Changes

85 bytes added ,  21:20, 10 June 2018
Line 1,871: Line 1,871:  
''Nimba, paṭōla, dārvi, duralabha, tiktarōhiṇī, triphala, parpaṭaka'' and ''trāyamāṇa'' are taken in half ''pala'' quantity and boiled with water in quantity of one ''āḍhaka'' and reduced to 1/8th. The decoction should be filtered and to it paste of ''chandana, kirātatiktaka, pippali, trāyamāṇa, musta,'' seeds of ''vatsaka'' in quantity of half ''karsa'' should be added along with 6 ''palas'' of ''ghr̥ita'' and ''sneha siddhi'' should be carried out. This ''tiktaṣaṭpala ghr̥ita'' is useful in ''kuṣṭha, jwara, gulma, arśa, grahani, pāṇḍu, śvayathu, pāmā, visarpa, piḍakā, kaṇḍū, mada'' and ''galagaṇḍa''. [140-143]
 
''Nimba, paṭōla, dārvi, duralabha, tiktarōhiṇī, triphala, parpaṭaka'' and ''trāyamāṇa'' are taken in half ''pala'' quantity and boiled with water in quantity of one ''āḍhaka'' and reduced to 1/8th. The decoction should be filtered and to it paste of ''chandana, kirātatiktaka, pippali, trāyamāṇa, musta,'' seeds of ''vatsaka'' in quantity of half ''karsa'' should be added along with 6 ''palas'' of ''ghr̥ita'' and ''sneha siddhi'' should be carried out. This ''tiktaṣaṭpala ghr̥ita'' is useful in ''kuṣṭha, jwara, gulma, arśa, grahani, pāṇḍu, śvayathu, pāmā, visarpa, piḍakā, kaṇḍū, mada'' and ''galagaṇḍa''. [140-143]
   −
==== Mahatiktaka ghee ====
+
==== ''Mahatiktaka'' ghee ====
    
