca kAleShu triShu nA caret||56||  
 
varShe  varShe~aNutailaM ca kAleShu triShu nA caret||56||  
 +
 
prAvRuTsharadvasanteShu gatameghe nabhastale|  
 
prAvRuTsharadvasanteShu gatameghe nabhastale|  
 
nasyakarma yathAkAlaM yo yathoktaM niShevate||57||  
 
nasyakarma yathAkAlaM yo yathoktaM niShevate||57||  
 +
 
na tasya cakShurna ghrANaM na shrotramupahanyate|  
 
na tasya cakShurna ghrANaM na shrotramupahanyate|  
 
na syuH shvetA na kapilAH keshAH shmashrUNi vA punaH||58||  
 
na syuH shvetA na kapilAH keshAH shmashrUNi vA punaH||58||  
 +
 
na ca keshAH pramucyante  vardhante ca visheShataH|  
 
na ca keshAH pramucyante  vardhante ca visheShataH|  
 
manyAstambhaH shiraHshUlamarditaM hanusa~ggrahaH||59||  
 
manyAstambhaH shiraHshUlamarditaM hanusa~ggrahaH||59||  
 +
 
pInasArdhAvabhedau ca shiraHkampashca shAmyati|  
 
pInasArdhAvabhedau ca shiraHkampashca shAmyati|  
 
sirAH shiraHkapAlAnAM sandhayaH snAyukaNDarAH||60||  
 
sirAH shiraHkapAlAnAM sandhayaH snAyukaNDarAH||60||  
 +
 
nAvanaprINitAshcAsya labhante~abhyadhikaM balam|  
 
nAvanaprINitAshcAsya labhante~abhyadhikaM balam|  
 
mukhaM prasannopacitaM svaraH snigdhaH sthiro mahAn||61||  
 
mukhaM prasannopacitaM svaraH snigdhaH sthiro mahAn||61||  
 +
 
sarvendriyANAM vaimalyaM balaM bhavati cAdhikam|  
 
sarvendriyANAM vaimalyaM balaM bhavati cAdhikam|  
 
na cAsya rogAH sahasA prabhavantyUrdhvajatrujAH||62||  
 
na cAsya rogAH sahasA prabhavantyUrdhvajatrujAH||62||  
 +
 
jIryatashcottamA~ggeShu  jarA na labhate balam|63|
 
jIryatashcottamA~ggeShu  jarA na labhate balam|63|
One should take a course of anu-taila every year, during three seasons, of the pre-rainy season, the autumn and the spring, when the sky is free from clouds. One, who practices nasya, per the prescribed method, at the proper time, will keep his sight, smell and hearing unimpaired. His hair and beard will never become white or grey; his hair will not fall off, rather will grow in abundance. Torticolis, head-ache, facial paralysis, lock-jaw, rhinitis, hemicranias and tremors of the head will be alleviated thereby. The nasya will nourish the shiras (vessels), joints, ligments and tendons of cranium, giving them greater strength.  The face will become cheerful and plump, the voice will become mellow, firm and stentorian, and all the senses will become clearer and strengthened considerably. Diseases related to head and neck would not attack him all of a sudden even though he might be aging. The effects of senility would not affect the head. [56-63]
+
 
 +
One should take a course of anu-taila every year, during three seasons, of the pre-rainy season, the autumn and the spring, when the sky is free from clouds. One, who practices nasya, per the prescribed method, at the proper time, will keep his sight, smell and hearing unimpaired. His hair and beard will never become white or grey; his hair will not fall off, rather will grow in abundance. Torticolis, head-ache, facial paralysis, lock-jaw, rhinitis, hemicranias and tremors of the head will be alleviated thereby. The nasya will nourish the shiras (vessels), joints, ligments and tendons of cranium, giving them greater strength.  The face will become cheerful and plump, the voice will become mellow, firm and stentorian, and all the senses will become clearer and strengthened considerably. Diseases related to head and neck would not attack him all of a sudden even though he might be aging. The effects of senility would not affect the head. [56-63]
 +
 
 
चन्दनागुरुणी पत्रं दार्वीत्वङ्मधुकं बलाम्||६३||  
 
चन्दनागुरुणी पत्रं दार्वीत्वङ्मधुकं बलाम्||६३||  
 +
 
प्रपौण्डरीकं सूक्ष्मैलां विडङ्गं बिल्वमुत्पलम्|  
 
प्रपौण्डरीकं सूक्ष्मैलां विडङ्गं बिल्वमुत्पलम्|  
 
ह्रीबेरमभयं वन्यं त्वङ्मुस्तं सारिवां स्थिराम्||६४||  
 
ह्रीबेरमभयं वन्यं त्वङ्मुस्तं सारिवां स्थिराम्||६४||  
 +
 
जीवन्तीं पृश्निपर्णीं च सुरदारु  शतावरीम्|  
 
जीवन्तीं पृश्निपर्णीं च सुरदारु  शतावरीम्|  
 
हरेणुं बृहतीं व्याघ्रीं सुरभीं पद्मकेशरम्||६५||  
 
हरेणुं बृहतीं व्याघ्रीं सुरभीं पद्मकेशरम्||६५||  
 +
 
विपाचयेच्छतगुणे माहेन्द्रे विमलेऽम्भसि|  
 
विपाचयेच्छतगुणे माहेन्द्रे विमलेऽम्भसि|  
 
तैलाद्दशगुणं शेषं कषायमवतारयेत्||६६||  
 
तैलाद्दशगुणं शेषं कषायमवतारयेत्||६६||  
 +
 
तेन तैलं कषायेण दशकृत्वो विपाचयेत्|  
 
तेन तैलं कषायेण दशकृत्वो विपाचयेत्|  
 
अथास्य दशमे पाके समांशं  छागलं पयः||६७||  
 
अथास्य दशमे पाके समांशं  छागलं पयः||६७||  

Navigation menu