Changes

Jump to navigation Jump to search
16,767 bytes added ,  13:21, 2 January 2020
no edit summary
Line 1: Line 1:  +
{{#seo:
 +
|title=Kushtha Chikitsa
 +
|titlemode=append
 +
|keywords=Skin diseases saptakō dravya, kōṭhānāṁ, Kaṇḍū, kapāla, udumbara, maṇḍala, rṣyajihva, puṇḍarīka, sidhma, kākaṇaka, ekakuṣṭha, carmākhya, kiṭima, vipādika, alasaka, dadru, carmadala, pāmā, visphōṭaka, śatāru, vicārcikā, ksudrakuṣṭha, mahakuṣṭha, matsyaśakalōpāmām, hasticarmavat, kiṇakharasparśaṁ, lēlītaka, madhvāsava, śvētakaravīrādya tailam, tiktēkṣvākvādi taila, kanakakṣīrītaila, tiktaṣaṭpalakaṁ ghr̥ta, mahātiktakaṁ ghr̥tam, mahākhadiraṁ ghr̥ta, śvitrā, dāruṇa, cāruṇaṁ, kilāsa
 +
|description=Chikitsa Sthana Chapter 7. Management of Kushtha (Skin Disorders)
 +
}}
 +
 
'''<big>[[Chikitsa Sthana]] Chapter 7. Management of Kushtha (Skin Disorders)'''</big>
 
'''<big>[[Chikitsa Sthana]] Chapter 7. Management of Kushtha (Skin Disorders)'''</big>
   Line 42: Line 49:     
===Sanskrit Text, Transliteration and English Translation===
 
===Sanskrit Text, Transliteration and English Translation===
 +
<div class="mw-collapsible mw-collapsed">
 
   
 
   
 
अथातः कुष्ठचिकित्सितं व्याख्यास्यामः||१||  
 
अथातः कुष्ठचिकित्सितं व्याख्यास्यामः||१||  
Line 47: Line 55:  
इति ह स्माह भगवानात्रेयः||२||
 
इति ह स्माह भगवानात्रेयः||२||
   −
हेतुं द्रव्यं लिङ्गं कुष्ठानामाश्रयं प्रशमनं च|  
+
हेतुं द्रव्यं लिङ्गं कुष्ठानामाश्रयं प्रशमनं च| <br />
 
शृण्वग्निवेश! सम्यग्विशेषतः स्पर्शनघ्नानाम्||३||
 
शृण्वग्निवेश! सम्यग्विशेषतः स्पर्शनघ्नानाम्||३||
 +
<div class="mw-collapsible-content">
    
athātaḥ kuṣṭhacikitsitaṁ vyākhyāsyāmaḥ||1||  
 
athātaḥ kuṣṭhacikitsitaṁ vyākhyāsyāmaḥ||1||  
Line 63: Line 72:  
hetuM dravyaM li~ggaM kuShThAnAmAshrayaM prashamanaM ca|  
 
hetuM dravyaM li~ggaM kuShThAnAmAshrayaM prashamanaM ca|  
 
shRuNvagnivesha! samyagvisheShataH sparshanaghnAnAm||3||
 
shRuNvagnivesha! samyagvisheShataH sparshanaghnAnAm||3||
 +
</div></div>
    
Now we shall expound the chapter on management of ''kushtha'' (obstinate skin diseases). Thus said Lord Atreya.
 
Now we shall expound the chapter on management of ''kushtha'' (obstinate skin diseases). Thus said Lord Atreya.
Line 69: Line 79:     
==== Etiology ====
 
==== Etiology ====
 +
<div class="mw-collapsible mw-collapsed">
   −
विरोधीन्यन्नपानानि द्रवस्निग्धगुरूणि च|  
+
विरोधीन्यन्नपानानि द्रवस्निग्धगुरूणि च| <br />
भजतामागतां छर्दिं वेगांश्चान्यान्प्रतिघ्नताम्||४||  
+
भजतामागतां छर्दिं वेगांश्चान्यान्प्रतिघ्नताम्||४|| <br />
   −
व्यायाममतिसन्तापमतिभुक्त्वोपसेविनाम्|  
+
व्यायाममतिसन्तापमतिभुक्त्वोपसेविनाम्| <br />
शीतोष्णलङ्घनाहारान् क्रमं मुक्त्वा निषेविणाम्||५||  
+
शीतोष्णलङ्घनाहारान् क्रमं मुक्त्वा निषेविणाम्||५|| <br />
   −
घर्मश्रमभयार्तानां द्रुतं शीताम्बुसेविनाम्|  
+
घर्मश्रमभयार्तानां द्रुतं शीताम्बुसेविनाम्| <br />
अजीर्णाध्यशिनां चैव पञ्चकर्मापचारिणाम्||६||  
+
अजीर्णाध्यशिनां चैव पञ्चकर्मापचारिणाम्||६|| <br />
   −
नवान्नदधिमत्स्यातिलवणाम्लनिषेविणाम्|  
+
नवान्नदधिमत्स्यातिलवणाम्लनिषेविणाम्| <br />
माषमूलकपिष्टान्नतिलक्षीरगुडाशिनाम्||७||  
+
माषमूलकपिष्टान्नतिलक्षीरगुडाशिनाम्||७|| <br />
   −
व्यवायं चाप्यजीर्णेऽन्ने निद्रां च भजतां दिवा|  
+
व्यवायं चाप्यजीर्णेऽन्ने निद्रां च भजतां दिवा| <br />
विप्रान् गुरून् धर्षयतां पापं कर्म च कुर्वताम्||८||
+
विप्रान् गुरून् धर्षयतां पापं कर्म च कुर्वताम्||८||<br />
 +
<div class="mw-collapsible-content">
   −
virōdhīnyannapānāni dravasnigdhagurūṇi ca|  
+
virōdhīnyannapānāni dravasnigdhagurūṇi ca|<br />
bhajatāmāgatāṁ chardiṁ vēgāṁścānyānpratighnatām||4||  
+
bhajatāmāgatāṁ chardiṁ vēgāṁścānyānpratighnatām||4|| <br />
   −
vyāyāmamatisantāpāmātibhuktvōpasēvinām|  
+
vyāyāmamatisantāpāmātibhuktvōpasēvinām| <br />
śītōṣṇalaṅghanāhārān kramaṁ muktvā niṣēviṇām||5||  
+
śītōṣṇalaṅghanāhārān kramaṁ muktvā niṣēviṇām||5|| <br />
   −
gharmaśramabhayārtānāṁ drutaṁ śītāmbusēvinām|  
+
gharmaśramabhayārtānāṁ drutaṁ śītāmbusēvinām| <br />
ajīrṇādhyaśināṁ caiva pañcakarmāpacāriṇām||6||  
+
ajīrṇādhyaśināṁ caiva pañcakarmāpacāriṇām||6|| <br />
   −
navānnadadhimatsyātilavaṇāmlaniṣēviṇām|  
+
navānnadadhimatsyātilavaṇāmlaniṣēviṇām| <br />
māṣamūlakapiṣṭānnatilakṣīraguḍāśinām||7||  
+
māṣamūlakapiṣṭānnatilakṣīraguḍāśinām||7|| <br />
   −
vyavāyaṁ cāpyajīrṇē'nnē nidrāṁ ca bhajatāṁ divā|  
+
vyavāyaṁ cāpyajīrṇē'nnē nidrāṁ ca bhajatāṁ divā|<br />
viprān gurūn dharṣayatāṁ pāpaṁ karma ca kurvatām||8||
+
viprān gurūn dharṣayatāṁ pāpaṁ karma ca kurvatām||8||<br />
   −
virodhInyannapAnAni dravasnigdhagurUNi ca|  
+
virodhInyannapAnAni dravasnigdhagurUNi ca| <br />
bhajatAmAgatAM chardiM vegAMshcAnyAnpratighnatAm||4||  
+
bhajatAmAgatAM chardiM vegAMshcAnyAnpratighnatAm||4|| <br />
   −
vyAyAmamatisantApamatibhuktvopasevinAm|  
+
vyAyAmamatisantApamatibhuktvopasevinAm| <br />
shItoShNala~gghanAhArAn kramaM muktvA niSheviNAm||5||
+
shItoShNala~gghanAhArAn kramaM muktvA niSheviNAm||5||<br />
 
   
 
   
gharmashramabhayArtAnAM drutaM shItAmbusevinAm|  
+
gharmashramabhayArtAnAM drutaM shItAmbusevinAm| <br />
ajIrNAdhyashinAM caiva pa~jcakarmApacAriNAm||6||  
+
ajIrNAdhyashinAM caiva pa~jcakarmApacAriNAm||6|| <br />
   −
navAnnadadhimatsyAtilavaNAmlaniSheviNAm|  
+
navAnnadadhimatsyAtilavaNAmlaniSheviNAm| <br />
mAShamUlakapiShTAnnatilakShIraguDAshinAm||7||  
+
mAShamUlakapiShTAnnatilakShIraguDAshinAm||7|| <br />
   −
vyavAyaM cApyajIrNe~anne nidrAM ca bhajatAM divA|  
+
vyavAyaM cApyajIrNe~anne nidrAM ca bhajatAM divA| <br />
viprAn gurUn dharShayatAM pApaM karma ca kurvatAm||8||
+
viprAn gurUn dharShayatAM pApaM karma ca kurvatAm||8||<br />
 +
</div></div>
    
''Viruddha annapana'', excessive intake of ''drava, snigdha'' and ''guru dravyas''; restraining natural urges like vomiting etc; exercising or coming in contact of excessive heat after eating excessive quantity of food. Indulging in habits such as, taking ''shita'' quality food etc. followed by ''ushna'' quality or either fasting followed by heavy meals. Having cold water immediately after exposure to scorching sun, exertion and fear, eating uncooked or raw foods or having meals although previously taken meals have not been digested. Indulging in food and other habits which have been restricted during the phase of [[Panchakarma]].  
 
''Viruddha annapana'', excessive intake of ''drava, snigdha'' and ''guru dravyas''; restraining natural urges like vomiting etc; exercising or coming in contact of excessive heat after eating excessive quantity of food. Indulging in habits such as, taking ''shita'' quality food etc. followed by ''ushna'' quality or either fasting followed by heavy meals. Having cold water immediately after exposure to scorching sun, exertion and fear, eating uncooked or raw foods or having meals although previously taken meals have not been digested. Indulging in food and other habits which have been restricted during the phase of [[Panchakarma]].  
Line 120: Line 133:     
==== Pathogenic factors ====
 
==== Pathogenic factors ====
 +
<div class="mw-collapsible mw-collapsed">
   −
वातादयस्त्रयो दुष्टास्त्वग्रक्तं मांसमम्बु च|  
+
वातादयस्त्रयो दुष्टास्त्वग्रक्तं मांसमम्बु च| <br />
दूषयन्ति स कुष्ठानां सप्तको द्रव्यसङ्ग्रहः||९||  
+
दूषयन्ति स कुष्ठानां सप्तको द्रव्यसङ्ग्रहः||९|| <br />
   −
अतः कुष्ठानि जायन्ते सप्त चैकादशैव च|  
+
अतः कुष्ठानि जायन्ते सप्त चैकादशैव च| <br />
न चैकदोषजं किञ्चित् कुष्ठं समुपलभ्यते||१०||
+
न चैकदोषजं किञ्चित् कुष्ठं समुपलभ्यते||१०||<br />
 +
<div class="mw-collapsible-content">
   −
vātādayastrayō duṣṭāstvagraktaṁ māṁsamambu ca|  
+
vātādayastrayō duṣṭāstvagraktaṁ māṁsamambu ca| <br />
dūṣayanti sa kuṣṭhānāṁ saptakō dravyasaṅgrahaḥ||9||  
+
dūṣayanti sa kuṣṭhānāṁ saptakō dravyasaṅgrahaḥ||9|| <br />
   −
ataḥ kuṣṭhāni jāyantē sapta caikādaśaiva ca|  
+
ataḥ kuṣṭhāni jāyantē sapta caikādaśaiva ca| <br />
na caikadōṣajaṁ kiñcit kuṣṭhaṁ samupalabhyatē||10||
+
na caikadōṣajaṁ kiñcit kuṣṭhaṁ samupalabhyatē||10||<br />
   −
vAtAdayastrayo duShTAstvagraktaM mAMsamambu ca|  
+
vAtAdayastrayo duShTAstvagraktaM mAMsamambu ca| <br />
dUShayanti sa kuShThAnAM saptako dravyasa~ggrahaH||9||  
+
dUShayanti sa kuShThAnAM saptako dravyasa~ggrahaH||9||<br />
   −
ataH kuShThAni jAyante sapta caikAdashaiva ca|  
+
ataH kuShThAni jAyante sapta caikAdashaiva ca| <br />
na caikadoShajaM ki~jcit kuShThaM samupalabhyate||10||
+
na caikadoShajaM ki~jcit kuShThaM samupalabhyate||10||<br />
 +
</div></div>
    
The vitiated three ''doshas''- ''vata, pitta, kapha'' along with impaired ''tvak, rakta, mamsa'' and ''ambu'' together constitute seven essential entities which play role in pathogenesis of ''kushtha''. ''Kushtha'' can be classified into seven ''mahakushtha'' (major skin disorders) and eleven ''kshudrakushtha'' (eleven minor skin disorders). Single ''dosha'' cannot cause ''kushtha'' on its own i.e. ''kushtha'' is not an ''nanatmaja'' (disease caused by single specific ''dosha'') disease. [9-10]
 
