Changes

104 bytes added ,  19:26, 10 June 2018
Line 1,081: Line 1,081:  
Decoction should be prepared from 8 ''pala'' each of water extract of ''khadira'' and ''devadāru'' to this one ''prastha'' of honey should be added. To this powder (''bhasma / mandura'') of iron in 8 ''pala'' quantity should be added along with ''triphala, ela, tvak, maricha, patra'' and ''kanaka'' (''nagkeshara'') in one ''karsa'' quantity. ''Matsyaṇḍikā'' (sugar) should be added in quantity equal to honey (one ''prastha''). This preparation should be kept in an iron jar for one month. This is called as ''madhvāsava'' and it is administered in ''kushtha'' and ''kilāsa''.[73-75]
 
Decoction should be prepared from 8 ''pala'' each of water extract of ''khadira'' and ''devadāru'' to this one ''prastha'' of honey should be added. To this powder (''bhasma / mandura'') of iron in 8 ''pala'' quantity should be added along with ''triphala, ela, tvak, maricha, patra'' and ''kanaka'' (''nagkeshara'') in one ''karsa'' quantity. ''Matsyaṇḍikā'' (sugar) should be added in quantity equal to honey (one ''prastha''). This preparation should be kept in an iron jar for one month. This is called as ''madhvāsava'' and it is administered in ''kushtha'' and ''kilāsa''.[73-75]
   −
==== Kanaka bindu arishta ====
+
==== ''Kanaka bindu arishta'' ====
    
खदिरकषायद्रोणं कुम्भे घृतभाविते समावाप्य|  
 
खदिरकषायद्रोणं कुम्भे घृतभाविते समावाप्य|  
 
द्रव्याणि चूर्णितानि च षट्पलिकान्यत्र देयानि||७६||  
 
द्रव्याणि चूर्णितानि च षट्पलिकान्यत्र देयानि||७६||  
 +
 
त्रिफलाव्योषविडङ्गरजनीमुस्ताटरूषकेन्द्रयवाः|  
 
त्रिफलाव्योषविडङ्गरजनीमुस्ताटरूषकेन्द्रयवाः|  
 
सौवर्णी च तथा त्वक् छिन्नरुहा चेति तन्मासम्||७७||  
 
सौवर्णी च तथा त्वक् छिन्नरुहा चेति तन्मासम्||७७||  
 +
 
निदधीत धान्यमध्ये प्रातः प्रातः पिबेत्ततो युक्त्या|  
 
निदधीत धान्यमध्ये प्रातः प्रातः पिबेत्ततो युक्त्या|  
 
मासेन महाकुष्ठं हन्त्येवाल्पं तु पक्षेण||७८||  
 
मासेन महाकुष्ठं हन्त्येवाल्पं तु पक्षेण||७८||  
 +
 
अर्शःश्वासभगन्दरकासकिलासप्रमेहशोषांश्च|  
 
अर्शःश्वासभगन्दरकासकिलासप्रमेहशोषांश्च|  
 
ना भवति कनकवर्णः पीत्वाऽरिष्टं कनकबिन्दुम्||७९||  
 
ना भवति कनकवर्णः पीत्वाऽरिष्टं कनकबिन्दुम्||७९||  
 +
 
इति कनकबिन्द्वरिष्टम्
 
इति कनकबिन्द्वरिष्टम्
 
कुष्ठेष्वनिलकफकृतेष्वेवं पेयस्तथाऽपि पैत्तेषु|  
 
कुष्ठेष्वनिलकफकृतेष्वेवं पेयस्तथाऽपि पैत्तेषु|  
 
कृतमालक्वाथश्चाप्येष विशेषात् कफकृतेषु||८०||
 
कृतमालक्वाथश्चाप्येष विशेषात् कफकृतेषु||८०||
 +
 
khadirakaṣāyadrōṇaṁ kumbhē ghr̥tabhāvitē samāvāpya|  
 
khadirakaṣāyadrōṇaṁ kumbhē ghr̥tabhāvitē samāvāpya|  
 
dravyāṇi cūrṇitāni ca ṣaṭpalikānyatra dēyāni||76||  
 
dravyāṇi cūrṇitāni ca ṣaṭpalikānyatra dēyāni||76||  
 +
 
triphalāvyōṣaviḍaṅgarajanīmustāṭarūṣakēndrayavāḥ|  
 
triphalāvyōṣaviḍaṅgarajanīmustāṭarūṣakēndrayavāḥ|  
 
sauvarṇī ca tathā tvak chinnaruhā cēti tanmāsam||77||  
 
sauvarṇī ca tathā tvak chinnaruhā cēti tanmāsam||77||  
 +
 
nidadhīta dhānyamadhyē prātaḥ prātaḥ pibēttatō yuktyā|  
 
nidadhīta dhānyamadhyē prātaḥ prātaḥ pibēttatō yuktyā|  
 
māsēna mahākuṣṭhaṁ hantyēvālpaṁ tu pakṣēṇa||78||  
 
māsēna mahākuṣṭhaṁ hantyēvālpaṁ tu pakṣēṇa||78||  
 +
 
arśaḥśvāsabhagandarakāsakilāsapramēhaśōṣāṁśca|  
 
arśaḥśvāsabhagandarakāsakilāsapramēhaśōṣāṁśca|  
nā bhavati kanakavarṇaḥ pītvā'riṣṭaṁ kanakabindum||79||  
+
nā bhavati kanakavarṇaḥ pītvā'riṣṭaṁ kanakabindum||79||
 +
 
