Changes

151 bytes added ,  20:26, 10 June 2018
Line 1,271: Line 1,271:  
कुष्ठं करञ्जबीजान्येडगजः कुष्ठसूदनो लेपः|  
 
कुष्ठं करञ्जबीजान्येडगजः कुष्ठसूदनो लेपः|  
 
प्रपुन्नाडबीजसैन्धवरसाञ्जनकपित्थलोध्राश्च||९३||  
 
प्रपुन्नाडबीजसैन्धवरसाञ्जनकपित्थलोध्राश्च||९३||  
 +
 
श्वेतकरवीरमूलं कुटजकरञ्जयोः फलं त्वचो दार्व्याः|  
 
श्वेतकरवीरमूलं कुटजकरञ्जयोः फलं त्वचो दार्व्याः|  
 
सुमनःप्रवालयुक्तो लेपः कुष्ठापहः सिद्धः||९४||  
 
सुमनःप्रवालयुक्तो लेपः कुष्ठापहः सिद्धः||९४||  
 +
 
kuṣṭhaṁ karañjabījānyēḍagajaḥ kuṣṭhasūdanō lēpaḥ|  
 
kuṣṭhaṁ karañjabījānyēḍagajaḥ kuṣṭhasūdanō lēpaḥ|  
 
prapunnāḍabījasaindhavarasāñjanakapitthalōdhrāśca||93||  
 
prapunnāḍabījasaindhavarasāñjanakapitthalōdhrāśca||93||  
 +
 
śvētakaravīramūlaṁ kuṭajakarañjayōḥ phalaṁ tvacō dārvyāḥ|  
 
śvētakaravīramūlaṁ kuṭajakarañjayōḥ phalaṁ tvacō dārvyāḥ|  
 
sumanaḥpravālayuktō lēpaḥ kuṣṭhāpahaḥ siddhaḥ||94||  
 
sumanaḥpravālayuktō lēpaḥ kuṣṭhāpahaḥ siddhaḥ||94||  
 +
 
kuShThaM kara~jjabIjAnyeDagajaH kuShThasUdano lepaH|  
 
kuShThaM kara~jjabIjAnyeDagajaH kuShThasUdano lepaH|  
 
prapunnADabIjasaindhavarasA~jjanakapitthalodhrAshca||93||  
 
prapunnADabIjasaindhavarasA~jjanakapitthalodhrAshca||93||  
 +
 
shvetakaravIramUlaM kuTajakara~jjayoH phalaM tvaco dArvyAH|  
 
shvetakaravIramUlaM kuTajakara~jjayoH phalaM tvaco dArvyAH|  
 
sumanaHpravAlayukto lepaH kuShThApahaH siddhaH||94||   
 
sumanaHpravAlayukto lepaH kuShThApahaH siddhaH||94||   
Lepa of kuṣṭha (herb), seeds of karañja and ēḍagaja is useful in kuṣṭha roga. Similarly, paste of seeds prapunnāḍa, saindhava, rasāñjan, kapittha, lōdhra, root of white variety of karavīra, fruits of kuṭaja and karañja, bark of dāruharidra along with tender leaves of jati is useful in kuṣṭha. (93-94)
+
 
 +
''Lepa'' of ''kuṣṭha'' (herb), seeds of ''karañja'' and ''ēḍagaja'' is useful in ''kuṣṭha roga''. Similarly, paste of seeds ''prapunnāḍa, saindhava, rasāñjana, kapittha, lōdhra,'' root of white variety of ''karavīra,'' fruits of ''kuṭaja'' and ''karañja'', bark of ''dāruharidra'' along with tender leaves of ''jati'' is useful in ''kuṣṭha''. [93-94]
    
लोध्रस्य धातकीनां वत्सकबीजस्य नक्तमालस्य|  
 
लोध्रस्य धातकीनां वत्सकबीजस्य नक्तमालस्य|  
 
कल्कश्च मालतीनां कुष्ठेषून्मर्दनालेपौ||९५||  
 
कल्कश्च मालतीनां कुष्ठेषून्मर्दनालेपौ||९५||  
 +
 
lōdhrasya dhātakīnāṁ vatsakabījasya naktamālasya|  
 
lōdhrasya dhātakīnāṁ vatsakabījasya naktamālasya|  
 
kalkaśca mālatīnāṁ kuṣṭhēṣūnmardanālēpau||95||  
 
kalkaśca mālatīnāṁ kuṣṭhēṣūnmardanālēpau||95||  
 +
 
lodhrasya dhAtakInAM vatsakabIjasya naktamAlasya|  
 
lodhrasya dhAtakInAM vatsakabIjasya naktamAlasya|  
 
kalkashca mAlatInAM kuShTheShUnmardanAlepau||95||  
 
kalkashca mAlatInAM kuShTheShUnmardanAlepau||95||  
Paste of lōdhra, dhātakī, seeds of vatsaka (kuṭaja), naktamāla and malati is to be used externally for udvartan and lepa.(95)
+
 