The vitiated three ''doshas''- ''vata, pitta, kapha'' along with impaired ''tvak, rakta, mamsa'' and ''ambu'' together constitute seven essential entities which play role in pathogenesis of ''kushtha''. ''Kushtha'' can be classified into seven ''mahakushtha'' (major skin disorders) and eleven ''kshudrakushtha'' (eleven minor skin disorders). Single ''dosha'' cannot cause ''kushtha'' on its own i.e. ''kushtha'' is not an ''nanatmaja'' (disease caused by single specific ''dosha'') disease. [9-10]
    
==== Premonitory signs and symptoms ====
 
==== Premonitory signs and symptoms ====
 +
<div class="mw-collapsible mw-collapsed">
   −
स्पर्शाज्ञत्वमतिस्वेदो न वा वैवर्ण्यमुन्नतिः|  
+
स्पर्शाज्ञत्वमतिस्वेदो न वा वैवर्ण्यमुन्नतिः| <br />
कोठानां लोमहर्षश्च कण्डूस्तोदः श्रमः क्लमः||११||  
+
कोठानां लोमहर्षश्च कण्डूस्तोदः श्रमः क्लमः||११|| <br />
   −
व्रणानामधिकं शूलं शीघ्रोत्पत्तिश्चिरस्थितिः|  
+
व्रणानामधिकं शूलं शीघ्रोत्पत्तिश्चिरस्थितिः| <br />
दाहः [१] सुप्ताङ्गता चेति कुष्ठलक्षणमग्रजम्||१२||
+
दाहः [१] सुप्ताङ्गता चेति कुष्ठलक्षणमग्रजम्||१२||<br />
 +
<div class="mw-collapsible-content">
   −
sparśājñatvamatisvēdō na vā vaivarṇyamunnatiḥ|  
+
sparśājñatvamatisvēdō na vā vaivarṇyamunnatiḥ| <br />
kōṭhānāṁ lōmaharṣaśca kaṇḍūstōdaḥ śramaḥ klamaḥ||11||  
+
kōṭhānāṁ lōmaharṣaśca kaṇḍūstōdaḥ śramaḥ klamaḥ||11||<br />
   −
vraṇānāmadhikaṁ śūlaṁ śīghrōtpattiścirasthitiḥ|  
+
vraṇānāmadhikaṁ śūlaṁ śīghrōtpattiścirasthitiḥ| <br />
dāhaḥ [1] suptāṅgatā cēti kuṣṭhalakṣaṇamagrajam||12||
+
dāhaḥ [1] suptāṅgatā cēti kuṣṭhalakṣaṇamagrajam||12||<br />
   −
sparshAj~jatvamatisvedo na vA vaivarNyamunnatiH|  
+
sparshAj~jatvamatisvedo na vA vaivarNyamunnatiH| <br />
koThAnAM lomaharShashca kaNDUstodaH shramaH klamaH||11||  
+
koThAnAM lomaharShashca kaNDUstodaH shramaH klamaH||11|| <br />
   −
vraNAnAmadhikaM shUlaM shIghrotpattishcirasthitiH|  
+
vraNAnAmadhikaM shUlaM shIghrotpattishcirasthitiH| <br />
dAhaH [1] suptA~ggatA ceti kuShThalakShaNamagrajam||12||
+
dAhaH [1] suptA~ggatA ceti kuShThalakShaNamagrajam||12||<br />
 +
</div></div>
    
Decreased touch sensation, excessive sweating or absence of sweating (which may be localized or generalized), change in color (discoloration), papules on skin, horripilation, pruritus, pricking pain, physical exhaustion, mental fatigue, severe pain in ulcerated area, sudden appearance and chronic the ulcers, burning sensation, numbness are the premonitory symptoms of skin disease.[11-12]
 
Decreased touch sensation, excessive sweating or absence of sweating (which may be localized or generalized), change in color (discoloration), papules on skin, horripilation, pruritus, pricking pain, physical exhaustion, mental fatigue, severe pain in ulcerated area, sudden appearance and chronic the ulcers, burning sensation, numbness are the premonitory symptoms of skin disease.[11-12]
    
==== Eighteen types of skin diseases ====
 
==== Eighteen types of skin diseases ====
 +
<div class="mw-collapsible mw-collapsed">
    
अत ऊर्ध्वमष्टादशानां कुष्ठानां कपालोदुम्बरमण्डलर्ष्यजिह्वपुण्डरीकसिध्मकाकणकैककुष्ठचर्माख्य-किटिभविपादिकालसकदद्रुचर्मदलपामाविस्फोटकशतारुर्विचर्चिकानां लक्षणान्युपदेक्ष्यामः||१३||  
 
अत ऊर्ध्वमष्टादशानां कुष्ठानां कपालोदुम्बरमण्डलर्ष्यजिह्वपुण्डरीकसिध्मकाकणकैककुष्ठचर्माख्य-किटिभविपादिकालसकदद्रुचर्मदलपामाविस्फोटकशतारुर्विचर्चिकानां लक्षणान्युपदेक्ष्यामः||१३||  
 +
<div class="mw-collapsible-content">
    
ata ūrdhvamaṣṭādaśānāṁ kuṣṭhānāṁkapālōdumbaramaṇḍalarṣyajihvapuṇḍarīkasidhmakākaṇakaikakuṣṭhacarmākhya-kiṭibhavipādikālasakadadrucarmadalapāmāvisphōṭakaśatārurvicārcikānāṁ lakṣaṇānyupadēkṣyāmaḥ||13||  
 
ata ūrdhvamaṣṭādaśānāṁ kuṣṭhānāṁkapālōdumbaramaṇḍalarṣyajihvapuṇḍarīkasidhmakākaṇakaikakuṣṭhacarmākhya-kiṭibhavipādikālasakadadrucarmadalapāmāvisphōṭakaśatārurvicārcikānāṁ lakṣaṇānyupadēkṣyāmaḥ||13||  
    
ata UrdhvamaShTAdashAnAM kuShThAnAMkapAlodumbaramaNDalarShyajihvapuNDarIkasidhmakAkaNakaikakuShThacarmAkhya-kiTimavipAdikAlasakadadrucarmadalapAmAvisphoTakashatArurvicarcikAnAMlakShaNAnyupadekShyAmaH||13||  
 
ata UrdhvamaShTAdashAnAM kuShThAnAMkapAlodumbaramaNDalarShyajihvapuNDarIkasidhmakAkaNakaikakuShThacarmAkhya-kiTimavipAdikAlasakadadrucarmadalapAmAvisphoTakashatArurvicarcikAnAMlakShaNAnyupadekShyAmaH||13||  
 +
</div></div>
    
Henceforth 18 types of ''kushtha'' alongwith their signs and symptoms are described viz. ''kapāla, udumbara, maṇḍala, rṣyajihva, puṇḍarīka, sidhma, kākaṇaka, ekkuṣṭha, carmākhya, kiṭibha, vipādikā, alasaka, dadru, charmadala, pāmā, visphōṭaka, śatāru''  and ''vicārchikā''.[13]
 
Henceforth 18 types of ''kushtha'' alongwith their signs and symptoms are described viz. ''kapāla, udumbara, maṇḍala, rṣyajihva, puṇḍarīka, sidhma, kākaṇaka, ekkuṣṭha, carmākhya, kiṭibha, vipādikā, alasaka, dadru, charmadala, pāmā, visphōṭaka, śatāru''  and ''vicārchikā''.[13]
Line 176: Line 198:     
===== 1. ''Kapala Kushtha'' =====
 
===== 1. ''Kapala Kushtha'' =====
 +
<div class="mw-collapsible mw-collapsed">
   −
कृष्णारुणकपालाभं यद्रूक्षं परुषं तनु|  
+
कृष्णारुणकपालाभं यद्रूक्षं परुषं तनु| <br />
कापालं तोदबहुलं तत्कुष्ठं विषमं स्मृतम्||१४||  
+
कापालं तोदबहुलं तत्कुष्ठं विषमं स्मृतम्||१४|| <br />
 +
<div class="mw-collapsible-content">
   −
kr̥ṣṇāruṇakapālābhaṁ yadrūkṣaṁ paruṣaṁ tanu|  
+
kr̥ṣṇāruṇakapālābhaṁ yadrūkṣaṁ paruṣaṁ tanu| <br />
kāpālaṁ tōdabahulaṁ tatkuṣṭhaṁ viṣamaṁ smr̥tam||14||  
+
kāpālaṁ tōdabahulaṁ tatkuṣṭhaṁ viṣamaṁ smr̥tam||14|| <br />
   −
kRuShNAruNakapAlAbhaM yadrUkShaM paruShaM tanu|  
+
kRuShNAruNakapAlAbhaM yadrUkShaM paruShaM tanu| <br />
kApAlaM todabahulaM tatkuShThaM viShamaM smRutam||14||  
+
kApAlaM todabahulaM tatkuShThaM viShamaM smRutam||14||<br />
 +
</div></div>
    
The clinical presentation of ''kapala kushtha'' is as follows:  
 
The clinical presentation of ''kapala kushtha'' is as follows:  
Line 199: Line 224:     
===== 2.''Udumbara kushtha'' =====
 
===== 2.''Udumbara kushtha'' =====
 +
<div class="mw-collapsible mw-collapsed">
   −
दाहकण्डूरुजारागपरीतं लोमपिञ्जरम्|  
+
दाहकण्डूरुजारागपरीतं लोमपिञ्जरम्| <br />
उदुम्बरफलाभासं कुष्ठमौदुम्बरं विदुः||१५||  
+
उदुम्बरफलाभासं कुष्ठमौदुम्बरं विदुः||१५|| <br />
 +
<div class="mw-collapsible-content">
   −
dāhakaṇḍūrujārāgaparītaṁ lōmapiñjaram|  
+
dāhakaṇḍūrujārāgaparītaṁ lōmapiñjaram|<br />
udumbaraphalābhāsaṁ kuṣṭhamaudumbaraṁ viduḥ||15||  
+
udumbaraphalābhāsaṁ kuṣṭhamaudumbaraṁ viduḥ||15|| <br />
   −
dAhakaNDUrujArAgaparItaM lomapi~jjaram|  
+
dAhakaNDUrujArAgaparItaM lomapi~jjaram| <br />
udumbaraphalAbhAsaM kuShThamaudumbaraM viduH||15||  
+
udumbaraphalAbhAsaM kuShThamaudumbaraM viduH||15|| <br />
 +
</div></div>
    
The clinical presentation of ''udumbara kushtha'' is as follows:  
 
The clinical presentation of ''udumbara kushtha'' is as follows:  
Line 218: Line 246:     
===== 3.''Mandala Kushtha'' =====
 
===== 3.''Mandala Kushtha'' =====
 +
<div class="mw-collapsible mw-collapsed">
   −
श्वेतं रक्तं स्थिरं स्त्यानं स्निग्धमुत्सन्नमण्डलम्|  
+
श्वेतं रक्तं स्थिरं स्त्यानं स्निग्धमुत्सन्नमण्डलम्| <br />
कृच्छ्रमन्योन्यसंसक्तं कुष्ठं मण्डलमुच्यते||१६||  
+
कृच्छ्रमन्योन्यसंसक्तं कुष्ठं मण्डलमुच्यते||१६|| <br />
 +
<div class="mw-collapsible-content">
   −
śvētaṁ raktaṁ sthiraṁ styānaṁ snigdhamutsannamaṇḍalam|  
+
śvētaṁ raktaṁ sthiraṁ styānaṁ snigdhamutsannamaṇḍalam|<br />
kr̥cchramanyōnyasaṁsaktaṁ kuṣṭhaṁ maṇḍalamucyatē||16||  
+
kr̥cchramanyōnyasaṁsaktaṁ kuṣṭhaṁ maṇḍalamucyatē||16|| <br />
   −
shvetaM raktaM sthiraM styAnaM snigdhamutsannamaNDalam|  
+
shvetaM raktaM sthiraM styAnaM snigdhamutsannamaNDalam| <br />
kRucchramanyonyasaMsaktaM kuShThaM maNDalamucyate||16||  
+
kRucchramanyonyasaMsaktaM kuShThaM maNDalamucyate||16|| <br />
 +
</div></div>
    
The clinical features of ''mandala kushtha'' are as follows:
 
The clinical features of ''mandala kushtha'' are as follows:
Line 239: Line 270:     
===== 4.''Rishyajivha Kushtha'' =====
 
===== 4.''Rishyajivha Kushtha'' =====
 +
<div class="mw-collapsible mw-collapsed">
   −
कर्कशं रक्तपर्यन्तमन्तः श्यावं सवेदनम्|  
+
कर्कशं रक्तपर्यन्तमन्तः श्यावं सवेदनम्| <br />
यदृष्यजिह्वासंस्थानमृष्यजिह्वं तदुच्यते||१७||  
+
यदृष्यजिह्वासंस्थानमृष्यजिह्वं तदुच्यते||१७|| <br />
 +
<div class="mw-collapsible-content">
   −
karkaśaṁ raktaparyantamantaḥ śyāvaṁ savēdanam|  
+
karkaśaṁ raktaparyantamantaḥ śyāvaṁ savēdanam| <br />
yadr̥ṣyajihvāsaṁsthānamr̥ṣyajihvaṁ taducyatē||17||  
+
yadr̥ṣyajihvāsaṁsthānamr̥ṣyajihvaṁ taducyatē||17|| <br />
   −
karkashaM raktaparyantamantaH shyAvaM savedanam|  
+
karkashaM raktaparyantamantaH shyAvaM savedanam| <br />
yadRuShyajihvAsaMsthAnamRuShyajihvaM taducyate||17||  
+
yadRuShyajihvAsaMsthAnamRuShyajihvaM taducyate||17|| <br />
 +
</div></div>
    
