Changes

48 bytes added ,  13:10, 9 June 2018
Line 923: Line 923:  
आनूपवारिजानां मांसानां पोट्टलैः सुखोष्णैश्च|  
 
आनूपवारिजानां मांसानां पोट्टलैः सुखोष्णैश्च|  
 
स्विन्नोत्सन्नं [१] विलिखेत् कुष्ठं तीक्ष्णेन शस्त्रेण||५१||  
 
स्विन्नोत्सन्नं [१] विलिखेत् कुष्ठं तीक्ष्णेन शस्त्रेण||५१||  
 +
 
रुधिरागमार्थमथवा शृङ्गालाबूनि [२] योजयेत् कुष्ठे|  
 
रुधिरागमार्थमथवा शृङ्गालाबूनि [२] योजयेत् कुष्ठे|  
 
प्रच्छितमल्पं कुष्ठं विरेचयेद्वा जलौकोभिः||५२||  
 
प्रच्छितमल्पं कुष्ठं विरेचयेद्वा जलौकोभिः||५२||  
 +
 
ये लेपाः कुष्ठानां युज्यन्ते निर्हृतास्रदोषाणाम्|  
 
ये लेपाः कुष्ठानां युज्यन्ते निर्हृतास्रदोषाणाम्|  
 
संशोधिताशयानां सद्यः सिद्धिर्भवेत्तेषाम्||५३||
 
संशोधिताशयानां सद्यः सिद्धिर्भवेत्तेषाम्||५३||
Line 930: Line 932:  
ānūpavārijānāṁ māṁsānāṁ pōṭṭalaiḥ sukhōṣṇaiśca|  
 
ānūpavārijānāṁ māṁsānāṁ pōṭṭalaiḥ sukhōṣṇaiśca|  
 
svinnōtsannaṁ [1] vilikhēt kuṣṭhaṁ tīkṣṇēna śastrēṇa||51||  
 
svinnōtsannaṁ [1] vilikhēt kuṣṭhaṁ tīkṣṇēna śastrēṇa||51||  
 +
 
rudhirāgamārthamathavā śr̥ṅgālābūni [2] yōjayēt kuṣṭhē|  
 
rudhirāgamārthamathavā śr̥ṅgālābūni [2] yōjayēt kuṣṭhē|  
 
pracchitamalpaṁ kuṣṭhaṁ virēcayēdvā jalaukōbhiḥ||52||  
 
pracchitamalpaṁ kuṣṭhaṁ virēcayēdvā jalaukōbhiḥ||52||  
 +
 
yē lēpāḥ kuṣṭhānāṁ yujyantē nirhr̥tāsradōṣāṇām|  
 
yē lēpāḥ kuṣṭhānāṁ yujyantē nirhr̥tāsradōṣāṇām|  
 
saṁśōdhitāśayānāṁ sadyaḥ siddhirbhavēttēṣām||53||
 
saṁśōdhitāśayānāṁ sadyaḥ siddhirbhavēttēṣām||53||
 +
 
AnUpavArijAnAM mAMsAnAM poTTalaiH sukhoShNaishca|  
 
AnUpavArijAnAM mAMsAnAM poTTalaiH sukhoShNaishca|  
 
svinnotsannaM [1] vilikhet kuShThaM tIkShNena shastreNa||51||  
 
svinnotsannaM [1] vilikhet kuShThaM tIkShNena shastreNa||51||  
 +
 
rudhirAgamArthamathavA shRu~ggAlAbUni [2] yojayet kuShThe|  
 
rudhirAgamArthamathavA shRu~ggAlAbUni [2] yojayet kuShThe|  
 
pracchitamalpaM kuShThaM virecayedvA jalaukobhiH||52||  
 
pracchitamalpaM kuShThaM virecayedvA jalaukobhiH||52||  
 +
 
ye lepAH kuShThAnAM yujyante nirhRutAsradoShANAm|  
 
ye lepAH kuShThAnAM yujyante nirhRutAsradoShANAm|  
 
saMshodhitAshayAnAM sadyaH siddhirbhavetteShAm||53||
 
saMshodhitAshayAnAM sadyaH siddhirbhavetteShAm||53||
   −
If the patches are elevated then swedan with lukewarm poultice of meat of acquatic animals should be followed by scrubbing with sharp edge surgical instrument for blood letting. For blood letting śr̥ṅgā (horn), alābu (gourd) may be used. Especially in alpa kuṣṭha, prachan, virechan and/or use of jaluka should be done.
+
If the patches are elevated then ''swedana'' with lukewarm poultice of meat of aquatic animals should be followed by scrubbing with sharp edge surgical instrument for blood letting. For blood letting ''shringa'' (horn), ''alabu'' (gourd) may be used. Especially in ''alpa kushtha, prachana, virechana'' and/or use of ''jaluka'' should be done.
Lepa explained in kuṣṭha become efficient if applied after raktamokshana and other shodhan procedures. (51-53)
+
 
 +
''Lepa'' explained in ''kushtha'' become efficient if applied after ''raktamokshana'' and other ''shodhana'' procedures. [51-53]
    