 +
Paste of ''lōdhra, dhātakī,'' seeds of ''vatsaka'' (''kuṭaja''), ''naktamāla'' and ''malati'' is to be used externally for udvartan and ''lepa''.[95]
    
शैरीषी त्वक् पुष्पं कार्पास्या राजवृक्षपत्राणि|  
 
शैरीषी त्वक् पुष्पं कार्पास्या राजवृक्षपत्राणि|  
 
पिष्टा च काकमाची चतुर्विधः कुष्ठनुल्लेपः||९६||  
 
पिष्टा च काकमाची चतुर्विधः कुष्ठनुल्लेपः||९६||  
 +
 
इति लेपाः  
 
इति लेपाः  
 +
 
śairīṣī tvak puṣpaṁ kārpāsyā rājavr̥kkārpāsṣapatrāṇi|  
 
śairīṣī tvak puṣpaṁ kārpāsyā rājavr̥kkārpāsṣapatrāṇi|  
 
piṣṭā ca kākamācī caturvidhaḥ kuṣṭhanullēpaḥ||96||  
 
piṣṭā ca kākamācī caturvidhaḥ kuṣṭhanullēpaḥ||96||  
 +
 
iti lēpāḥ
 
iti lēpāḥ
 +
 
shairIShI tvak puShpaM kArpAsyA rAjavRukShapatrANi|  
 
shairIShI tvak puShpaM kArpAsyA rAjavRukShapatrANi|  
 
piShTA ca kAkamAcI caturvidhaH kuShThanullepaH||96||  
 
piShTA ca kAkamAcI caturvidhaH kuShThanullepaH||96||  
 +
 
iti lepAH
 
iti lepAH
Paste of bark of shirīṣa or flowers of kārpās, leaves of rājavr̥kksha or paste of kākamācī are 4 different types of lepa useful in kuṣṭha. (96)
+
 
 +
Paste of bark of ''shirīṣa'' or flowers of kārpās, leaves of ''rājavr̥kksha'' or paste of ''kākamācī'' are 4 different types of ''lepa'' useful in ''kuṣṭha''. [96]
    