The clinical features of ''rishyajivha kushtha'' are as follows:
 
The clinical features of ''rishyajivha kushtha'' are as follows:
Line 258: Line 292:     
===== 5.''Pundarika Kushtha'' =====
 
===== 5.''Pundarika Kushtha'' =====
 +
<div class="mw-collapsible mw-collapsed">
   −
सश्वेतं रक्तपर्यन्तं पुण्डरीकदलोपमम्|  
+
सश्वेतं रक्तपर्यन्तं पुण्डरीकदलोपमम्| <br />
सोत्सेधं च सदाहं च पुण्डरीकं तदुच्यते||१८||  
+
सोत्सेधं च सदाहं च पुण्डरीकं तदुच्यते||१८||<br />
 +
<div class="mw-collapsible-content">
   −
saśvētaṁ raktaparyantaṁ puṇḍarīkadalōpāmām|  
+
saśvētaṁ raktaparyantaṁ puṇḍarīkadalōpāmām| <br />
sōtsēdhaṁ ca sadāhaṁ ca puṇḍarīkaṁ taducyatē||18||  
+
sōtsēdhaṁ ca sadāhaṁ ca puṇḍarīkaṁ taducyatē||18||<br />
   −
sashvetaM raktaparyantaM puNDarIkadalopamam|  
+
sashvetaM raktaparyantaM puNDarIkadalopamam| <br />
sotsedhaM ca sadAhaM ca puNDarIkaM taducyate||18||  
+
sotsedhaM ca sadAhaM ca puNDarIkaM taducyate||18|| <br />
 +
</div></div>
    
The clinical features of ''pundarika kushtha'' are as follows:
 
The clinical features of ''pundarika kushtha'' are as follows:
Line 277: Line 314:     
===== 6.''Sidhma Kushtha''=====
 
===== 6.''Sidhma Kushtha''=====
 +
<div class="mw-collapsible mw-collapsed">
   −
श्वेतं ताम्रं तनु च यद्रजो [१] घृष्टं विमुञ्चति|  
+
श्वेतं ताम्रं तनु च यद्रजो [१] घृष्टं विमुञ्चति| <br />
अलाबूपुष्पवर्णं तत् सिध्मं प्रायेण चोरसि||१९||  
+
अलाबूपुष्पवर्णं तत् सिध्मं प्रायेण चोरसि||१९|| <br />
 +
<div class="mw-collapsible-content">
   −
śvētaṁ tāmraṁ tanu ca yadrajō [1] ghr̥ṣṭaṁ vimuñcati|  
+
śvētaṁ tāmraṁ tanu ca yadrajō [1] ghr̥ṣṭaṁ vimuñcati| <br />
alābūpuṣpavarṇaṁ tat sidhmaṁ prāyēṇa cōrasi||19||  
+
alābūpuṣpavarṇaṁ tat sidhmaṁ prāyēṇa cōrasi||19|| <br />
   −
shvetaM tAmraM tanu ca yadrajo [1] ghRuShTaM vimu~jcati|  
+
shvetaM tAmraM tanu ca yadrajo [1] ghRuShTaM vimu~jcati|<br />
alAbUpuShpavarNaM tat sidhmaM prAyeNa corasi||19||  
+
alAbUpuShpavarNaM tat sidhmaM prAyeNa corasi||19|| <br />
 +
</div></div>
    
The clinical features of ''sidhma kushtha'' are as follows:
 
The clinical features of ''sidhma kushtha'' are as follows:
Line 296: Line 336:     
===== 7.''Kakanaka Kushtha'' =====
 
===== 7.''Kakanaka Kushtha'' =====
 +
<div class="mw-collapsible mw-collapsed">
   −
यत् काकणन्तिकावर्णमपाकं तीव्रवेदनम्|  
+
यत् काकणन्तिकावर्णमपाकं तीव्रवेदनम्| <br />
त्रिदोषलिङ्गं तत् कुष्ठं काकणं नैव सिध्यति||२०||  
+
त्रिदोषलिङ्गं तत् कुष्ठं काकणं नैव सिध्यति||२०||<br />
 +
<div class="mw-collapsible-content">
   −
yat kākaṇantikāvarṇamapākaṁ tīvravēdanam|  
+
yat kākaṇantikāvarṇamapākaṁ tīvravēdanam| <br />
tridōṣaliṅgaṁ tat kuṣṭhaṁ kākaṇaṁ naiva sidhyati||20||  
+
tridōṣaliṅgaṁ tat kuṣṭhaṁ kākaṇaṁ naiva sidhyati||20|| <br />
   −
yat kAkaNantikAvarNamapAkaM tIvravedanam|  
+
yat kAkaNantikAvarNamapAkaM tIvravedanam| <br />
tridoShali~ggaM tat kuShThaM kAkaNaM naiva sidhyati||20||  
+
tridoShali~ggaM tat kuShThaM kAkaNaM naiva sidhyati||20|| <br />
 +
</div></div>
    
The clinical features of ''Kākaṇaka kuṣṭha'' are as follows:
 
The clinical features of ''Kākaṇaka kuṣṭha'' are as follows:
Line 313: Line 356:     
'''Associated symptoms''' – Pain and incurable, all the three ''doshas'' are present
 
'''Associated symptoms''' – Pain and incurable, all the three ''doshas'' are present
 +
<div class="mw-collapsible mw-collapsed">
    
इति सप्तमहाकुष्ठानि
 
इति सप्तमहाकुष्ठानि
 +
<div class="mw-collapsible-content">
    
iti saptamahākuṣṭhāni
 
iti saptamahākuṣṭhāni
    
iti saptamahAkuShThAni
 
iti saptamahAkuShThAni
 +
</div></div>
    
This ends the explanation of seven ''mahakushtha''.[14-20]
 
This ends the explanation of seven ''mahakushtha''.[14-20]
Line 325: Line 371:     
===== 1.''Eka kuṣṭha'' =====
 
===== 1.''Eka kuṣṭha'' =====
 +
<div class="mw-collapsible mw-collapsed">
   −
अस्वेदनं महावास्तु यन्मत्स्यशकलोपमम्|  
+
अस्वेदनं महावास्तु यन्मत्स्यशकलोपमम्| <br />
 
तदेककुष्ठ
 
तदेककुष्ठ
 +
<div class="mw-collapsible-content">
   −
asvēdanaṁ mahāvāstu yanmatsyaśakalōpāmām|  
+
asvēdanaṁ mahāvāstu yanmatsyaśakalōpāmām| <br />
 
tadēkakuṣṭaṁ,   
 
tadēkakuṣṭaṁ,   
   −
asvedanaM mahAvAstu yanmatsyashakalopamam|  
+
asvedanaM mahAvAstu yanmatsyashakalopamam| <br />
 
tadekakuShTaM,   
 
tadekakuShTaM,   
 +
</div></div>
    
The clinical features of ''eka kushtha'' are as follows:
 
The clinical features of ''eka kushtha'' are as follows:
Line 342: Line 391:     
===== 2.''Charmakhya Kushtha''=====
 
===== 2.''Charmakhya Kushtha''=====
 +
<div class="mw-collapsible mw-collapsed">
    
चर्माख्यं बहलं हस्तिचर्मवत्||२१||  
 
चर्माख्यं बहलं हस्तिचर्मवत्||२१||  
 +
<div class="mw-collapsible-content">
    
carmākhyaṁ bahalaṁ hasticarmavat||21||  
 
carmākhyaṁ bahalaṁ hasticarmavat||21||  
    
carmAkhyaM bahalaM hasticarmavat||21||  
 
carmAkhyaM bahalaM hasticarmavat||21||  
 +
</div></div>
    
The clinical features of ''charmakhya'' are as follows:
 
The clinical features of ''charmakhya'' are as follows:
Line 354: Line 406:     
===== 3.''Kitibha Kushtha'' =====
 
===== 3.''Kitibha Kushtha'' =====
 +
<div class="mw-collapsible mw-collapsed">
    
श्यावं किणखरस्पर्शं परुषं किटिभं स्मृतम्|  
 
श्यावं किणखरस्पर्शं परुषं किटिभं स्मृतम्|  
 +
<div class="mw-collapsible-content">
    
śyāvaṁ kiṇakharasparśaṁ paruṣaṁ kiṭimaṁ smr̥tam|
 
śyāvaṁ kiṇakharasparśaṁ paruṣaṁ kiṭimaṁ smr̥tam|
 
   
 
   
 
shyAvaM kiNakharasparshaM paruShaM kiTimaM smRutam|  
 
shyAvaM kiNakharasparshaM paruShaM kiTimaM smRutam|  
 +
</div></div>
    
The clinical features of are as follows:
 
The clinical features of are as follows:
Line 370: Line 425:     
===== 4.''Vaipadika Kushtha'' =====
 
===== 4.''Vaipadika Kushtha'' =====
 +
<div class="mw-collapsible mw-collapsed">
    
वैपादिकं पाणिपादस्फुटनं तीव्रवेदनम्||२२||  
 
वैपादिकं पाणिपादस्फुटनं तीव्रवेदनम्||२२||  
 +
<div class="mw-collapsible-content">
    
vaipādikaṁ pāṇipādasphuṭanaṁ tīvravēdanam||22||  
 
vaipādikaṁ pāṇipādasphuṭanaṁ tīvravēdanam||22||  
    
vaipAdikaM pANipAdasphuTanaM tIvravedanam||22||  
 
vaipAdikaM pANipAdasphuTanaM tIvravedanam||22||  
 +
</div></div>
    
The clinical features are as follows:
 
The clinical features are as follows:
Line 386: Line 444:     
===== 5.''Alasaka Kuṣhtha'' =====
 
===== 5.''Alasaka Kuṣhtha'' =====
 +
<div class="mw-collapsible mw-collapsed">
    
कण्डूमद्भिः सरागैश्च गण्डैरलसकं चितम्|  
 
कण्डूमद्भिः सरागैश्च गण्डैरलसकं चितम्|  
 +
<div class="mw-collapsible-content">
    
kaṇḍūmadbhiḥ sarāgaiśca gaṇḍairalasakaṁ citam|  
 
kaṇḍūmadbhiḥ sarāgaiśca gaṇḍairalasakaṁ citam|  
    
kaNDUmadbhiH sarAgaishca gaNDairalasakaM citam|  
 
kaNDUmadbhiH sarAgaishca gaNDairalasakaM citam|  
 +
</div></div>
    
The clinical features are as follows:
 
The clinical features are as follows:
Line 402: Line 463:     
===== 6.''Dadru Kushtha'' =====
 
===== 6.''Dadru Kushtha'' =====
 +
<div class="mw-collapsible mw-collapsed">
    
सकण्डूरागपिडकं दद्रुमण्डलमुद्गतम्||२३||  
 
सकण्डूरागपिडकं दद्रुमण्डलमुद्गतम्||२३||  
 +
<div class="mw-collapsible-content">
    
sakaṇḍūrāgapiḍakaṁ dadrumaṇḍalamudgatam||23||  
 
sakaṇḍūrāgapiḍakaṁ dadrumaṇḍalamudgatam||23||  
    
sakaNDUrAgapiDakaM dadrumaNDalamudgatam||23||  
 
sakaNDUrAgapiDakaM dadrumaNDalamudgatam||23||  
 +
</div></div>
    
The clinical features are as follows:
 
The clinical features are as follows:
Line 418: Line 482:     
===== 7.''Charmadala Kushtha'' =====
 
===== 7.''Charmadala Kushtha'' =====
 +
<div class="mw-collapsible mw-collapsed">
   −
रक्तं [१] सकण्डु सस्फोटं सरुग्दलति चापि यत्|  
+
रक्तं [१] सकण्डु सस्फोटं सरुग्दलति चापि यत्| <br />
तच्चर्मदलमाख्यातं संस्पर्शासहमुच्यते||२४||  
+
तच्चर्मदलमाख्यातं संस्पर्शासहमुच्यते||२४|| <br />
 +
<div class="mw-collapsible-content">
   −
raktaṁ [1] sakaṇḍu sasphōṭaṁ sarugdalati cāpi yat|  
+
raktaṁ [1] sakaṇḍu sasphōṭaṁ sarugdalati cāpi yat| <br />
taccarmadalamākhyātaṁ saṁsparśāsahamucyatē||24||  
+
taccarmadalamākhyātaṁ saṁsparśāsahamucyatē||24|| <br />
   −
raktaM [1] sakaNDu sasphoTaM sarugdalati cApi yat|  
+
raktaM [1] sakaNDu sasphoTaM sarugdalati cApi yat| <br />
taccarmadalamAkhyAtaM saMsparshAsahamucyate||24||
+
taccarmadalamAkhyAtaM saMsparshAsahamucyate||24||<br />
 +
</div></div>
 
   
 
   
 
The clinical features are as follows:
 
The clinical features are as follows:
Line 437: Line 504:     
===== 8.''Pāmā kuṣṭha'' =====
 
===== 8.''Pāmā kuṣṭha'' =====
 +
<div class="mw-collapsible mw-collapsed">
    
पामाश्वेतारुणश्यावाः कण्डूलाः पिडका भृशम्|  
 
पामाश्वेतारुणश्यावाः कण्डूलाः पिडका भृशम्|  
 +
<div class="mw-collapsible-content">
    
pāmāśvētāruṇaśyāvāḥ kaṇḍūlāḥ piḍakā bhr̥śam|  
 
pāmāśvētāruṇaśyāvāḥ kaṇḍūlāḥ piḍakā bhr̥śam|  
    
pAmAshvetAruNashyAvAH kaNDUlAH piDakA bhRusham|  
 
pAmAshvetAruNashyAvAH kaNDUlAH piDakA bhRusham|  
 +
</div></div>
    
The clinical features are as follows:
 
