Changes

66 bytes added ,  20:29, 10 June 2018
Line 1,374: Line 1,374:  
eSha ca kalpo diShTaH khadirAsanadArunimbAnAm||101||
 
eSha ca kalpo diShTaH khadirAsanadArunimbAnAm||101||
   −
In kaphaj-pittaj kuṣṭha, triphala, nimba, paṭōla, mañjiṣṭhā, rōhiṇī, vacā, rajani should be regularly taken in the form of decoction. The same medicine, when used to fortify ghr̥ita helps in curing vātaj kuṣṭha.
+
In ''kaphaja-pittaja kuṣṭha, triphala, nimba, paṭōla, mañjiṣṭhā, rōhiṇī, vacā, rajani'' should be regularly taken in the form of decoction. The same medicine, when used to fortify ''ghr̥ita'' helps in curing ''vātaja kuṣṭha''.
Khadira, asana, devadāru and nimba together when used like above has similar benefits.(100-101)
+
 
 +
''Khadira, asana, devadāru'' and ''nimba'' together when used like above has similar benefits.[100-101]
    
कुष्ठार्कतुत्थकट्फलमूलकबीजानि रोहिणी कटुका|  
 
कुष्ठार्कतुत्थकट्फलमूलकबीजानि रोहिणी कटुका|  
 
कुटजफलोत्पलमुस्तं बृहतीकरवीरकासीसम्||१०२||  
 
कुटजफलोत्पलमुस्तं बृहतीकरवीरकासीसम्||१०२||  
 +
 
एडगजनिम्बपाठा दुरालभा चित्रको विडङ्गश्च|  
 
एडगजनिम्बपाठा दुरालभा चित्रको विडङ्गश्च|  
 
तिक्तालाबुकबीजं कम्पिल्लकसर्षपौ वचा दार्वी||१०३||  
 
तिक्तालाबुकबीजं कम्पिल्लकसर्षपौ वचा दार्वी||१०३||  
 +
 
एतैस्तैलं सिद्धं कुष्ठघ्नं योग एष चालेपः|  
 
एतैस्तैलं सिद्धं कुष्ठघ्नं योग एष चालेपः|  
 
उद्वर्तनं प्रघर्षणमवचूर्णनमेष एवेष्टः||१०४||
 
उद्वर्तनं प्रघर्षणमवचूर्णनमेष एवेष्टः||१०४||
 +
 
kuṣṭhārkatutthakaṭphalamūlakabījāni rōhiṇī kaṭukā|  
 
kuṣṭhārkatutthakaṭphalamūlakabījāni rōhiṇī kaṭukā|  
 
kuṭajaphalōtpalamustaṁ br̥hatīkaravīrakāsīsam||102||  
 
kuṭajaphalōtpalamustaṁ br̥hatīkaravīrakāsīsam||102||  
 +
 
ēḍagajanimbapāṭhā durālabhā citrakō viḍaṅgaśca|  
 
ēḍagajanimbapāṭhā durālabhā citrakō viḍaṅgaśca|  
 
tiktālābukabījaṁ kampillakasarṣapau vacā dārvī||103||  
 
tiktālābukabījaṁ kampillakasarṣapau vacā dārvī||103||  
 +
 
ētaistailaṁ siddhaṁ kuṣṭhaghnaṁ yōga ēṣa cālēpaḥ|  
 
ētaistailaṁ siddhaṁ kuṣṭhaghnaṁ yōga ēṣa cālēpaḥ|  
 
udvartanaṁ pragharṣaṇamavacūrṇanamēṣa ēvēṣṭaḥ||104||
 
udvartanaṁ pragharṣaṇamavacūrṇanamēṣa ēvēṣṭaḥ||104||
 +
 
kuShThArkatutthakaTphalamUlakabIjAni rohiNI kaTukA|  
 
kuShThArkatutthakaTphalamUlakabIjAni rohiNI kaTukA|  
 
kuTajaphalotpalamustaM bRuhatIkaravIrakAsIsam||102||  
 
kuTajaphalotpalamustaM bRuhatIkaravIrakAsIsam||102||  
 +
 
eDagajanimbapAThA durAlabhA citrako viDa~ggashca|  
 
eDagajanimbapAThA durAlabhA citrako viDa~ggashca|  
 
tiktAlAbukabIjaM kampillakasarShapau vacA dArvI||103||  
 
tiktAlAbukabIjaM kampillakasarShapau vacA dArvI||103||  
 +
 
etaistailaM siddhaM kuShThaghnaM yoga eSha cAlepaH|  
 
etaistailaM siddhaM kuShThaghnaM yoga eSha cAlepaH|  
 
udvartanaM pragharShaNamavacUrNanameSha eveShTaH||104||
 
udvartanaM pragharShaNamavacUrNanameSha eveShTaH||104||
Kuṣṭha, arka, tuttha, katphala, seeds of mūlaka, katukarōhiṇī, fruits of kuṭaja, utpala, musta, br̥hatī, karavīra, kāsīsa, ēḍagaja, nimba, pāṭhā, durālabhā, citraka, viḍaṅga, seeds of alābū which is bitter in taste, kampillaka, sarṣapa, vacā and dārvī when used for preparation of medicated oil helps in reducing kuṣṭha. The same contents may be used for lepa, udvartan, scrubbing and dusting.  (102-104)
+
 
 +
''Kuṣṭha, arka, tuttha, katphala,'' seeds of ''mūlaka, katukarōhiṇī,'' fruits of ''kuṭaja, utpala, musta, br̥hatī, karavīra, kāsīsa, ēḍagaja, nimba, pāṭhā, durālabhā, citraka, viḍaṅga,'' seeds of ''alābū'' which is bitter in taste, ''kampillaka, sarṣapa, vacā'' and ''dārvī'' when used for preparation of medicated oil helps in reducing ''kuṣṭha''. The same contents may be used for ''lepa, udvartana'', scrubbing and dusting.  [102-104]
    
==== Shweta-karaviradya taila ====
 
==== Shweta-karaviradya taila ====