येषु न शस्त्रं क्रमते स्पर्शेन्द्रियनाशनानि यानि स्युः|  
 
येषु न शस्त्रं क्रमते स्पर्शेन्द्रियनाशनानि यानि स्युः|  
 
तेषु निपात्यः क्षारो रक्तं दोषं च विस्राव्य||५४||  
 
तेषु निपात्यः क्षारो रक्तं दोषं च विस्राव्य||५४||  
 +
 
पाषाणकठिनपरुषे सुप्ते कुष्ठे स्थिरे पुराणे च|  
 
पाषाणकठिनपरुषे सुप्ते कुष्ठे स्थिरे पुराणे च|  
 
पीतागदस्य कार्यो विषैः प्रदेहोऽगदैश्चानु||५५||  
 
पीतागदस्य कार्यो विषैः प्रदेहोऽगदैश्चानु||५५||  
 +
 
स्तब्धानि सुप्तसुप्तान्यस्वेदनकण्डुलानि कुष्ठानि|  
 
स्तब्धानि सुप्तसुप्तान्यस्वेदनकण्डुलानि कुष्ठानि|  
 
कूर्चैर्दन्तीत्रिवृताकरवीरकरञ्जकुटजानाम्||५६||  
 
कूर्चैर्दन्तीत्रिवृताकरवीरकरञ्जकुटजानाम्||५६||  
 +
 
जात्यर्कनिम्बजैर्वा पत्रैः शस्त्रैः समुद्रफेनैर्वा|  
 
जात्यर्कनिम्बजैर्वा पत्रैः शस्त्रैः समुद्रफेनैर्वा|  
 
घृष्टानि गोमयैर्वा ततः प्रदेहैः प्रदेह्यानि||५७||
 
घृष्टानि गोमयैर्वा ततः प्रदेहैः प्रदेह्यानि||५७||
 +
 
yēṣu na śastraṁ kramatē sparśēndriyanāśanāni yāni syuḥ|  
 
yēṣu na śastraṁ kramatē sparśēndriyanāśanāni yāni syuḥ|  
 
tēṣu nipātyaḥ kṣārō raktaṁ dōṣaṁ ca visrāvya||54||  
 
tēṣu nipātyaḥ kṣārō raktaṁ dōṣaṁ ca visrāvya||54||  
 +
 
pāṣāṇakaṭhinaparuṣē suptē kuṣṭhē sthirē purāṇē ca|  
 
pāṣāṇakaṭhinaparuṣē suptē kuṣṭhē sthirē purāṇē ca|  
 
pītāgadasya kāryō viṣaiḥ pradēhō'gadaiścānu||55||  
 
pītāgadasya kāryō viṣaiḥ pradēhō'gadaiścānu||55||  
 +
 
stabdhāni suptasuptānyasvēdanakaṇḍulāni kuṣṭhāni|  
 
stabdhāni suptasuptānyasvēdanakaṇḍulāni kuṣṭhāni|  
 
kūrcairdantītrivr̥tākaravīrakarañjakuṭajānām||56||  
 
kūrcairdantītrivr̥tākaravīrakarañjakuṭajānām||56||  
 +
 
jātyarkanimbajairvā patraiḥ śastraiḥ samudraphēnairvā|  
 
jātyarkanimbajairvā patraiḥ śastraiḥ samudraphēnairvā|  
 
ghr̥ṣṭāni gōmayairvā tataḥ pradēhaiḥ pradēhyāni||57||
 
ghr̥ṣṭāni gōmayairvā tataḥ pradēhaiḥ pradēhyāni||57||
 +
 
yeShu na shastraM kramate sparshendriyanAshanAni yAni syuH|  
 
yeShu na shastraM kramate sparshendriyanAshanAni yAni syuH|  
 
teShu nipAtyaH kShAro raktaM doShaM ca visrAvya||54||  
 
teShu nipAtyaH kShAro raktaM doShaM ca visrAvya||54||  
 +
 
pAShANakaThinaparuShe supte kuShThe sthire purANe ca|  
 
pAShANakaThinaparuShe supte kuShThe sthire purANe ca|  
 
pItAgadasya kAryo viShaiH pradeho~agadaishcAnu||55||  
 
pItAgadasya kAryo viShaiH pradeho~agadaishcAnu||55||  
 +
 
stabdhAni suptasuptAnyasvedanakaNDulAni kuShThAni|  
 
stabdhAni suptasuptAnyasvedanakaNDulAni kuShThAni|  
 
kUrcairdantItrivRutAkaravIrakara~jjakuTajAnAm||56||  
 
kUrcairdantItrivRutAkaravIrakara~jjakuTajAnAm||56||  
 +
 
jAtyarkanimbajairvA patraiH shastraiH samudraphenairvA|  
 
jAtyarkanimbajairvA patraiH shastraiH samudraphenairvA|  
 
ghRuShTAni gomayairvA tataH pradehaiH pradehyAni||57||
 
ghRuShTAni gomayairvA tataH pradehaiH pradehyAni||57||
 +
 
When there is loss of sensation and/or surgical interventions is prohibited, kṣāra should be used after rakta and dosha are eliminated.  
 
When there is loss of sensation and/or surgical interventions is prohibited, kṣāra should be used after rakta and dosha are eliminated.  
 
If kuṣṭha is hard like stone with numbness, it is stable (not spreading) and chronic in such cases antidotes should be given internally prior to the application of poison in the form of lepa followed by application of antidote.  
 
If kuṣṭha is hard like stone with numbness, it is stable (not spreading) and chronic in such cases antidotes should be given internally prior to the application of poison in the form of lepa followed by application of antidote.