The clinical features are as follows:
Line 453: Line 523:     
===== 9. ''Visphōṭa kuṣṭha'' =====
 
===== 9. ''Visphōṭa kuṣṭha'' =====
 +
<div class="mw-collapsible mw-collapsed">
    
स्फोटाः श्वेतारुणाभासो विस्फोटाः स्युस्तनुत्वचः||२५||  
 
स्फोटाः श्वेतारुणाभासो विस्फोटाः स्युस्तनुत्वचः||२५||  
 +
<div class="mw-collapsible-content">
    
sphōṭāḥ śvētāruṇābhāsō visphōṭāḥ syustanutvacāḥ||25||  
 
sphōṭāḥ śvētāruṇābhāsō visphōṭāḥ syustanutvacāḥ||25||  
    
sphoTAH shvetAruNAbhAso visphoTAH syustanutvacaH||25||  
 
sphoTAH shvetAruNAbhAso visphoTAH syustanutvacaH||25||  
 +
</div></div>
    
The clinical features are as follows:
 
The clinical features are as follows:
Line 467: Line 540:     
===== 10.''Śatāru kuṣṭha'' =====
 
===== 10.''Śatāru kuṣṭha'' =====
 +
<div class="mw-collapsible mw-collapsed">
    
रक्तं श्यावं सदाहार्ति शतारुः स्याद्बहुव्रणम्|  
 
रक्तं श्यावं सदाहार्ति शतारुः स्याद्बहुव्रणम्|  
 +
<div class="mw-collapsible-content">
    
raktaṁ śyāvaṁ sadāhārti śatāruḥ syādbahuvraṇam|
 
raktaṁ śyāvaṁ sadāhārti śatāruḥ syādbahuvraṇam|
 
   
 
   
 
raktaM shyAvaM sadAhArti shatAruH syAdbahuvraNam|  
 
raktaM shyAvaM sadAhArti shatAruH syAdbahuvraNam|  
 +
</div></div>
    
The clinical features are as follows:
 
The clinical features are as follows:
Line 483: Line 559:     
===== 11.''Vicārcikā kuṣṭha'' =====
 
===== 11.''Vicārcikā kuṣṭha'' =====
 +
<div class="mw-collapsible mw-collapsed">
    
सकण्डूः पिडका श्यावा बहुस्रावा विचर्चिका||२६||
 
सकण्डूः पिडका श्यावा बहुस्रावा विचर्चिका||२६||
 +
<div class="mw-collapsible-content">
 
   
 
   
 
sakaṇḍūḥ piḍakā śyāvā bahusrāvā vicārcikā||26||  
 
sakaṇḍūḥ piḍakā śyāvā bahusrāvā vicārcikā||26||  
    
sakaNDUH piDakA shyAvA bahusrAvA vicarcikA||26||  
 
sakaNDUH piDakA shyAvA bahusrAvA vicarcikA||26||  
 +
</div></div>
    
The clinical features are as follows:
 
The clinical features are as follows:
Line 497: Line 576:     
'''Associated symptoms''' – pruritus
 
'''Associated symptoms''' – pruritus
 +
<div class="mw-collapsible mw-collapsed">
    
इत्येकादश क्षुद्रकुष्ठानि
 
इत्येकादश क्षुद्रकुष्ठानि
 +
<div class="mw-collapsible-content">
    
ityēkādaśa kṣudrakuṣṭhāni
 
ityēkādaśa kṣudrakuṣṭhāni
    
ityekAdasha kShudrakuShThAni
 
ityekAdasha kShudrakuShThAni
 +
</div></div>
    
This ends the explanation of 11 ''ksudrakuṣṭha''.[21-26]
 
This ends the explanation of 11 ''ksudrakuṣṭha''.[21-26]
    
==== ''Dosha'' dominance in types of ''kushtha'' ====
 
==== ''Dosha'' dominance in types of ''kushtha'' ====
 +
<div class="mw-collapsible mw-collapsed">
   −
वातेऽधिकतरे कुष्ठं कापालं मण्डलं कफे|  
+
वातेऽधिकतरे कुष्ठं कापालं मण्डलं कफे| <br />
पित्ते त्वौदुम्बरं विद्यात् काकणं तु त्रदोषजम्||२७||  
+
पित्ते त्वौदुम्बरं विद्यात् काकणं तु त्रदोषजम्||२७||<br />
   −
वातपित्ते श्लेष्मपित्ते वातश्लेष्मणि चाधिके|  
+
वातपित्ते श्लेष्मपित्ते वातश्लेष्मणि चाधिके| <br />
ऋष्यजिह्वं पुण्डरीकं सिध्मकुष्ठं च जायते||२८||  
+
ऋष्यजिह्वं पुण्डरीकं सिध्मकुष्ठं च जायते||२८|| <br />
   −
चर्माख्यमेककुष्ठं च किटिमं सविपादिकम्|  
+
चर्माख्यमेककुष्ठं च किटिमं सविपादिकम्| <br />
कुष्ठं चालसकं ज्ञेयं प्रायो वातकफाधिकम्||२९||  
+
कुष्ठं चालसकं ज्ञेयं प्रायो वातकफाधिकम्||२९|| <br />
   −
पामा शतारुर्विस्फोटं दद्रुश्चर्मदलं तथा|  
+
पामा शतारुर्विस्फोटं दद्रुश्चर्मदलं तथा| <br />
पित्तश्लेष्माधिकं प्रायः कफप्राया विचर्चिका||३०||
+
पित्तश्लेष्माधिकं प्रायः कफप्राया विचर्चिका||३०||<br />
 +
<div class="mw-collapsible-content">
   −
vātē'dhikatarē kuṣṭhaṁ kāpālaṁ maṇḍalaṁ kaphē|  
+
vātē'dhikatarē kuṣṭhaṁ kāpālaṁ maṇḍalaṁ kaphē| <br />
pittē tvaudumbaraṁ vidyāt kākaṇaṁ tu tradōṣajam||27||  
+
pittē tvaudumbaraṁ vidyāt kākaṇaṁ tu tradōṣajam||27||<br />
   −
vātapittē ślēṣmapittē vātaślēṣmaṇi cādhikē|  
+
vātapittē ślēṣmapittē vātaślēṣmaṇi cādhikē| <br />
r̥ṣyajihvaṁ puṇḍarīkaṁ sidhmakuṣṭhaṁ ca jāyatē||28||  
+
r̥ṣyajihvaṁ puṇḍarīkaṁ sidhmakuṣṭhaṁ ca jāyatē||28|| <br />
   −
carmākhyamēkakuṣṭhaṁ ca kiṭimaṁ savipādikam|  
+
carmākhyamēkakuṣṭhaṁ ca kiṭimaṁ savipādikam| <br />
kuṣṭhaṁ cālasakaṁ jñēyaṁ prāyō vātakaphādhikam||29||  
+
kuṣṭhaṁ cālasakaṁ jñēyaṁ prāyō vātakaphādhikam||29|| <br />
   −
pāmā śatārurvisphōṭaṁ dadruścarmadalaṁ tathā|  
+
pāmā śatārurvisphōṭaṁ dadruścarmadalaṁ tathā| <br />
pittaślēṣmādhikaṁ prāyaḥ kaphaprāyā vicārcikā||30||
+
pittaślēṣmādhikaṁ prāyaḥ kaphaprāyā vicārcikā||30||<br />
   −
vAte~adhikatare kuShThaM kApAlaM maNDalaM kaphe|  
+
vAte~adhikatare kuShThaM kApAlaM maNDalaM kaphe| <br />
pitte tvaudumbaraM vidyAt kAkaNaM tu tradoShajam||27||  
+
pitte tvaudumbaraM vidyAt kAkaNaM tu tradoShajam||27|| <br />
   −
vAtapitte shleShmapitte vAtashleShmaNi cAdhike|  
+
vAtapitte shleShmapitte vAtashleShmaNi cAdhike| <br />
RuShyajihvaM puNDarIkaM sidhmakuShThaM ca jAyate||28||  
+
RuShyajihvaM puNDarIkaM sidhmakuShThaM ca jAyate||28||<br />
   −
carmAkhyamekakuShThaM ca kiTimaM savipAdikam|  
+
carmAkhyamekakuShThaM ca kiTimaM savipAdikam| <br />
kuShThaM cAlasakaM j~jeyaM prAyo vAtakaphAdhikam||29||  
+
kuShThaM cAlasakaM j~jeyaM prAyo vAtakaphAdhikam||29|| <br />
   −
pAmA shatArurvisphoTaM dadrushcarmadalaM tathA|  
+
pAmA shatArurvisphoTaM dadrushcarmadalaM tathA| <br />
pittashleShmAdhikaM prAyaH kaphaprAyA vicarcikA||30||
+
pittashleShmAdhikaM prAyaH kaphaprAyA vicarcikA||30||<br />
 +
</div></div>
    
The ''dosha'' dominance in types of ''kushtha'' is as enlisted below:
 
The ''dosha'' dominance in types of ''kushtha'' is as enlisted below:
Line 577: Line 662:     
==== General guidelines for diagnosis ====
 
==== General guidelines for diagnosis ====
 +
<div class="mw-collapsible mw-collapsed">
   −
सर्वं त्रिदोषजं कुष्ठं दोषाणां तु बलाबलम्|  
+
सर्वं त्रिदोषजं कुष्ठं दोषाणां तु बलाबलम्| <br />
यथास्वैर्लक्षणैर्बुद्ध्वा कुष्ठानां क्रियते क्रिया||३१||  
+
यथास्वैर्लक्षणैर्बुद्ध्वा कुष्ठानां क्रियते क्रिया||३१|| <br />
   −
दोषस्य यस्य पश्येत् कुष्ठेषु विशेषलिङ्गमद्रिक्तम्|  
+
दोषस्य यस्य पश्येत् कुष्ठेषु विशेषलिङ्गमद्रिक्तम्| <br />
तस्यैव शमं कुर्यात्ततः परं चानुबन्धस्य||३२||
+
तस्यैव शमं कुर्यात्ततः परं चानुबन्धस्य||३२||<br />
 +
<div class="mw-collapsible-content">
   −
sarvaṁ tridōṣajaṁ kuṣṭhaṁ dōṣāṇāṁ tu balābalam|  
+
sarvaṁ tridōṣajaṁ kuṣṭhaṁ dōṣāṇāṁ tu balābalam| <br />
yathāsvairlakṣaṇairbuddhvā kuṣṭhānāṁ kriyatē kriyā||31||  
+
yathāsvairlakṣaṇairbuddhvā kuṣṭhānāṁ kriyatē kriyā||31|| <br />
   −
dōṣaya yasya paśyēt kuṣṭhēṣu viśēṣaliṅgamadriktam|  
+
dōṣaya yasya paśyēt kuṣṭhēṣu viśēṣaliṅgamadriktam| <br />
tasyaiva śamaṁ kuryāttataḥ paraṁ cānubandhasya||32||
+
tasyaiva śamaṁ kuryāttataḥ paraṁ cānubandhasya||32||<br />
   −
sarvaM tridoShajaM kuShThaM doShANAM tu balAbalam|  
+
sarvaM tridoShajaM kuShThaM doShANAM tu balAbalam| <br />
yathAsvairlakShaNairbuddhvA kuShThAnAM kriyate kriyA||31||  
+
yathAsvairlakShaNairbuddhvA kuShThAnAM kriyate kriyA||31|| <br />
   −
doShasya yasya pashyet kuShTheShu visheShali~ggamadriktam|  
+
doShasya yasya pashyet kuShTheShu visheShali~ggamadriktam| <br />
tasyaiva shamaM kuryAttataH paraM cAnubandhasya||32||
+
tasyaiva shamaM kuryAttataH paraM cAnubandhasya||32||<br />
 +
</div></div>
    
''Tridosha'' are involved in pathogenesis of all types of ''kushtha''. Depending on ''dosha'' predominant symptoms are manifested and treatment should be decided on the basis of symptoms shown in specific ''kushtha''. The ''dosha'' presenting important and specific symptoms should be alleviated firstly followed by the treatment of associated ''dosha''.[31-32]
 
''Tridosha'' are involved in pathogenesis of all types of ''kushtha''. Depending on ''dosha'' predominant symptoms are manifested and treatment should be decided on the basis of symptoms shown in specific ''kushtha''. The ''dosha'' presenting important and specific symptoms should be alleviated firstly followed by the treatment of associated ''dosha''.[31-32]
 +
<div class="mw-collapsible mw-collapsed">
   −
कुष्ठविशेषैर्दोषा दोषविशेषैः पुनश्च कुष्ठानि|  
+
कुष्ठविशेषैर्दोषा दोषविशेषैः पुनश्च कुष्ठानि| <br />
ज्ञायन्ते तैर्हेतुर्हेतुस्तांश्च [१] प्रकाशयति||३३||
+
ज्ञायन्ते तैर्हेतुर्हेतुस्तांश्च [१] प्रकाशयति||३३||<br />
 +
<div class="mw-collapsible-content">
   −
kuṣṭhaviśēṣairdōṣā dōṣaviśēṣaiḥ punaśca kuṣṭhāni|  
+
kuṣṭhaviśēṣairdōṣā dōṣaviśēṣaiḥ punaśca kuṣṭhāni| <br />
jñāyantē tairhēturhētustāṁśca [1] prakāśayati||33||
+
jñāyantē tairhēturhētustāṁśca [1] prakāśayati||33||<br />
   −
kuShThavisheShairdoShA doShavisheShaiH punashca kuShThAni|  
+
kuShThavisheShairdoShA doShavisheShaiH punashca kuShThAni| <br />
j~jAyante tairheturhetustAMshca [1] prakAshayati||33||
+
j~jAyante tairheturhetustAMshca [1] prakAshayati||33||<br />
 +
</div></div>
    
