Changes

25 bytes added ,  20:16, 10 June 2018
Line 1,146: Line 1,146:  
''Triphalāsava'' prepared from jaggery along with ''chitraka, kramuka, daśamūla, dantī, varā'' (''triphala'') and honey helps in treating various ''kushtha''.[81]
 
''Triphalāsava'' prepared from jaggery along with ''chitraka, kramuka, daśamūla, dantī, varā'' (''triphala'') and honey helps in treating various ''kushtha''.[81]
   −
==== Diet in kushtha ====
+
==== Diet in ''kushtha'' ====
    
लघूनि चान्नानि हितानि विद्यात् कुष्ठेषु शाकनि च तिक्तकानि|  
 
लघूनि चान्नानि हितानि विद्यात् कुष्ठेषु शाकनि च तिक्तकानि|  
 
भल्लातकैः सत्रिफलैः सनिम्बैर्युक्तानि चान्नानि घृतानि चैव||८२||  
 
भल्लातकैः सत्रिफलैः सनिम्बैर्युक्तानि चान्नानि घृतानि चैव||८२||  
 +
 
पुराणधान्यान्यथ जाङ्गलानि मांसानि मुद्गाश्च पटोलयुक्ताः|  
 
पुराणधान्यान्यथ जाङ्गलानि मांसानि मुद्गाश्च पटोलयुक्ताः|  
 
शस्ता, न गुर्वम्लपयोदधीनि नानूपमत्स्या न गुडस्तिलाश्च||८३||
 
शस्ता, न गुर्वम्लपयोदधीनि नानूपमत्स्या न गुडस्तिलाश्च||८३||
 +
 
laghūni cānnāni hitāni vidyāt kuṣṭhēṣu śākani ca tiktakāni|  
 
laghūni cānnāni hitāni vidyāt kuṣṭhēṣu śākani ca tiktakāni|  
 
bhallātakaiḥ satriphalaiḥ sanimbairyuktāni cānnāni ghr̥tāni caiva||82||  
 
bhallātakaiḥ satriphalaiḥ sanimbairyuktāni cānnāni ghr̥tāni caiva||82||  
 +
 
purāṇadhānyānyatha jāṅgalāni māṁsāni mudgāśca paṭōlayuktāḥ|  
 
purāṇadhānyānyatha jāṅgalāni māṁsāni mudgāśca paṭōlayuktāḥ|  
 
śastā, na gurvamlapayōdadhīni nānūpāmātsyā na guḍastilāśca||83||
 
śastā, na gurvamlapayōdadhīni nānūpāmātsyā na guḍastilāśca||83||
 +
 
laghUni cAnnAni hitAni vidyAt kuShTheShu shAkani ca tiktakAni|  
 
laghUni cAnnAni hitAni vidyAt kuShTheShu shAkani ca tiktakAni|  
 
bhallAtakaiH satriphalaiH sanimbairyuktAni cAnnAni ghRutAni caiva||82||  
 
bhallAtakaiH satriphalaiH sanimbairyuktAni cAnnAni ghRutAni caiva||82||  
 +
 
purANadhAnyAnyatha jA~ggalAni mAMsAni mudgAshca paTolayuktAH|  
 
purANadhAnyAnyatha jA~ggalAni mAMsAni mudgAshca paTolayuktAH|  
 
shastA, na gurvamlapayodadhIni nAnUpamatsyA na guDastilAshca||83||
 
shastA, na gurvamlapayodadhIni nAnUpamatsyA na guDastilAshca||83||
Easily digestible and wholesome food, green leafy vegetables bitter in  taste, food and ghee prepared by fortifying with bhallataka, triphala and nimba, one year old cereals, meat of animals inhabiting from arid area, preparations of mudga and paṭōla.
+
 
Avoid heavy to digest, sour food, milk, curd, meat of animals residing in marshy area, fish, jaggery and sesame. (82-83)
+
Easily digestible and wholesome food, green leafy vegetables bitter in  taste, food and ghee prepared by fortifying with ''bhallataka, triphala'' and ''nimba'', one year old cereals, meat of animals inhabiting from arid area, preparations of ''mudga'' and ''patola''.
 +
 
 +
Avoid heavy to digest, sour food, milk, curd, meat of animals residing in marshy area, fish, jaggery and sesame. [82-83]
    
एला कुष्ठं दार्वी शतपुष्पा चित्रको विडङ्गश्च|  
 
एला कुष्ठं दार्वी शतपुष्पा चित्रको विडङ्गश्च|  
 
कुष्ठालेपनमिष्टं रसाञ्जनं चाभया चैव||८४||  
 
कुष्ठालेपनमिष्टं रसाञ्जनं चाभया चैव||८४||  
 +
 
ēlā kuṣṭhaṁ dārvī śatapuṣpā citrakō viḍaṅgaśca|  
 
ēlā kuṣṭhaṁ dārvī śatapuṣpā citrakō viḍaṅgaśca|  
 
kuṣṭhālēpanamiṣṭaṁ rasāñjanaṁ cābhayā caiva||84||  
 
kuṣṭhālēpanamiṣṭaṁ rasāñjanaṁ cābhayā caiva||84||