सप्तच्छदं प्रतिविषां शम्पाकं तिक्तरोहिणीं पाठाम्|  
 
सप्तच्छदं प्रतिविषां शम्पाकं तिक्तरोहिणीं पाठाम्|  
 
मुस्तमुशीरं त्रिफलां पटोलपिचुमर्दपर्पटकम्||१४४||  
 
मुस्तमुशीरं त्रिफलां पटोलपिचुमर्दपर्पटकम्||१४४||  
 +
 
धन्वयवासं चन्दनमुपकुल्यां पद्मकं हरिद्रे द्वे|  
 
धन्वयवासं चन्दनमुपकुल्यां पद्मकं हरिद्रे द्वे|  
 
षड्ग्रन्थां सविशालां शतावरीं सारिवे चोभे||१४५||  
 
षड्ग्रन्थां सविशालां शतावरीं सारिवे चोभे||१४५||  
 +
 
वत्सकबीजं यासं [४] मूर्वाममृतां किराततिक्तं च|  
 
वत्सकबीजं यासं [४] मूर्वाममृतां किराततिक्तं च|  
 
कल्कान् कुर्यान्मतिमान्यष्ट्याह्वं त्रायमाणां च||१४६||  
 
कल्कान् कुर्यान्मतिमान्यष्ट्याह्वं त्रायमाणां च||१४६||  
 +
 
कल्कश्चातुर्भागो [५] जलमष्टगुणं रसोऽमृतफलानाम्|  
 
कल्कश्चातुर्भागो [५] जलमष्टगुणं रसोऽमृतफलानाम्|  
 
द्विगुणो घृतात्प्रदेयस्तत्सर्पिः पाययेत्सिद्धम्||१४७||  
 
द्विगुणो घृतात्प्रदेयस्तत्सर्पिः पाययेत्सिद्धम्||१४७||  
 +
 
कुष्ठानि रक्तपित्तप्रबलान्यर्शांसि रक्तवाहीनि|  
 
कुष्ठानि रक्तपित्तप्रबलान्यर्शांसि रक्तवाहीनि|  
 
वीसर्पमम्लपित्तं [६] वातासृक् पाण्डुरोगं च||१४८||  
 
वीसर्पमम्लपित्तं [६] वातासृक् पाण्डुरोगं च||१४८||  
 +
 
विस्फोटकान्सपामानुन्मादं कामलां ज्वरं कण्डूम्|  
 
विस्फोटकान्सपामानुन्मादं कामलां ज्वरं कण्डूम्|  
 
हृद्रोगगुल्मपिडका असृग्दरं गण्दमालां च||१४९||  
 
हृद्रोगगुल्मपिडका असृग्दरं गण्दमालां च||१४९||  
 +
 
हन्यादेतत् सर्पिः पीतं काले यथाबलं सद्यः|  
 
हन्यादेतत् सर्पिः पीतं काले यथाबलं सद्यः|  
 
योगशतैरप्यजितान्महाविकारान्महातिक्तम्||१५०||  
 
योगशतैरप्यजितान्महाविकारान्महातिक्तम्||१५०||  
 +
 
इति महातिक्तकं घृतम्
 
इति महातिक्तकं घृतम्
 +
 
saptacchadaṁ prativiṣāṁ śampākaṁ tiktarōhiṇīṁ pāṭhām|  
 
saptacchadaṁ prativiṣāṁ śampākaṁ tiktarōhiṇīṁ pāṭhām|  
 
mustamuśīraṁ triphalāṁ paṭōlapicumardaparpaṭakam||144||  
 
mustamuśīraṁ triphalāṁ paṭōlapicumardaparpaṭakam||144||  
 +
 
dhanvayavāsaṁ candanamupakulyāṁ padmakaṁ haridrē dvē|  
 
dhanvayavāsaṁ candanamupakulyāṁ padmakaṁ haridrē dvē|  
 
ṣaḍgranthāṁ saviśālāṁ śatāvarīṁ sārivē cōbhē||145||  
 
ṣaḍgranthāṁ saviśālāṁ śatāvarīṁ sārivē cōbhē||145||  
 +
 
vatsakabījaṁ yāsaṁ [4] mūrvāmamr̥tāṁ kirātatiktaṁ ca|  
 
vatsakabījaṁ yāsaṁ [4] mūrvāmamr̥tāṁ kirātatiktaṁ ca|  
 
kalkān kuryānmatimānyaṣṭyāhvaṁ trāyamāṇāṁ ca||146||  
 
kalkān kuryānmatimānyaṣṭyāhvaṁ trāyamāṇāṁ ca||146||  
 +
 
kalkaścāturbhāgō [5] jalamaṣṭaguṇaṁ rasō'mr̥taphalānām|  
 
kalkaścāturbhāgō [5] jalamaṣṭaguṇaṁ rasō'mr̥taphalānām|  
 
dviguṇō ghr̥tātpradēyastatsarpiḥ pāyayētsiddham||147||  
 
dviguṇō ghr̥tātpradēyastatsarpiḥ pāyayētsiddham||147||  
 +
 
kuṣṭhāni raktapittaprabalānyarśāṁsi raktavāhīni|  
 
kuṣṭhāni raktapittaprabalānyarśāṁsi raktavāhīni|  
 
vīsarpāmāmlapittaṁ [6] vātāsr̥k pāṇḍurōgaṁ ca||148||  
 
vīsarpāmāmlapittaṁ [6] vātāsr̥k pāṇḍurōgaṁ ca||148||  
 +
 
visphōṭakānsapāmānunmādaṁ kāmalāṁ jvaraṁ kaṇḍūm|  
 
visphōṭakānsapāmānunmādaṁ kāmalāṁ jvaraṁ kaṇḍūm|  
 
hr̥drōgagulmapiḍakā asr̥gdaraṁ gaṇdamālāṁ ca||149||  
 
hr̥drōgagulmapiḍakā asr̥gdaraṁ gaṇdamālāṁ ca||149||  
 +
 
hanyādētat sarpiḥ pītaṁ kālē yathābalaṁ sadyaḥ|  
 
hanyādētat sarpiḥ pītaṁ kālē yathābalaṁ sadyaḥ|  
 
yōgaśatairapyajitānmahāvikārānmahātiktam||150||  
 
yōgaśatairapyajitānmahāvikārānmahātiktam||150||  
 +
 
iti mahātiktakaṁ ghr̥tam
 
iti mahātiktakaṁ ghr̥tam
 +
 
saptacchadaM prativiShAM shampAkaM tiktarohiNIM pAThAm|  
 
saptacchadaM prativiShAM shampAkaM tiktarohiNIM pAThAm|  
 
mustamushIraM triphalAM paTolapicumardaparpaTakam||144||  
 
mustamushIraM triphalAM paTolapicumardaparpaTakam||144||  
 +
 
dhanvayavAsaM candanamupakulyAM padmakaM haridre dve|  
 
dhanvayavAsaM candanamupakulyAM padmakaM haridre dve|  
 