Specific ''kushtha'' determine the predominance of specific ''dosha'' and vice versa is also true i.e. predominance of ''dosha'' determines the specific type of ''kushtha''. Similarly specific symptoms determine the causative factors vice versa causative factors determine the specific symptoms.[33]
 
Specific ''kushtha'' determine the predominance of specific ''dosha'' and vice versa is also true i.e. predominance of ''dosha'' determines the specific type of ''kushtha''. Similarly specific symptoms determine the causative factors vice versa causative factors determine the specific symptoms.[33]
    
==== ''Dosha'' specific features of diagnosis of ''dosha'' dominance in ''kushtha'' ====
 
==== ''Dosha'' specific features of diagnosis of ''dosha'' dominance in ''kushtha'' ====
 +
<div class="mw-collapsible mw-collapsed">
   −
रौक्ष्यं शोषस्तोदः शूलं सङ्कोचनं तथाऽऽयामः|  
+
रौक्ष्यं शोषस्तोदः शूलं सङ्कोचनं तथाऽऽयामः| <br />
पारुष्यं खरभावो हर्षः श्यावारुणत्वं च||३४||  
+
पारुष्यं खरभावो हर्षः श्यावारुणत्वं च||३४|| <br />
   −
कुष्ठेषु वातलिङ्गं, दाहो रागः परिस्रवः पाकः|  
+
कुष्ठेषु वातलिङ्गं, दाहो रागः परिस्रवः पाकः| <br />
विस्रो गन्धः क्लेदस्तथाऽङ्गपतनं च पित्तकृतम्||३५||  
+
विस्रो गन्धः क्लेदस्तथाऽङ्गपतनं च पित्तकृतम्||३५|| <br />
   −
श्वैत्यं शैत्यं कण्डूः स्थैर्यं चोत्सेधगौरवस्नेहाः|  
+
श्वैत्यं शैत्यं कण्डूः स्थैर्यं चोत्सेधगौरवस्नेहाः| <br />
कुष्ठेषु तु कफलिङ्गं जन्तुभिरभिभक्षणं क्लेदः||३६||
+
कुष्ठेषु तु कफलिङ्गं जन्तुभिरभिभक्षणं क्लेदः||३६||<br />
 +
<div class="mw-collapsible-content">
   −
raukṣyaṁ śōṣastōdaḥ śūlaṁ saṅkōcanaṁ tathā''yāmaḥ|  
+
raukṣyaṁ śōṣastōdaḥ śūlaṁ saṅkōcanaṁ tathā''yāmaḥ|<br />
pāruṣyaṁ kharabhāvō harṣaḥ śyāvāruṇatvaṁ ca||34||  
+
pāruṣyaṁ kharabhāvō harṣaḥ śyāvāruṇatvaṁ ca||34|| <br />
   −
kuṣṭhēṣu vātaliṅgaṁ, dāhō rāgaḥ parisravaḥ pākaḥ|  
+
kuṣṭhēṣu vātaliṅgaṁ, dāhō rāgaḥ parisravaḥ pākaḥ| <br />
visrō gandhaḥ klēdastathā'ṅgapatanaṁ ca pittakr̥tam||35||  
+
visrō gandhaḥ klēdastathā'ṅgapatanaṁ ca pittakr̥tam||35||<br />
   −
śvaityaṁ śaityaṁ kaṇḍūḥ sthairyaṁ cōtsēdhagauravasnēhāḥ|  
+
śvaityaṁ śaityaṁ kaṇḍūḥ sthairyaṁ cōtsēdhagauravasnēhāḥ| <br />
kuṣṭhēṣu tu kaphaliṅgaṁ jantubhirabhibhakṣaṇaṁ klēdaḥ||36||
+
kuṣṭhēṣu tu kaphaliṅgaṁ jantubhirabhibhakṣaṇaṁ klēdaḥ||36||<br />
   −
raukShyaM shoShastodaH shUlaM sa~gkocanaM tathA~a~ayAmaH|  
+
raukShyaM shoShastodaH shUlaM sa~gkocanaM tathA~a~ayAmaH| <br />
pAruShyaM kharabhAvo harShaH shyAvAruNatvaM ca||34||  
+
pAruShyaM kharabhAvo harShaH shyAvAruNatvaM ca||34|| <br />
   −
kuShTheShu vAtali~ggaM, dAho rAgaH parisravaH pAkaH|  
+
kuShTheShu vAtali~ggaM, dAho rAgaH parisravaH pAkaH| <br />
visro gandhaH kledastathA~a~ggapatanaM ca pittakRutam||35||
+
visro gandhaH kledastathA~a~ggapatanaM ca pittakRutam||35||<br />
 
   
 
   
shvaityaM shaityaM kaNDUH sthairyaM cotsedhagauravasnehAH|  
+
shvaityaM shaityaM kaNDUH sthairyaM cotsedhagauravasnehAH| <br />
kuShTheShu tu kaphali~ggaM jantubhirabhibhakShaNaM kledaH||36||
+
kuShTheShu tu kaphali~ggaM jantubhirabhibhakShaNaM kledaH||36||<br />
 +
</div></div>
    
Symptoms due to ''dosha'' predominance include dryness, atrophy, pricking pain / paraesthesia, pain, constriction or loss of elasticity, hardness, roughness, horripilation, blackish, brownish, slight reddish in color are manifestation of ''vata dosha''.
 
Symptoms due to ''dosha'' predominance include dryness, atrophy, pricking pain / paraesthesia, pain, constriction or loss of elasticity, hardness, roughness, horripilation, blackish, brownish, slight reddish in color are manifestation of ''vata dosha''.
Line 645: Line 739:     
==== Prognosis ====
 
==== Prognosis ====
 +
<div class="mw-collapsible mw-collapsed">
   −
सर्वैर्लिङ्गैर्युक्तं मतिमान् विवर्जयेदबलम्|  
+
सर्वैर्लिङ्गैर्युक्तं मतिमान् विवर्जयेदबलम्| <br />
तृष्णादाहपरीतं शान्ताग्निं जन्तुभिर्जग्धम्||३७||  
+
तृष्णादाहपरीतं शान्ताग्निं जन्तुभिर्जग्धम्||३७|| <br />
   −
वातकफप्रबलं यद्यदेकदोषोल्बणं न तत् कृच्छ्रम्|  
+
वातकफप्रबलं यद्यदेकदोषोल्बणं न तत् कृच्छ्रम्| <br />
कफपित्त-वातपित्तप्रबलानि तु कृच्छ्रसाध्यानि||३८||
+
कफपित्त-वातपित्तप्रबलानि तु कृच्छ्रसाध्यानि||३८||<br />
 +
<div class="mw-collapsible-content">
   −
sarvairliṅgairyuktaṁ matimān vivarjayēdabalam|  
+
sarvairliṅgairyuktaṁ matimān vivarjayēdabalam| <br />
tr̥ṣṇādāhaparītaṁ śāntāgniṁ jantubhirjagdham||37||  
+
tr̥ṣṇādāhaparītaṁ śāntāgniṁ jantubhirjagdham||37|| <br />
   −
vātakaphaprabalaṁ yadyadēkadōṣōlbaṇaṁ na tat kr̥cchram|  
+
vātakaphaprabalaṁ yadyadēkadōṣōlbaṇaṁ na tat kr̥cchram| <br />
kaphapitta-vātapittaprabalāni tu kr̥cchrasādhyāni||38||
+
kaphapitta-vātapittaprabalāni tu kr̥cchrasādhyāni||38||<br />
   −
sarvairli~ggairyuktaM matimAn vivarjayedabalam|  
+
sarvairli~ggairyuktaM matimAn vivarjayedabalam| <br />
tRuShNAdAhaparItaM shAntAgniM jantubhirjagdham||37||  
+
tRuShNAdAhaparItaM shAntAgniM jantubhirjagdham||37|| <br />
   −
vAtakaphaprabalaM yadyadekadoSholbaNaM na tat kRucchram|  
+
vAtakaphaprabalaM yadyadekadoSholbaNaM na tat kRucchram| <br />
kaphapitta-vAtapittaprabalAni tu kRucchrasAdhyAni||38||
+
kaphapitta-vAtapittaprabalAni tu kRucchrasAdhyAni||38||<br />
 +
</div></div>
    
If all the symptoms are simultaneously observed, in weak (immune-compromised) patient, suffering from morbid thirst, burning sensation, loss of digestive power and presence of maggots then the intelligent person should avoid treatment (as it is incurable). Further ''vata kapha'' predominated ''kushtha'' and single ''dosha'' predominated ''kushtha'' are not so difficult to treat. Whereas ''kapha pitta'' and ''vata pitta'' dominated ''kushtha'' are ''krichchra sadhya'' i.e. curable, but with efforts. [37-38]
 
If all the symptoms are simultaneously observed, in weak (immune-compromised) patient, suffering from morbid thirst, burning sensation, loss of digestive power and presence of maggots then the intelligent person should avoid treatment (as it is incurable). Further ''vata kapha'' predominated ''kushtha'' and single ''dosha'' predominated ''kushtha'' are not so difficult to treat. Whereas ''kapha pitta'' and ''vata pitta'' dominated ''kushtha'' are ''krichchra sadhya'' i.e. curable, but with efforts. [37-38]
    
==== Principles of management ====
 
==== Principles of management ====
 +
<div class="mw-collapsible mw-collapsed">
   −
वातोत्तरेषु सर्पिर्वमनं श्लेष्मोत्तरेषु कुष्ठेषु|  
+
वातोत्तरेषु सर्पिर्वमनं श्लेष्मोत्तरेषु कुष्ठेषु| <br />
पित्तोत्तरेषु मोक्षो रक्तस्य विरेचनं चाग्रे||३९||  
+
पित्तोत्तरेषु मोक्षो रक्तस्य विरेचनं चाग्रे||३९|| <br />
 +
<div class="mw-collapsible-content">
   −
vātōttarēṣu sarpirvamanaṁ ślēṣmōttarēṣu kuṣṭhēṣu|  
+
vātōttarēṣu sarpirvamanaṁ ślēṣmōttarēṣu kuṣṭhēṣu| <br />
pittōttarēṣu mōkṣō raktasya virēcanaṁ cāgrē||39||  
+
pittōttarēṣu mōkṣō raktasya virēcanaṁ cāgrē||39|| <br />
   −
vAtottareShu sarpirvamanaM shleShmottareShu kuShTheShu|  
+
vAtottareShu sarpirvamanaM shleShmottareShu kuShTheShu| <br />
pittottareShu mokSho raktasya virecanaM cAgre||39||  
+
pittottareShu mokSho raktasya virecanaM cAgre||39|| <br />
 +
</div></div>
    
In ''vataja kushtha'', firstly administer ''ghritapana'', whereas in ''kaphaja kushtha vamana'' procedure should be done and in ''pittaja kushtha, virechana'' along with ''raktamokshana'' should be first line of treatment.[39]
 
In ''vataja kushtha'', firstly administer ''ghritapana'', whereas in ''kaphaja kushtha vamana'' procedure should be done and in ''pittaja kushtha, virechana'' along with ''raktamokshana'' should be first line of treatment.[39]
 +
<div class="mw-collapsible mw-collapsed">
   −
वमनविरेचनयोगाः कल्पोक्ताः कुष्ठिनां प्रयोक्तव्याः|  
+
वमनविरेचनयोगाः कल्पोक्ताः कुष्ठिनां प्रयोक्तव्याः| <br />
प्रच्छनमल्पे कुष्ठे महति च शस्तं सिराव्यधनम्||४०||  
+
प्रच्छनमल्पे कुष्ठे महति च शस्तं सिराव्यधनम्||४०|| <br />
 +
<div class="mw-collapsible-content">
   −
vamanavirēcanayōgāḥ kalpōktāḥ kuṣṭhināṁ prayōktavyāḥ|  
+
vamanavirēcanayōgāḥ kalpōktāḥ kuṣṭhināṁ prayōktavyāḥ| <br />
pracchanamalpē kuṣṭhē mahati ca śastaṁ sirāvyadhanam||40||
+
pracchanamalpē kuṣṭhē mahati ca śastaṁ sirāvyadhanam||40||<br />
 
   
 
   
vamanavirecanayogAH kalpoktAH kuShThinAM prayoktavyAH|  
+
vamanavirecanayogAH kalpoktAH kuShThinAM prayoktavyAH| <br />
pracchanamalpe kuShThe mahati ca shastaM sirAvyadhanam||40||  
+
pracchanamalpe kuShThe mahati ca shastaM sirAvyadhanam||40|| <br />
 +
</div></div>
    
For ''vamana'' and ''virechana'' drugs mentioned in [[Kalpa Sthana]] should be used. ''Prachhana karma'' i.e. blood letting by rubbing with coarse device should be carried out if ''dushya dushti'' is less and venesection should be carried out in condition where ''dosha dusya dusti'' is strong.[40]
 
