Changes

20 bytes added ,  11:34, 9 June 2018
Line 642: Line 642:  
This ends the explanation of 11 ''ksudrakuṣṭha''.[21-26]
 
This ends the explanation of 11 ''ksudrakuṣṭha''.[21-26]
   −
==== Dosha dominance in types of kushtha ====
+
==== ''Dosha'' dominance in types of ''kushtha'' ====
    
वातेऽधिकतरे कुष्ठं कापालं मण्डलं कफे|  
 
वातेऽधिकतरे कुष्ठं कापालं मण्डलं कफे|  
 
पित्ते त्वौदुम्बरं विद्यात् काकणं तु त्रदोषजम्||२७||  
 
पित्ते त्वौदुम्बरं विद्यात् काकणं तु त्रदोषजम्||२७||  
 +
 
वातपित्ते श्लेष्मपित्ते वातश्लेष्मणि चाधिके|  
 
वातपित्ते श्लेष्मपित्ते वातश्लेष्मणि चाधिके|  
 
ऋष्यजिह्वं पुण्डरीकं सिध्मकुष्ठं च जायते||२८||  
 
ऋष्यजिह्वं पुण्डरीकं सिध्मकुष्ठं च जायते||२८||  
 +
 
चर्माख्यमेककुष्ठं च किटिमं सविपादिकम्|  
 
चर्माख्यमेककुष्ठं च किटिमं सविपादिकम्|  
 
कुष्ठं चालसकं ज्ञेयं प्रायो वातकफाधिकम्||२९||  
 
कुष्ठं चालसकं ज्ञेयं प्रायो वातकफाधिकम्||२९||  
 +
 
पामा शतारुर्विस्फोटं दद्रुश्चर्मदलं तथा|  
 
पामा शतारुर्विस्फोटं दद्रुश्चर्मदलं तथा|  
 
पित्तश्लेष्माधिकं प्रायः कफप्राया विचर्चिका||३०||
 
पित्तश्लेष्माधिकं प्रायः कफप्राया विचर्चिका||३०||
 +
 
vātē'dhikatarē kuṣṭhaṁ kāpālaṁ maṇḍalaṁ kaphē|  
 
vātē'dhikatarē kuṣṭhaṁ kāpālaṁ maṇḍalaṁ kaphē|  
 
pittē tvaudumbaraṁ vidyāt kākaṇaṁ tu tradōṣajam||27||  
 
pittē tvaudumbaraṁ vidyāt kākaṇaṁ tu tradōṣajam||27||  
 +
 
vātapittē ślēṣmapittē vātaślēṣmaṇi cādhikē|  
 
vātapittē ślēṣmapittē vātaślēṣmaṇi cādhikē|  
 
r̥ṣyajihvaṁ puṇḍarīkaṁ sidhmakuṣṭhaṁ ca jāyatē||28||  
 
r̥ṣyajihvaṁ puṇḍarīkaṁ sidhmakuṣṭhaṁ ca jāyatē||28||  
 +
 
carmākhyamēkakuṣṭhaṁ ca kiṭimaṁ savipādikam|  
 
carmākhyamēkakuṣṭhaṁ ca kiṭimaṁ savipādikam|  
 
kuṣṭhaṁ cālasakaṁ jñēyaṁ prāyō vātakaphādhikam||29||  
 
kuṣṭhaṁ cālasakaṁ jñēyaṁ prāyō vātakaphādhikam||29||  
 +
 
pāmā śatārurvisphōṭaṁ dadruścarmadalaṁ tathā|  
 
pāmā śatārurvisphōṭaṁ dadruścarmadalaṁ tathā|  
 
pittaślēṣmādhikaṁ prāyaḥ kaphaprāyā vicārcikā||30||
 
pittaślēṣmādhikaṁ prāyaḥ kaphaprāyā vicārcikā||30||
 +
 
vAte~adhikatare kuShThaM kApAlaM maNDalaM kaphe|  
 
vAte~adhikatare kuShThaM kApAlaM maNDalaM kaphe|  
 
pitte tvaudumbaraM vidyAt kAkaNaM tu tradoShajam||27||  
 
pitte tvaudumbaraM vidyAt kAkaNaM tu tradoShajam||27||  
 +
 
vAtapitte shleShmapitte vAtashleShmaNi cAdhike|  
 
vAtapitte shleShmapitte vAtashleShmaNi cAdhike|  
 
RuShyajihvaM puNDarIkaM sidhmakuShThaM ca jAyate||28||  
 
RuShyajihvaM puNDarIkaM sidhmakuShThaM ca jAyate||28||  
 +
 
carmAkhyamekakuShThaM ca kiTimaM savipAdikam|  
 
carmAkhyamekakuShThaM ca kiTimaM savipAdikam|  
 
kuShThaM cAlasakaM j~jeyaM prAyo vAtakaphAdhikam||29||  
 
kuShThaM cAlasakaM j~jeyaM prAyo vAtakaphAdhikam||29||  
 +
 
pAmA shatArurvisphoTaM dadrushcarmadalaM tathA|  
 
pAmA shatArurvisphoTaM dadrushcarmadalaM tathA|  
 
pittashleShmAdhikaM prAyaH kaphaprAyA vicarcikA||30||
 
pittashleShmAdhikaM prAyaH kaphaprAyA vicarcikA||30||
 +
 
The dosha dominance in types of kushtha is as enlisted below:
 
The dosha dominance in types of kushtha is as enlisted below:
 
                   Predominant dōsha                  Disease
 
                   Predominant dōsha                  Disease