iti kanakabindvariṣṭam
 
iti kanakabindvariṣṭam
 
kuṣṭhēṣvanilakaphakr̥tēṣvēvaṁ pēyastathā'pi paittēṣu|  
 
kuṣṭhēṣvanilakaphakr̥tēṣvēvaṁ pēyastathā'pi paittēṣu|  
 
kr̥tamālakvāthaścāpyēṣa viśēṣāt kaphakr̥tēṣu||80||
 
kr̥tamālakvāthaścāpyēṣa viśēṣāt kaphakr̥tēṣu||80||
 +
 
khadirakaShAyadroNaM kumbhe ghRutabhAvite samAvApya|  
 
khadirakaShAyadroNaM kumbhe ghRutabhAvite samAvApya|  
 
dravyANi cUrNitAni ca ShaTpalikAnyatra deyAni||76||  
 
dravyANi cUrNitAni ca ShaTpalikAnyatra deyAni||76||  
 +
 
triphalAvyoShaviDa~ggarajanImustATarUShakendrayavAH|  
 
triphalAvyoShaviDa~ggarajanImustATarUShakendrayavAH|  
 
sauvarNI ca tathA tvak chinnaruhA ceti tanmAsam||77||  
 
sauvarNI ca tathA tvak chinnaruhA ceti tanmAsam||77||  
 +
 
nidadhIta dhAnyamadhye prAtaH prAtaH pibettato yuktyA|  
 
nidadhIta dhAnyamadhye prAtaH prAtaH pibettato yuktyA|  
 
mAsena mahAkuShThaM hantyevAlpaM tu pakSheNa||78||  
 
mAsena mahAkuShThaM hantyevAlpaM tu pakSheNa||78||  
 +
 
arshaHshvAsabhagandarakAsakilAsapramehashoShAMshca|  
 
arshaHshvAsabhagandarakAsakilAsapramehashoShAMshca|  
 
nA bhavati kanakavarNaH pItvA~ariShTaM kanakabindum||79||  
 
nA bhavati kanakavarNaH pItvA~ariShTaM kanakabindum||79||  
 +
 
iti kanakabindvariShTam
 
iti kanakabindvariShTam
 
kuShTheShvanilakaphakRuteShvevaM peyastathA~api paitteShu|  
 
kuShTheShvanilakaphakRuteShvevaM peyastathA~api paitteShu|  
 
kRutamAlakvAthashcApyeSha visheShAt kaphakRuteShu||80||
 
kRutamAlakvAthashcApyeSha visheShAt kaphakRuteShu||80||
In ghee smeared jar one drōṇa of decoction of khadira should be added. To these 6 palas each of powdered triphala, trikatu, viḍaṅga, haridra, musta, vāsā, indrayava, bark of sauvarni (dāruharidra), and guduchi should be added. The jar should be kept for one month inside a heap of grains. Every morning if this preparation is taken then in one month mahakuṣṭha gets cured and within 15 days ksudrakuṣṭha is cured. It is also useful arśa, śvāsa, bhagandar, kasa, kilasa, prameha and shosha. Skin achieves golden complexion after having kanakabindu. This ends explanation of kanakabindvariṣṭa. It is useful in all vātaj, pittaj and kaphaj kuṣṭha. Especially in kaphaja kuṣṭha, kritmalaka decoction should be used in place of khadira.(76-80)
+
 
 +
In ghee smeared jar one ''drona'' of decoction of ''khadira'' should be added. To these 6 ''palas'' each of powdered ''triphala, trikatu, viḍaṅga, haridra, musta, vāsā, indrayava,'' bark of ''sauvarni'' (''dāruharidra''), and ''guduchi'' should be added. The jar should be kept for one month inside a heap of grains. Every morning if this preparation is taken then in one month ''mahakuṣṭha'' gets cured and within 15 days ''ksudrakuṣṭha'' is cured. It is also useful ''arśa, śvāsa, bhagandar, kasa, kilasa, prameha'' and ''shosha''. Skin achieves golden complexion after having ''kanakabindu''. This ends explanation of ''kanakabindvariṣṭa''. It is useful in all ''vātaja, pittaja'' and ''kaphaja kushtha''.  
 +
 
 +
Especially in ''kaphaja kuṣṭha, kritmalaka'' decoction should be used in place of ''khadira''.[76-80]
    
त्रिफलासवश्च गौडः सचित्रकः कुष्ठरोगविनिहन्ता|  
 
त्रिफलासवश्च गौडः सचित्रकः कुष्ठरोगविनिहन्ता|  
 
क्रमुकदशमूलदन्तीवराङ्गमधुयोगसंयुक्तः||८१||
 
क्रमुकदशमूलदन्तीवराङ्गमधुयोगसंयुक्तः||८१||
 +
 
triphalāsavaśca gauḍaḥ sacitrakaḥ kuṣṭharōgavinihantā|  
 
triphalāsavaśca gauḍaḥ sacitrakaḥ kuṣṭharōgavinihantā|  
 
kramukadaśamūladantīvarāṅgamadhuyōgasaṁyuktaḥ||81||
 
kramukadaśamūladantīvarāṅgamadhuyōgasaṁyuktaḥ||81||
 +
 
triphalAsavashca gauDaH sacitrakaH kuShTharogavinihantA|  
 
triphalAsavashca gauDaH sacitrakaH kuShTharogavinihantA|  
 
kramukadashamUladantIvarA~ggamadhuyogasaMyuktaH||81||
 
kramukadashamUladantIvarA~ggamadhuyogasaMyuktaH||81||
Triphalāsava prepared from jaggery alongwith citraka, kramuka, daśamūla, dantī, varā (triphala) and honey helps in treating various kuṣṭha.(81)
+
 
 +
''Triphalāsava'' prepared from jaggery along with ''chitraka, kramuka, daśamūla, dantī, varā'' (''triphala'') and honey helps in treating various ''kushtha''.[81]
    
==== Diet in kushtha ====
 
==== Diet in kushtha ====