For ''vamana'' and ''virechana'' drugs mentioned in [[Kalpa Sthana]] should be used. ''Prachhana karma'' i.e. blood letting by rubbing with coarse device should be carried out if ''dushya dushti'' is less and venesection should be carried out in condition where ''dosha dusya dusti'' is strong.[40]
 +
<div class="mw-collapsible mw-collapsed">
   −
बहुदोषः संशोध्यः कुष्ठी बहुशोऽनुरक्षता प्राणान्|  
+
बहुदोषः संशोध्यः कुष्ठी बहुशोऽनुरक्षता प्राणान्| <br />
दोषे ह्यतिमात्रहृते वायुर्हन्यादबलमाशु||४१||  
+
दोषे ह्यतिमात्रहृते वायुर्हन्यादबलमाशु||४१|| <br />
 +
<div class="mw-collapsible-content">
   −
bahudōṣaḥ saṁśōdhyaḥ kuṣṭhī bahuśō'nurakṣatā prāṇān|  
+
bahudōṣaḥ saṁśōdhyaḥ kuṣṭhī bahuśō'nurakṣatā prāṇān| <br />
dōṣē hyatimātrahr̥tē vāyurhanyādabalamāśu||41||  
+
dōṣē hyatimātrahr̥tē vāyurhanyādabalamāśu||41|| <br />
   −
bahudoShaH saMshodhyaH kuShThI bahusho~anurakShatA prANAn|  
+
bahudoShaH saMshodhyaH kuShThI bahusho~anurakShatA prANAn| <br />
doShe hyatimAtrahRute vAyurhanyAdabalamAshu||41||  
+
doShe hyatimAtrahRute vAyurhanyAdabalamAshu||41|| <br />
 +
</div></div>
    
Patients with excessive vitiated ''dosha'' should be given ''shodhana'' therapy repeatedly; taking care about their ''prana'' (strength). Excessive elimination of ''dosha'' may increase ''vata dosha'' which may bring about weakness and in rare condition endanger the life of patient.[41]
 
Patients with excessive vitiated ''dosha'' should be given ''shodhana'' therapy repeatedly; taking care about their ''prana'' (strength). Excessive elimination of ''dosha'' may increase ''vata dosha'' which may bring about weakness and in rare condition endanger the life of patient.[41]
 +
<div class="mw-collapsible mw-collapsed">
   −
स्नेहस्य पानमिष्टं शुद्धे कोष्ठे प्रवाहिते रक्ते|  
+
स्नेहस्य पानमिष्टं शुद्धे कोष्ठे प्रवाहिते रक्ते| <br />
वायुर्हि शुद्धकोष्ठं कुष्ठिनमबलं विशति शीघ्रम्||४२||
+
वायुर्हि शुद्धकोष्ठं कुष्ठिनमबलं विशति शीघ्रम्||४२||<br />
 +
<div class="mw-collapsible-content">
   −
snēhasya pānamiṣṭaṁ śuddhē kōṣṭhē pravāhitē raktē|  
+
snēhasya pānamiṣṭaṁ śuddhē kōṣṭhē pravāhitē raktē| <br />
vāyurhi śuddhakōṣṭhaṁ kuṣṭhinamabalaṁ viśati śīghram||42||
+
vāyurhi śuddhakōṣṭhaṁ kuṣṭhinamabalaṁ viśati śīghram||42||<br />
   −
snehasya pAnamiShTaM shuddhe koShThe pravAhite rakte|  
+
snehasya pAnamiShTaM shuddhe koShThe pravAhite rakte| <br />
vAyurhi shuddhakoShThaM kuShThinamabalaM vishati shIghram||42||
+
vAyurhi shuddhakoShThaM kuShThinamabalaM vishati shIghram||42||<br />
 +
</div></div>
    
After ''shodhana'' and letting of blood, ''sneha'' should be administered since after ''shodhana'', ''vata dosha'' enters the ''shuddha koshtha'' of patient and is cause for immediate ''bala kshaya''.[42]
 
After ''shodhana'' and letting of blood, ''sneha'' should be administered since after ''shodhana'', ''vata dosha'' enters the ''shuddha koshtha'' of patient and is cause for immediate ''bala kshaya''.[42]
    
==== Various formulations ====
 
==== Various formulations ====
 +
<div class="mw-collapsible mw-collapsed">
   −
दोषोत्क्लिष्टे हृदये वाम्यः कुष्ठेषु चोर्ध्वभागेषु|  
+
दोषोत्क्लिष्टे हृदये वाम्यः कुष्ठेषु चोर्ध्वभागेषु| <br />
कुटजफलमदनमधुकैः सपटोलैर्निम्बरसयुक्तैः||४३||
+
कुटजफलमदनमधुकैः सपटोलैर्निम्बरसयुक्तैः||४३||<br />
   −
शीतरसः पक्वरसो मधूनि मधुकं च वमनानि|  
+
शीतरसः पक्वरसो मधूनि मधुकं च वमनानि| <br />
 +
<div class="mw-collapsible-content">
   −
dōṣōtkliṣṭē hr̥dayē vāmyaḥ kuṣṭhēṣu cōrdhvabhāgēṣu|  
+
dōṣōtkliṣṭē hr̥dayē vāmyaḥ kuṣṭhēṣu cōrdhvabhāgēṣu| <br />
kuṭajaphalamadanamadhukaiḥ sapaṭōlairnimbarasayuktaiḥ||43||
+
kuṭajaphalamadanamadhukaiḥ sapaṭōlairnimbarasayuktaiḥ||43||<br />
   −
śītarasaḥ pakvarasō madhūni madhukaṁ ca vamanāni|  
+
śītarasaḥ pakvarasō madhūni madhukaṁ ca vamanāni| <br />
   −
doShotkliShTe hRudaye vAmyaH kuShTheShu cordhvabhAgeShu|  
+
doShotkliShTe hRudaye vAmyaH kuShTheShu cordhvabhAgeShu| <br />
kuTajaphalamadanamadhukaiH sapaTolairnimbarasayuktaiH||43||  
+
kuTajaphalamadanamadhukaiH sapaTolairnimbarasayuktaiH||43|| <br />
   −
shItarasaH pakvaraso madhUni madhukaM ca vamanAni|  
+
shItarasaH pakvaraso madhUni madhukaM ca vamanAni| <br />
 +
</div></div>
    
If ''dosha'' are ''utklishta'' and located in ''hridaya'' or ''kushtha'' is manifested in the upper part of body, then ''vamana'' should be administered with help of fruit of ''kuthaja, madanaphala'' and ''madhuka'' along with juice of ''patola'' and ''nimba''. ''Sheeta rasa'' (cold effusion), ''pakva rasa''(decoction), honey and ''madhuka'' should be used for ''vamana''.[43]
 
If ''dosha'' are ''utklishta'' and located in ''hridaya'' or ''kushtha'' is manifested in the upper part of body, then ''vamana'' should be administered with help of fruit of ''kuthaja, madanaphala'' and ''madhuka'' along with juice of ''patola'' and ''nimba''. ''Sheeta rasa'' (cold effusion), ''pakva rasa''(decoction), honey and ''madhuka'' should be used for ''vamana''.[43]
 +
<div class="mw-collapsible mw-collapsed">
   −
कुष्ठेषु त्रिवृता दन्ती त्रिफला च विरेचने शस्ता||४४||  
+
कुष्ठेषु त्रिवृता दन्ती त्रिफला च विरेचने शस्ता||४४|| <br />
   −
सौवीरकं तुषोदकमालोडनमासवाश्च सीधूनि|  
+
सौवीरकं तुषोदकमालोडनमासवाश्च सीधूनि| <br />
शंसन्त्यधोहराणां यथाविरेकं क्रमश्चेष्टः||४५||  
+
शंसन्त्यधोहराणां यथाविरेकं क्रमश्चेष्टः||४५|| <br />
 +
<div class="mw-collapsible-content">
   −
kuṣṭhēṣu trivr̥tā dantī triphalā ca virēcanē śastā||44||  
+
kuṣṭhēṣu trivr̥tā dantī triphalā ca virēcanē śastā||44|| <br />
   −
sauvīrakaṁ tuṣōdakamālōḍanamāsavāśca sīdhūni|  
+
sauvīrakaṁ tuṣōdakamālōḍanamāsavāśca sīdhūni| <br />
śaṁsantyadhōharāṇāṁ yathāvirēkaṁ kramaścēṣṭaḥ||45||  
+
śaṁsantyadhōharāṇāṁ yathāvirēkaṁ kramaścēṣṭaḥ||45|| <br />
   −
kuShTheShu trivRutA dantI triphalA ca virecane shastA||44||  
+
kuShTheShu trivRutA dantI triphalA ca virecane shastA||44|| <br />
   −
sauvIrakaM tuShodakamAloDanamAsavAshca sIdhUni|  
+
sauvIrakaM tuShodakamAloDanamAsavAshca sIdhUni| <br />
shaMsantyadhoharANAM yathAvirekaM kramashceShTaH||45||  
+
shaMsantyadhoharANAM yathAvirekaM kramashceShTaH||45|| <br />
 +
</div></div>
    
''Trivrita, danti'' and ''triphala'' are to be used for ''virechana'' in ''kushtha''. ''Sauviraka, tushodaka, alodhana, asava, sidhu'' are types of ''aushadi kalpana'' to be used in ''virechana''. Further ''sansarjana karma'' should be followed as per order. [44-45]
 
''Trivrita, danti'' and ''triphala'' are to be used for ''virechana'' in ''kushtha''. ''Sauviraka, tushodaka, alodhana, asava, sidhu'' are types of ''aushadi kalpana'' to be used in ''virechana''. Further ''sansarjana karma'' should be followed as per order. [44-45]
 +
<div class="mw-collapsible mw-collapsed">
   −
दार्वीबृहतीसेव्यैः पटोलपिचुमर्दमदनकृतमालैः|  
+
दार्वीबृहतीसेव्यैः पटोलपिचुमर्दमदनकृतमालैः| <br />
सस्नेहैरास्थाप्यः कुष्ठी सकलिङ्गयवमुस्तैः||४६||  
+
सस्नेहैरास्थाप्यः कुष्ठी सकलिङ्गयवमुस्तैः||४६|| <br />
   −
वातोल्बणं विरिक्तं निरूढमनुवासनार्हमालक्ष्य|  
+
वातोल्बणं विरिक्तं निरूढमनुवासनार्हमालक्ष्य| <br />
फलमधुकनिम्बकुटजैः सपटोलैः साधयेत्स्नेहम्||४७||  
+
फलमधुकनिम्बकुटजैः सपटोलैः साधयेत्स्नेहम्||४७|| <br />
 +
<div class="mw-collapsible-content">
   −
dārvībr̥hatīsēvyaiḥ paṭōlapicumardamadanakr̥tamālaiḥ|  
+
dārvībr̥hatīsēvyaiḥ paṭōlapicumardamadanakr̥tamālaiḥ| <br />
sasnēhairāsthāpyaḥ kuṣṭhī sakaliṅgayavamustaiḥ||46||  
+
sasnēhairāsthāpyaḥ kuṣṭhī sakaliṅgayavamustaiḥ||46|| <br />
   −
vātōlbaṇaṁ viriktaṁ nirūḍhamanuvāsanārhamālakṣya|  
+
vātōlbaṇaṁ viriktaṁ nirūḍhamanuvāsanārhamālakṣya| <br />
phalamadhukanimbakuṭajaiḥ sapaṭōlaiḥ sādhayētsnēham||47||  
+
phalamadhukanimbakuṭajaiḥ sapaṭōlaiḥ sādhayētsnēham||47|| <br />
   −
dArvIbRuhatIsevyaiH paTolapicumardamadanakRutamAlaiH|  
+
dArvIbRuhatIsevyaiH paTolapicumardamadanakRutamAlaiH| <br />
sasnehairAsthApyaH kuShThI sakali~ggayavamustaiH||46||  
+
sasnehairAsthApyaH kuShThI sakali~ggayavamustaiH||46|| <br />
   −
vAtolbaNaM viriktaM nirUDhamanuvAsanArhamAlakShya|  
+
vAtolbaNaM viriktaM nirUDhamanuvAsanArhamAlakShya| <br />
phalamadhukanimbakuTajaiH sapaTolaiH sAdhayetsneham||47||  
+
phalamadhukanimbakuTajaiH sapaTolaiH sAdhayetsneham||47||<br />
 +
</div></div>
    
''Darvi, brihati, patola, pichumarda, madanphala, kritamala, kalinga, yava'' and ''musta'' should be used along with ''sneha'' for ''asthapana''. After ''virechana'' and ''asthapana basti'' still if there is excess of ''vata'' than give ''anuvasana basti'' should be given. In such condition ''sneha'' fortified with ''madanaphala, madhuka, nimba, kutaja,'' and ''patola'' should be used. [46-47]
 