दार्व्या रसाञ्जनस्य च निम्बपटोलस्य खदिरसारस्य|  
 
दार्व्या रसाञ्जनस्य च निम्बपटोलस्य खदिरसारस्य|  
 
आरग्वधवृक्षकयोस्त्रिफलायाः सप्तपर्णस्य||९७||  
 
आरग्वधवृक्षकयोस्त्रिफलायाः सप्तपर्णस्य||९७||  
 +
 
इति षट् कषाययोगाः कुष्ठघ्नाः सप्तमश्च तिनिशस्य|  
 
इति षट् कषाययोगाः कुष्ठघ्नाः सप्तमश्च तिनिशस्य|  
 
स्नाने पाने च हितास्तथाऽष्टमश्चाश्वमारस्य||९८||  
 
स्नाने पाने च हितास्तथाऽष्टमश्चाश्वमारस्य||९८||  
 +
 
आलेपनं प्रघर्षणमवचूर्णनमेत एव च कषायाः|  
 
आलेपनं प्रघर्षणमवचूर्णनमेत एव च कषायाः|  
 
तैलघृतपाकयोगे चेष्यन्ते कुष्ठशान्त्यर्थम्||९९||   
 
तैलघृतपाकयोगे चेष्यन्ते कुष्ठशान्त्यर्थम्||९९||   
 +
 
dārvyā rasāñjanasya ca nimbapaṭōlasya khadirasārasya|  
 
dārvyā rasāñjanasya ca nimbapaṭōlasya khadirasārasya|  
 
āragvadhavr̥kṣakayōstriphalāyāḥ saptaparṇasya||97||  
 
āragvadhavr̥kṣakayōstriphalāyāḥ saptaparṇasya||97||  
 +
 
iti ṣaṭ kaṣāyayōgāḥ kuṣṭhaghnāḥ saptamaśca tiniśasya|  
 
iti ṣaṭ kaṣāyayōgāḥ kuṣṭhaghnāḥ saptamaśca tiniśasya|  
 
snānē pānē ca hitāstathā'ṣṭamaścāśvamārasya||98||  
 
snānē pānē ca hitāstathā'ṣṭamaścāśvamārasya||98||  
 +
 
ālēpanaṁ pragharṣaṇamavacūrṇanamēta ēva ca kaṣāyāḥ|  
 
ālēpanaṁ pragharṣaṇamavacūrṇanamēta ēva ca kaṣāyāḥ|  
 
tailaghr̥tapākayōgē cēṣyantē kuṣṭhaśāntyartham||99||
 
tailaghr̥tapākayōgē cēṣyantē kuṣṭhaśāntyartham||99||
 +
 
dArvyA rasA~jjanasya ca nimbapaTolasya khadirasArasya|  
 
dArvyA rasA~jjanasya ca nimbapaTolasya khadirasArasya|  
 
AragvadhavRukShakayostriphalAyAH saptaparNasya||97||  
 
AragvadhavRukShakayostriphalAyAH saptaparNasya||97||  
 +
 
iti ShaT kaShAyayogAH kuShThaghnAH saptamashca tinishasya|  
 
iti ShaT kaShAyayogAH kuShThaghnAH saptamashca tinishasya|  
 
snAne pAne ca hitAstathA~aShTamashcAshvamArasya||98||  
 
snAne pAne ca hitAstathA~aShTamashcAshvamArasya||98||  
 +
 
AlepanaM pragharShaNamavacUrNanameta eva ca kaShAyAH|  
 
AlepanaM pragharShaNamavacUrNanameta eva ca kaShAyAH|  
 
tailaghRutapAkayoge ceShyante kuShThashAntyartham||99||  
 
tailaghRutapAkayoge ceShyante kuShThashAntyartham||99||  
   −
Following Six decoctions viz.
+
Following six decoctions viz.
1) Dārvi, rasāñjan
+
#''Dārvi, rasāñjana''
2) Nimba, paṭōla
+
#''Nimba, paṭōla''
3) Heart wood of khadira
+
#Heart wood of ''khadira''
4) Āragvadha and vr̥Kṣaka
+
#''Āragvadha'' and ''vr̥kṣaka''
5) Triphala
+
#''Triphala''
6) Saptaparna
+
#''Saptaparna''
Seventh decoction is of tiniśa and decoction of āśvamāra.  
+
 
All of the above decoctions should be used for bathing, drinking, in the form of lepa, for scrubbing and for dusting. The same decoctions can be used for fortifying of medicated ghee and oil.(97-99)
+
Seventh decoction is of ''tiniśa'' and decoction of ''āśvamāra''.  
 +
 
 +
All of the above decoctions should be used for bathing, drinking, in the form of ''lepa'', for scrubbing and for dusting. The same decoctions can be used for fortifying of medicated ghee and oil.[97-99]
    
त्रिफला निम्बपटोलं मञ्जिष्ठा रोहिणी वचा रजनी|  
 
त्रिफला निम्बपटोलं मञ्जिष्ठा रोहिणी वचा रजनी|  
 
एष कषायोऽभ्यस्तो निहन्ति कफपित्तजं कुष्ठम्||१००||  
 
एष कषायोऽभ्यस्तो निहन्ति कफपित्तजं कुष्ठम्||१००||  
 +
 
एतैरेव च सर्पिः सिद्धं वातोल्बणं जयति कुष्ठम्|  
 
एतैरेव च सर्पिः सिद्धं वातोल्बणं जयति कुष्ठम्|  
 
एष च कल्पो दिष्टः खदिरासनदारुनिम्बानाम्||१०१||
 
एष च कल्पो दिष्टः खदिरासनदारुनिम्बानाम्||१०१||
 +
 
triphalā nimbapaṭōlaṁ mañjiṣṭhā rōhiṇī vacā rajanī|  
 
triphalā nimbapaṭōlaṁ mañjiṣṭhā rōhiṇī vacā rajanī|  
 
ēṣa kaṣāyō'bhyastō nihanti kaphapittajaṁ kuṣṭham||100||  
 
ēṣa kaṣāyō'bhyastō nihanti kaphapittajaṁ kuṣṭham||100||  
 +
 
ētairēva ca sarpiḥ siddhaṁ vātōlbaṇaṁ jayati kuṣṭham|  
 
ētairēva ca sarpiḥ siddhaṁ vātōlbaṇaṁ jayati kuṣṭham|  
 
ēṣa ca kalpō diṣṭaḥ khadirāsanadārunimbānām||101||
 
ēṣa ca kalpō diṣṭaḥ khadirāsanadārunimbānām||101||
 +
 
triphalA nimbapaTolaM ma~jjiShThA rohiNI vacA rajanI|  
 
triphalA nimbapaTolaM ma~jjiShThA rohiNI vacA rajanI|  
 
eSha kaShAyo~abhyasto nihanti kaphapittajaM kuShTham||100||
 
eSha kaShAyo~abhyasto nihanti kaphapittajaM kuShTham||100||
 +
 
etaireva ca sarpiH siddhaM vAtolbaNaM jayati kuShTham|  
 
etaireva ca sarpiH siddhaM vAtolbaNaM jayati kuShTham|  
 
eSha ca kalpo diShTaH khadirAsanadArunimbAnAm||101||
 
eSha ca kalpo diShTaH khadirAsanadArunimbAnAm||101||
 +
 
In kaphaj-pittaj kuṣṭha, triphala, nimba, paṭōla, mañjiṣṭhā, rōhiṇī, vacā, rajani should be regularly taken in the form of decoction. The same medicine, when used to fortify ghr̥ita helps in curing vātaj kuṣṭha.
 
In kaphaj-pittaj kuṣṭha, triphala, nimba, paṭōla, mañjiṣṭhā, rōhiṇī, vacā, rajani should be regularly taken in the form of decoction. The same medicine, when used to fortify ghr̥ita helps in curing vātaj kuṣṭha.
 
Khadira, asana, devadāru and nimba together when used like above has similar benefits.(100-101)
 
Khadira, asana, devadāru and nimba together when used like above has similar benefits.(100-101)