Changes

29 bytes added ,  11:37, 9 June 2018
Line 698: Line 698:  
सर्वं त्रिदोषजं कुष्ठं दोषाणां तु बलाबलम्|  
 
सर्वं त्रिदोषजं कुष्ठं दोषाणां तु बलाबलम्|  
 
यथास्वैर्लक्षणैर्बुद्ध्वा कुष्ठानां क्रियते क्रिया||३१||  
 
यथास्वैर्लक्षणैर्बुद्ध्वा कुष्ठानां क्रियते क्रिया||३१||  
 +
 
दोषस्य यस्य पश्येत् कुष्ठेषु विशेषलिङ्गमद्रिक्तम्|  
 
दोषस्य यस्य पश्येत् कुष्ठेषु विशेषलिङ्गमद्रिक्तम्|  
 
तस्यैव शमं कुर्यात्ततः परं चानुबन्धस्य||३२||
 
तस्यैव शमं कुर्यात्ततः परं चानुबन्धस्य||३२||
Line 703: Line 704:  
sarvaṁ tridōṣajaṁ kuṣṭhaṁ dōṣāṇāṁ tu balābalam|  
 
sarvaṁ tridōṣajaṁ kuṣṭhaṁ dōṣāṇāṁ tu balābalam|  
 
yathāsvairlakṣaṇairbuddhvā kuṣṭhānāṁ kriyatē kriyā||31||  
 
yathāsvairlakṣaṇairbuddhvā kuṣṭhānāṁ kriyatē kriyā||31||  
 +
 
dōṣaya yasya paśyēt kuṣṭhēṣu viśēṣaliṅgamadriktam|  
 
dōṣaya yasya paśyēt kuṣṭhēṣu viśēṣaliṅgamadriktam|  
 
tasyaiva śamaṁ kuryāttataḥ paraṁ cānubandhasya||32||
 
tasyaiva śamaṁ kuryāttataḥ paraṁ cānubandhasya||32||
 +
 
sarvaM tridoShajaM kuShThaM doShANAM tu balAbalam|  
 
sarvaM tridoShajaM kuShThaM doShANAM tu balAbalam|  
 
yathAsvairlakShaNairbuddhvA kuShThAnAM kriyate kriyA||31||  
 
yathAsvairlakShaNairbuddhvA kuShThAnAM kriyate kriyA||31||  
 +
 
doShasya yasya pashyet kuShTheShu visheShali~ggamadriktam|  
 
doShasya yasya pashyet kuShTheShu visheShali~ggamadriktam|  
 
tasyaiva shamaM kuryAttataH paraM cAnubandhasya||32||
 
tasyaiva shamaM kuryAttataH paraM cAnubandhasya||32||
   −
Tridōsha are involved in pathogenesis of all types of kuṣṭha. Depending on dōsha predominancy symptoms are manifested and treatment should be decided on the basis of symptoms shown in specific kuṣṭha. The dōsha presenting important and specific symptoms should be alleviated firstly followed by the treatment of associated dōsha.(31-32)
+
''Tridosha'' are involved in pathogenesis of all types of ''kushtha''. Depending on ''dosha'' predominant symptoms are manifested and treatment should be decided on the basis of symptoms shown in specific ''kushtha''. The ''dosha'' presenting important and specific symptoms should be alleviated firstly followed by the treatment of associated ''dosha''.[31-32]
    
कुष्ठविशेषैर्दोषा दोषविशेषैः पुनश्च कुष्ठानि|  
 
कुष्ठविशेषैर्दोषा दोषविशेषैः पुनश्च कुष्ठानि|  
 
ज्ञायन्ते तैर्हेतुर्हेतुस्तांश्च [१] प्रकाशयति||३३||
 
ज्ञायन्ते तैर्हेतुर्हेतुस्तांश्च [१] प्रकाशयति||३३||
 +
 
kuṣṭhaviśēṣairdōṣā dōṣaviśēṣaiḥ punaśca kuṣṭhāni|  
 
kuṣṭhaviśēṣairdōṣā dōṣaviśēṣaiḥ punaśca kuṣṭhāni|  
 
jñāyantē tairhēturhētustāṁśca [1] prakāśayati||33||
 
jñāyantē tairhēturhētustāṁśca [1] prakāśayati||33||
 +
 
kuShThavisheShairdoShA doShavisheShaiH punashca kuShThAni|  
 
kuShThavisheShairdoShA doShavisheShaiH punashca kuShThAni|  
 
j~jAyante tairheturhetustAMshca [1] prakAshayati||33||
 
j~jAyante tairheturhetustAMshca [1] prakAshayati||33||
Specific kuṣṭha determine the predominancy of specific dōsha and viceversa is also true i.e. predominancy of dōsha determines the specific type of kuṣṭha. Similarly specific symptoms determine the causative factors vice versa causative factors determine the specific symptoms.(33)
+
 
 +
Specific ''kushtha'' determine the predominance of specific ''dosha'' and vice versa is also true i.e. predominance of ''dosha'' determines the specific type of ''kushtha''. Similarly specific symptoms determine the causative factors vice versa causative factors determine the specific symptoms.[33]
    
==== Dosha specific features of diagnosis of dosha dominance in kushtha ====
 
==== Dosha specific features of diagnosis of dosha dominance in kushtha ====