''Darvi, brihati, patola, pichumarda, madanphala, kritamala, kalinga, yava'' and ''musta'' should be used along with ''sneha'' for ''asthapana''. After ''virechana'' and ''asthapana basti'' still if there is excess of ''vata'' than give ''anuvasana basti'' should be given. In such condition ''sneha'' fortified with ''madanaphala, madhuka, nimba, kutaja,'' and ''patola'' should be used. [46-47]
 +
<div class="mw-collapsible mw-collapsed">
 +
 +
सैन्धवदन्तीमरिचं फणिज्झकः पिप्पली करञ्जफलम्| <br />
 +
नस्यं स्यात्सविडङ्गं क्रिमिकुष्ठकफप्रकोपघ्नम् [१] ||४८|| <br />
   −
सैन्धवदन्तीमरिचं फणिज्झकः पिप्पली करञ्जफलम्|  
+
वैरेचनिकैर्धूमैः श्लोकस्थानेरितैः प्रशाम्यन्ति| <br />
नस्यं स्यात्सविडङ्गं क्रिमिकुष्ठकफप्रकोपघ्नम् [१] ||४८||  
+
कृमयः कुष्ठकिलासाः प्रयोजितैरुत्तमाङ्गस्थाः||४९||<br />
 +
<div class="mw-collapsible-content">
   −
वैरेचनिकैर्धूमैः श्लोकस्थानेरितैः प्रशाम्यन्ति|  
+
saindhavadantīmaricaṁ phaṇijjhakaḥ pippalī karañjaphalam| <br />
कृमयः कुष्ठकिलासाः प्रयोजितैरुत्तमाङ्गस्थाः||४९||
+
nasyaṁ syātsaviḍaṅgaṁ kr̥mi  kuṣṭhakaphaprakōpaghnam [1] ||48|| <br />
   −
saindhavadantīmaricaṁ phaṇijjhakaḥ pippalī karañjaphalam|  
+
vairēcanikairdhūmaiḥ ślōkasthānēritaiḥ praśāmyanti| <br />
nasyaṁ syātsaviḍaṅgaṁ kr̥mi  kuṣṭhakaphaprakōpaghnam [1] ||48||  
+
kr̥mayaḥ kuṣṭhakilāsāḥ prayōjitairuttamāṅgasthāḥ||49||<br />
   −
vairēcanikairdhūmaiḥ ślōkasthānēritaiḥ praśāmyanti|  
+
saindhavadantImaricaM phaNijjhakaH pippalI kara~jjaphalam| <br />
kr̥mayaḥ kuṣṭhakilāsāḥ prayōjitairuttamāṅgasthāḥ||49||
+
nasyaM syAtsaviDa~ggaM krimikuShThakaphaprakopaghnam [1] ||48|| <br />
   −
saindhavadantImaricaM phaNijjhakaH pippalI kara~jjaphalam|  
+
vairecanikairdhUmaiH shlokasthAneritaiH prashAmyanti| <br />
nasyaM syAtsaviDa~ggaM krimikuShThakaphaprakopaghnam [1] ||48||  
+
kRumayaH kuShThakilAsAH prayojitairuttamA~ggasthAH||49||<br />
 +
</div></div>
   −
vairecanikairdhUmaiH shlokasthAneritaiH prashAmyanti|
+
''Saindhava, dantī, maricha, phaṇijjhaka, pippali,'' fruit of ''karanja'' and ''vidanga'' should be used for ''nasya'' especially in case of ''krimi'' and ''kapha pradhan kushtha''.
kRumayaH kuShThakilAsAH prayojitairuttamA~ggasthAH||49||
  −
''
  −
Saindhava, dantī, maricha, phaṇijjhaka, pippali,'' fruit of ''karanja'' and ''vidanga'' should be used for ''nasya'' especially in case of ''krimi'' and ''kapha pradhan kushtha''.
      
Drugs mentioned in [[Sutra Sthana]] for ''vairechanika dhuma'' should be used in ''krimija kushtha'' and ''kilasa'' and also disease affecting the upper part of the body. [48-49]
 
Drugs mentioned in [[Sutra Sthana]] for ''vairechanika dhuma'' should be used in ''krimija kushtha'' and ''kilasa'' and also disease affecting the upper part of the body. [48-49]
 +
<div class="mw-collapsible mw-collapsed">
   −
स्थिरकठिनमण्डलानां स्विन्नानां प्रस्तरप्रणाडीभिः|  
+
स्थिरकठिनमण्डलानां स्विन्नानां प्रस्तरप्रणाडीभिः| <br />
कूर्चैर्विघट्टितानां रक्तोत्क्लेशोऽपनेतव्यः||५०||  
+
कूर्चैर्विघट्टितानां रक्तोत्क्लेशोऽपनेतव्यः||५०|| <br />
 +
<div class="mw-collapsible-content">
   −
sthirakaṭhinamaṇḍalānāṁ svinnānāṁ prastarapraṇāḍībhiḥ|  
+
sthirakaṭhinamaṇḍalānāṁ svinnānāṁ prastarapraṇāḍībhiḥ| <br />
kūrcairvighaṭṭitānāṁ raktōtklēśō'panētavyaḥ||50||  
+
kūrcairvighaṭṭitānāṁ raktōtklēśō'panētavyaḥ||50|| <br />
   −
sthirakaThinamaNDalAnAM svinnAnAM prastarapraNADIbhiH|  
+
sthirakaThinamaNDalAnAM svinnAnAM prastarapraNADIbhiH| <br />
kUrcairvighaTTitAnAM raktotklesho~apanetavyaH||50||  
+
kUrcairvighaTTitAnAM raktotklesho~apanetavyaH||50|| <br />
 +
</div></div>
    
If the patches are stable and hard, then give fomentation by ''prastara sweda'' or ''nadi sweda'' method and later on with the help of ''kurcha'' (a surgical instrument) scrub the patches so that there is increased flow of ''rakta'' in that specific area along with blood letting.[50]
 
If the patches are stable and hard, then give fomentation by ''prastara sweda'' or ''nadi sweda'' method and later on with the help of ''kurcha'' (a surgical instrument) scrub the patches so that there is increased flow of ''rakta'' in that specific area along with blood letting.[50]
    
==== Local treatments ====
 
==== Local treatments ====
 +
<div class="mw-collapsible mw-collapsed">
   −
आनूपवारिजानां मांसानां पोट्टलैः सुखोष्णैश्च|  
+
आनूपवारिजानां मांसानां पोट्टलैः सुखोष्णैश्च| <br />
स्विन्नोत्सन्नं [१] विलिखेत् कुष्ठं तीक्ष्णेन शस्त्रेण||५१||  
+
स्विन्नोत्सन्नं [१] विलिखेत् कुष्ठं तीक्ष्णेन शस्त्रेण||५१|| <br />
   −
रुधिरागमार्थमथवा शृङ्गालाबूनि [२] योजयेत् कुष्ठे|  
+
रुधिरागमार्थमथवा शृङ्गालाबूनि [२] योजयेत् कुष्ठे| <br />
प्रच्छितमल्पं कुष्ठं विरेचयेद्वा जलौकोभिः||५२||  
+
प्रच्छितमल्पं कुष्ठं विरेचयेद्वा जलौकोभिः||५२|| <br />
   −
ये लेपाः कुष्ठानां युज्यन्ते निर्हृतास्रदोषाणाम्|  
+
ये लेपाः कुष्ठानां युज्यन्ते निर्हृतास्रदोषाणाम्| <br />
संशोधिताशयानां सद्यः सिद्धिर्भवेत्तेषाम्||५३||
+
संशोधिताशयानां सद्यः सिद्धिर्भवेत्तेषाम्||५३||<br />
 +
<div class="mw-collapsible-content">
   −
ānūpavārijānāṁ māṁsānāṁ pōṭṭalaiḥ sukhōṣṇaiśca|  
+
ānūpavārijānāṁ māṁsānāṁ pōṭṭalaiḥ sukhōṣṇaiśca| <br />
svinnōtsannaṁ [1] vilikhēt kuṣṭhaṁ tīkṣṇēna śastrēṇa||51||  
+
svinnōtsannaṁ [1] vilikhēt kuṣṭhaṁ tīkṣṇēna śastrēṇa||51|| <br />
   −
rudhirāgamārthamathavā śr̥ṅgālābūni [2] yōjayēt kuṣṭhē|  
+
rudhirāgamārthamathavā śr̥ṅgālābūni [2] yōjayēt kuṣṭhē| <br />
pracchitamalpaṁ kuṣṭhaṁ virēcayēdvā jalaukōbhiḥ||52||  
+
pracchitamalpaṁ kuṣṭhaṁ virēcayēdvā jalaukōbhiḥ||52|| <br />
   −
yē lēpāḥ kuṣṭhānāṁ yujyantē nirhr̥tāsradōṣāṇām|  
+
yē lēpāḥ kuṣṭhānāṁ yujyantē nirhr̥tāsradōṣāṇām| <br />
saṁśōdhitāśayānāṁ sadyaḥ siddhirbhavēttēṣām||53||
+
saṁśōdhitāśayānāṁ sadyaḥ siddhirbhavēttēṣām||53||<br />
   −
AnUpavArijAnAM mAMsAnAM poTTalaiH sukhoShNaishca|  
+
AnUpavArijAnAM mAMsAnAM poTTalaiH sukhoShNaishca| <br />
svinnotsannaM [1] vilikhet kuShThaM tIkShNena shastreNa||51||  
+
svinnotsannaM [1] vilikhet kuShThaM tIkShNena shastreNa||51|| <br />
   −
rudhirAgamArthamathavA shRu~ggAlAbUni [2] yojayet kuShThe|  
+
rudhirAgamArthamathavA shRu~ggAlAbUni [2] yojayet kuShThe| <br />
pracchitamalpaM kuShThaM virecayedvA jalaukobhiH||52||  
+
pracchitamalpaM kuShThaM virecayedvA jalaukobhiH||52|| <br />
   −
ye lepAH kuShThAnAM yujyante nirhRutAsradoShANAm|  
+
ye lepAH kuShThAnAM yujyante nirhRutAsradoShANAm| <br />
saMshodhitAshayAnAM sadyaH siddhirbhavetteShAm||53||
+
saMshodhitAshayAnAM sadyaH siddhirbhavetteShAm||53||<br />
 +
</div></div>
    
If the patches are elevated then ''swedana'' with lukewarm poultice of meat of aquatic animals should be followed by scrubbing with sharp edge surgical instrument for blood letting. For blood letting ''shringa'' (horn), ''alabu'' (gourd) may be used. Especially in ''alpa kushtha, prachana, virechana'' and/or use of ''jaluka'' should be done.
 
If the patches are elevated then ''swedana'' with lukewarm poultice of meat of aquatic animals should be followed by scrubbing with sharp edge surgical instrument for blood letting. For blood letting ''shringa'' (horn), ''alabu'' (gourd) may be used. Especially in ''alpa kushtha, prachana, virechana'' and/or use of ''jaluka'' should be done.
    
''Lepa'' explained in ''kushtha'' become efficient if applied after ''raktamokshana'' and other ''shodhana'' procedures. [51-53]
 
''Lepa'' explained in ''kushtha'' become efficient if applied after ''raktamokshana'' and other ''shodhana'' procedures. [51-53]
 +
<div class="mw-collapsible mw-collapsed">
   −
येषु न शस्त्रं क्रमते स्पर्शेन्द्रियनाशनानि यानि स्युः|  
+
येषु न शस्त्रं क्रमते स्पर्शेन्द्रियनाशनानि यानि स्युः|<br />
तेषु निपात्यः क्षारो रक्तं दोषं च विस्राव्य||५४||  
+
तेषु निपात्यः क्षारो रक्तं दोषं च विस्राव्य||५४|| <br />
   −
पाषाणकठिनपरुषे सुप्ते कुष्ठे स्थिरे पुराणे च|  
+
पाषाणकठिनपरुषे सुप्ते कुष्ठे स्थिरे पुराणे च| <br />
पीतागदस्य कार्यो विषैः प्रदेहोऽगदैश्चानु||५५||  
+
पीतागदस्य कार्यो विषैः प्रदेहोऽगदैश्चानु||५५|| <br />
   −
स्तब्धानि सुप्तसुप्तान्यस्वेदनकण्डुलानि कुष्ठानि|  
+
स्तब्धानि सुप्तसुप्तान्यस्वेदनकण्डुलानि कुष्ठानि| <br />
कूर्चैर्दन्तीत्रिवृताकरवीरकरञ्जकुटजानाम्||५६||  
+
कूर्चैर्दन्तीत्रिवृताकरवीरकरञ्जकुटजानाम्||५६|| <br />
   −
जात्यर्कनिम्बजैर्वा पत्रैः शस्त्रैः समुद्रफेनैर्वा|  
+
जात्यर्कनिम्बजैर्वा पत्रैः शस्त्रैः समुद्रफेनैर्वा| <br />
घृष्टानि गोमयैर्वा ततः प्रदेहैः प्रदेह्यानि||५७||
+
घृष्टानि गोमयैर्वा ततः प्रदेहैः प्रदेह्यानि||५७||<br />
 +
<div class="mw-collapsible-content">
   −
yēṣu na śastraṁ kramatē sparśēndriyanāśanāni yāni syuḥ|  
+
yēṣu na śastraṁ kramatē sparśēndriyanāśanāni yāni syuḥ| <br />
tēṣu nipātyaḥ kṣārō raktaṁ dōṣaṁ ca visrāvya||54||  
+
tēṣu nipātyaḥ kṣārō raktaṁ dōṣaṁ ca visrāvya||54|| <br />
   −
pāṣāṇakaṭhinaparuṣē suptē kuṣṭhē sthirē purāṇē ca|  
+
pāṣāṇakaṭhinaparuṣē suptē kuṣṭhē sthirē purāṇē ca| <br />
pītāgadasya kāryō viṣaiḥ pradēhō'gadaiścānu||55||  
+
pītāgadasya kāryō viṣaiḥ pradēhō'gadaiścānu||55|| <br />
   −
stabdhāni suptasuptānyasvēdanakaṇḍulāni kuṣṭhāni|  
+
stabdhāni suptasuptānyasvēdanakaṇḍulāni kuṣṭhāni| <br />
kūrcairdantītrivr̥tākaravīrakarañjakuṭajānām||56||  
+
kūrcairdantītrivr̥tākaravīrakarañjakuṭajānām||56|| <br />
   −
jātyarkanimbajairvā patraiḥ śastraiḥ samudraphēnairvā|  
+
jātyarkanimbajairvā patraiḥ śastraiḥ samudraphēnairvā| <br />
ghr̥ṣṭāni gōmayairvā tataḥ pradēhaiḥ pradēhyāni||57||
+
ghr̥ṣṭāni gōmayairvā tataḥ pradēhaiḥ pradēhyāni||57||<br />
   −
yeShu na shastraM kramate sparshendriyanAshanAni yAni syuH|  
+
yeShu na shastraM kramate sparshendriyanAshanAni yAni syuH| <br />
teShu nipAtyaH kShAro raktaM doShaM ca visrAvya||54||  
+
teShu nipAtyaH kShAro raktaM doShaM ca visrAvya||54|| <br />
   −
pAShANakaThinaparuShe supte kuShThe sthire purANe ca|  
+
pAShANakaThinaparuShe supte kuShThe sthire purANe ca| <br />
pItAgadasya kAryo viShaiH pradeho~agadaishcAnu||55||  
+
pItAgadasya kAryo viShaiH pradeho~agadaishcAnu||55|| <br />
   −
stabdhAni suptasuptAnyasvedanakaNDulAni kuShThAni|  
+
stabdhAni suptasuptAnyasvedanakaNDulAni kuShThAni| <br />
kUrcairdantItrivRutAkaravIrakara~jjakuTajAnAm||56||  
+
kUrcairdantItrivRutAkaravIrakara~jjakuTajAnAm||56|| <br />
   −
jAtyarkanimbajairvA patraiH shastraiH samudraphenairvA|  
+
jAtyarkanimbajairvA patraiH shastraiH samudraphenairvA| <br />
ghRuShTAni gomayairvA tataH pradehaiH pradehyAni||57||
+
ghRuShTAni gomayairvA tataH pradehaiH pradehyAni||57||<br />
 +
</div></div>
    
When there is loss of sensation and/or surgical interventions is prohibited, ''kshara'' should be used after ''rakta'' and ''dosha'' are eliminated.  
 