ShaDgranthAM savishAlAM shatAvarIM sArive cobhe||145||  
 
ShaDgranthAM savishAlAM shatAvarIM sArive cobhe||145||  
 +
 
vatsakabIjaM yAsaM [4] mUrvAmamRutAM kirAtatiktaM ca|  
 
vatsakabIjaM yAsaM [4] mUrvAmamRutAM kirAtatiktaM ca|  
 
kalkAn kuryAnmatimAnyaShTyAhvaM trAyamANAM ca||146||  
 
kalkAn kuryAnmatimAnyaShTyAhvaM trAyamANAM ca||146||  
 +
 
kalkashcAturbhAgo [5] jalamaShTaguNaM raso~amRutaphalAnAm|  
 
kalkashcAturbhAgo [5] jalamaShTaguNaM raso~amRutaphalAnAm|  
 
dviguNo ghRutAtpradeyastatsarpiH pAyayetsiddham||147||  
 
dviguNo ghRutAtpradeyastatsarpiH pAyayetsiddham||147||  
 +
 
kuShThAni raktapittaprabalAnyarshAMsi raktavAhIni|  
 
kuShThAni raktapittaprabalAnyarshAMsi raktavAhIni|  
 
vIsarpamamlapittaM [6] vAtAsRuk pANDurogaM ca||148||  
 
vIsarpamamlapittaM [6] vAtAsRuk pANDurogaM ca||148||  
 +
 
visphoTakAnsapAmAnunmAdaM kAmalAM jvaraM kaNDUm|  
 
visphoTakAnsapAmAnunmAdaM kAmalAM jvaraM kaNDUm|  
 
hRudrogagulmapiDakA asRugdaraM gaNdamAlAM ca||149||  
 
hRudrogagulmapiDakA asRugdaraM gaNdamAlAM ca||149||  
 +
 
hanyAdetat sarpiH pItaM kAle yathAbalaM sadyaH|  
 
hanyAdetat sarpiH pItaM kAle yathAbalaM sadyaH|  
 
yogashatairapyajitAnmahAvikArAnmahAtiktam||150||  
 
yogashatairapyajitAnmahAvikArAnmahAtiktam||150||  
 +
 
iti mahAtiktakaM ghRutam
 
iti mahAtiktakaM ghRutam
   −
Saptacchada, prativiṣā, śampāka (āragvada), tiktarōhiṇī, pāṭhā, musta, uśīra, triphala, paṭōla, picumarda, parpaṭaka, dhanvayavās, candana, upakulyā (pippali), padmaka haridra, dāruharidra, ṣaḍgrantha, viśālā, śatāvarī, both the type of sāriva (Krsna and sveta), seeds of vatsaka, yāsa, mūrvā, amr̥tā, kirātatikta, yastimadhu and trayamana are taken together and paste is prepared in quantity of one fourth of ghr̥ita. To this water should be added in quantity of 8 times of ghee alongwith juice of amr̥taphala (amalaki) in quantity of twice of ghr̥ita and siddha ghr̥ita should be prepared. It is beneficial in kuṣṭha, raktapitta, serious type of bleeding piles, vīsarpa, amlapitta, vātarakta, pāṇḍurōga, visphōṭakaka, pāmā, unmāda, kāmalā, jwara, kaṇḍū, hr̥drōga, gulma, piḍakā, raktapradar, gaṇdamālā. This ghee should be administered at recommended time and dose according to the strength of patient. This Mahātiktakaghr̥it is useful in above mentioned disease conditions where hundred of other preparations do not cure above diseases. (144-150)
+
''Saptacchada, prativiṣā, śampāka (āragvada), tiktarōhiṇī, pāṭhā, musta, uśīra, triphala, paṭōla, picumarda, parpaṭaka, dhanvayavās, candana, upakulyā (pippali), padmaka haridra, dāruharidra, ṣaḍgrantha, viśālā, śatāvarī,'' both the type of ''sāriva'' (''Krsna'' and ''sveta''), seeds of ''vatsaka, yāsa, mūrvā, amr̥tā, kirātatikta, yastimadhu'' and ''trayamana'' are taken together and paste is prepared in quantity of one fourth of ''ghr̥ita''. To this water should be added in quantity of 8 times of ghee along with juice of ''amr̥taphala'' (''amalaki'') in quantity of twice of ''ghr̥ita'' and ''siddha ghr̥ita'' should be prepared. It is beneficial in ''kuṣṭha, raktapitta,'' serious type of bleeding piles, ''vīsarpa, amlapitta, vātarakta, pāṇḍurōga, visphōṭakaka, pāmā, unmāda, kāmalā, jwara, kaṇḍū, hr̥drōga, gulma, piḍakā, raktapradar, gaṇdamālā.'' This ghee should be administered at recommended time and dose according to the strength of patient. This ''mahātiktakaghr̥ita'' is useful in above mentioned disease conditions where hundred of other preparations do not cure above diseases. [144-150]
    
दोषे हृतेऽपनीते रक्ते बाह्यान्तरे कृते शमने [७] |  
 
दोषे हृतेऽपनीते रक्ते बाह्यान्तरे कृते शमने [७] |