When there is loss of sensation and/or surgical interventions is prohibited, ''kshara'' should be used after ''rakta'' and ''dosha'' are eliminated.  
Line 875: Line 1,005:  
   
 
   
 
If there is numbness around the patch of ''kushtha'' associated with complete loss of sensation along with anhidrosis, and pruritus then for scrubbing in such condition brush (''kurcha'') prepared from ''danti, trivrita, karavira, karanja, kutaja'' or leaves of ''jāti, arka, nimba'' or surgical instruments, ''samudra phena'', dried cow-dung should be used followed by application of ''lepa''. [54-57]
 
If there is numbness around the patch of ''kushtha'' associated with complete loss of sensation along with anhidrosis, and pruritus then for scrubbing in such condition brush (''kurcha'') prepared from ''danti, trivrita, karavira, karanja, kutaja'' or leaves of ''jāti, arka, nimba'' or surgical instruments, ''samudra phena'', dried cow-dung should be used followed by application of ''lepa''. [54-57]
 +
<div class="mw-collapsible mw-collapsed">
   −
मारुतकफकुष्ठघ्नं कर्मोक्तं पित्तकुष्ठिनां कार्यम्|  
+
मारुतकफकुष्ठघ्नं कर्मोक्तं पित्तकुष्ठिनां कार्यम्| <br />
कफपित्तरक्तहरणं तिक्तकषायैः प्रशमनं च||५८||  
+
कफपित्तरक्तहरणं तिक्तकषायैः प्रशमनं च||५८|| <br />
   −
सर्पींषि तिक्तकानि च यच्चान्यद्रक्तपित्तनुत् [१] कर्म|  
+
सर्पींषि तिक्तकानि च यच्चान्यद्रक्तपित्तनुत् [१] कर्म| <br />
बाह्याभ्यन्तरमग्र्यं तत् कार्यं पित्तकुष्ठेषु||५९||
+
बाह्याभ्यन्तरमग्र्यं तत् कार्यं पित्तकुष्ठेषु||५९||<br />
 +
<div class="mw-collapsible-content">
   −
mārutakaphakuṣṭhaghnaṁ karmōktaṁ pittakuṣṭhināṁ kāryam|  
+
mārutakaphakuṣṭhaghnaṁ karmōktaṁ pittakuṣṭhināṁ kāryam| <br />
kaphapittaraktaharaṇaṁ tiktakaṣāyaiḥ praśamanaṁ ca||58||  
+
kaphapittaraktaharaṇaṁ tiktakaṣāyaiḥ praśamanaṁ ca||58|| <br />
   −
sarpīṁṣi tiktakāni ca yaccānyadraktapittanut [1] karma|  
+
sarpīṁṣi tiktakāni ca yaccānyadraktapittanut [1] karma| <br />
bāhyābhyantaramagryaṁ tat kāryaṁ pittakuṣṭhēṣu||59||
+
bāhyābhyantaramagryaṁ tat kāryaṁ pittakuṣṭhēṣu||59||<br />
   −
mArutakaphakuShThaghnaM karmoktaM pittakuShThinAM kAryam|  
+
mArutakaphakuShThaghnaM karmoktaM pittakuShThinAM kAryam| <br />
kaphapittaraktaharaNaM tiktakaShAyaiH prashamanaM ca||58||  
+
kaphapittaraktaharaNaM tiktakaShAyaiH prashamanaM ca||58|| <br />
   −
sarpIMShi tiktakAni ca yaccAnyadraktapittanut [1] karma|  
+
sarpIMShi tiktakAni ca yaccAnyadraktapittanut [1] karma| <br />
bAhyAbhyantaramagryaM tat kAryaM pittakuShTheShu||59||
+
bAhyAbhyantaramagryaM tat kAryaM pittakuShTheShu||59||<br />
 +
</div></div>
    
In ''pittaja kushtha'' line of treatment followed in ''vāta kaphaja kushtha'' should be followed along with ''kapha, pitta'' and ''rakta'' should be eliminated and ''tikta'' (bitter), ''kashaya'' (astringent) drugs are to be used for pacifying the ''dosha''. Ghee fortified with ''tikta'' (bitter) drugs and line of treatment of ''raktapitta'' should be followed internally and externally for treatment of ''pittaja kushtha''. [58-59]
 
In ''pittaja kushtha'' line of treatment followed in ''vāta kaphaja kushtha'' should be followed along with ''kapha, pitta'' and ''rakta'' should be eliminated and ''tikta'' (bitter), ''kashaya'' (astringent) drugs are to be used for pacifying the ''dosha''. Ghee fortified with ''tikta'' (bitter) drugs and line of treatment of ''raktapitta'' should be followed internally and externally for treatment of ''pittaja kushtha''. [58-59]
 +
<div class="mw-collapsible mw-collapsed">
   −
दोषाधिक्यविभागादित्येतत् कर्म कुष्ठनुत् प्रोक्तम्|  
+
दोषाधिक्यविभागादित्येतत् कर्म कुष्ठनुत् प्रोक्तम्| <br />
वक्ष्यामि कुष्ठशमनं प्रायस्त्वग्दोषसामान्यात्||६०||  
+
वक्ष्यामि कुष्ठशमनं प्रायस्त्वग्दोषसामान्यात्||६०|| <br />
 +
<div class="mw-collapsible-content">
   −
dōṣādhikyavibhāgādityētat karma kuṣṭhanut prōktam|  
+
dōṣādhikyavibhāgādityētat karma kuṣṭhanut prōktam| <br />
vakṣyāmi kuṣṭhaśamanaṁ prāyastvagdōṣaāmānyāt||60||  
+
vakṣyāmi kuṣṭhaśamanaṁ prāyastvagdōṣaāmānyāt||60|| <br />
   −
doShAdhikyavibhAgAdityetat karma kuShThanut proktam|  
+
doShAdhikyavibhAgAdityetat karma kuShThanut proktam| <br />
vakShyAmi kuShThashamanaM prAyastvagdoShasAmAnyAt||60||  
+
vakShyAmi kuShThashamanaM prAyastvagdoShasAmAnyAt||60|| <br />
 +
</div></div>
    
Treatment of different ''kushtha'' categorized on basis of aggravated ''dosha'' has been explained henceforth treatment for pacifying of ''kushtha'' is being explained wherein defect in skin is general symptom. [60]
 
Treatment of different ''kushtha'' categorized on basis of aggravated ''dosha'' has been explained henceforth treatment for pacifying of ''kushtha'' is being explained wherein defect in skin is general symptom. [60]
 +
<div class="mw-collapsible mw-collapsed">
   −
दार्वी रसाञ्जनं वा गोमूत्रेण प्रबाधते कुष्ठम्|  
+
दार्वी रसाञ्जनं वा गोमूत्रेण प्रबाधते कुष्ठम्| <br />
अभया प्रयोजिता वा मासं सव्योषगुडतैला||६१||  
+
अभया प्रयोजिता वा मासं सव्योषगुडतैला||६१|| <br />
 +
<div class="mw-collapsible-content">
   −
dārvī rasāñjanaṁ vā gōmūtrēṇa prabādhatē kuṣṭham|  
+
dārvī rasāñjanaṁ vā gōmūtrēṇa prabādhatē kuṣṭham|<br />
abhayā prayōjitā vā māsaṁ savyōṣaguḍatailā||61||  
+
abhayā prayōjitā vā māsaṁ savyōṣaguḍatailā||61|| <br />
   −
dArvI rasA~jjanaM vA gomUtreNa prabAdhate kuShTham|  
+
dArvI rasA~jjanaM vA gomUtreNa prabAdhate kuShTham| <br />
abhayA prayojitA vA mAsaM savyoShaguDatailA||61||  
+
abhayA prayojitA vA mAsaM savyoShaguDatailA||61|| <br />
 +
</div></div>
    
''Dārvi'' or ''rasāñjana'' along with cow’s urine helps in treatment of ''kushtha''. Similarly ''haritaki'' along with ''trikatu'' or ''gud'' and ''taila'' for period of one month is helpful. [61]
 
''Dārvi'' or ''rasāñjana'' along with cow’s urine helps in treatment of ''kushtha''. Similarly ''haritaki'' along with ''trikatu'' or ''gud'' and ''taila'' for period of one month is helpful. [61]
 +
<div class="mw-collapsible mw-collapsed">
   −
मूलं पटोलस्य तथा गवाक्ष्याः पृथक् पलांशं त्रिफलात्वचश्च [१] |  
+
मूलं पटोलस्य तथा गवाक्ष्याः पृथक् पलांशं त्रिफलात्वचश्च [१] | <br />
स्यात्त्रायमाणा कटुरोहिणी च भागार्धिका नागरपादयुक्ता||६२||  
+
स्यात्त्रायमाणा कटुरोहिणी च भागार्धिका नागरपादयुक्ता||६२|| <br />
   −
पलं तथैषां सह चूर्णितानां जले शृतं दोषहरं पिबेन्ना|  
+
पलं तथैषां सह चूर्णितानां जले शृतं दोषहरं पिबेन्ना| <br />
जीर्णे रसैर्धन्वमृगद्विजानां पुराणशाल्योदनमाददीत||६३||  
+
जीर्णे रसैर्धन्वमृगद्विजानां पुराणशाल्योदनमाददीत||६३|| <br />
   −
कुष्ठानि शोफं ग्रहणीप्रदोषमर्शांसि कृच्छ्राणि हलीमकं च|  
+
कुष्ठानि शोफं ग्रहणीप्रदोषमर्शांसि कृच्छ्राणि हलीमकं च| <br />
षड्रात्रयोगेन निहन्ति चैष हृद्बस्तिशूलं विषमज्वरं च||६४||
+
षड्रात्रयोगेन निहन्ति चैष हृद्बस्तिशूलं विषमज्वरं च||६४||<br />
 +
<div class="mw-collapsible-content">
   −
mūlaṁ paṭōlasya tathā gavākṣyāḥ pr̥thak palāṁśaṁ triphalātvacāśca [1] |  
+
mūlaṁ paṭōlasya tathā gavākṣyāḥ pr̥thak palāṁśaṁ triphalātvacāśca [1] | <br />
syāttrāyamāṇā kaṭurōhiṇī ca bhāgārdhikā nāgarapādayuktā||62||  
+
syāttrāyamāṇā kaṭurōhiṇī ca bhāgārdhikā nāgarapādayuktā||62|| <br />
   −
palaṁ tathaiṣāṁ saha cūrṇitānāṁ jalē śr̥taṁ dōṣaharaṁ pibēnnā|  
+
palaṁ tathaiṣāṁ saha cūrṇitānāṁ jalē śr̥taṁ dōṣaharaṁ pibēnnā| <br />
jīrṇē rasairdhanvamr̥gadvijānāṁ purāṇaśālyōdanamādadīta||63||  
+
jīrṇē rasairdhanvamr̥gadvijānāṁ purāṇaśālyōdanamādadīta||63|| <br />
   −
kuṣṭhāni śōphaṁ grahaṇīpradōṣamarśāṁsi kr̥cchrāṇi halīmakaṁ ca|  
+
kuṣṭhāni śōphaṁ grahaṇīpradōṣamarśāṁsi kr̥cchrāṇi halīmakaṁ ca| <br />
ṣaḍrātrayōgēna nihanti caiṣa hr̥dbastiśūlaṁ viṣamajvaraṁ ca||64||
+
ṣaḍrātrayōgēna nihanti caiṣa hr̥dbastiśūlaṁ viṣamajvaraṁ ca||64||<br />
   −
mUlaM paTolasya tathA gavAkShyAH pRuthak palAMshaM triphalAtvacashca [1] |  
+
mUlaM paTolasya tathA gavAkShyAH pRuthak palAMshaM triphalAtvacashca [1] | <br />
syAttrAyamANA kaTurohiNI ca bhAgArdhikA nAgarapAdayuktA||62||  
+
syAttrAyamANA kaTurohiNI ca bhAgArdhikA nAgarapAdayuktA||62|| <br />
   −
palaM tathaiShAM saha cUrNitAnAM jale shRutaM doShaharaM pibennA|  
+
palaM tathaiShAM saha cUrNitAnAM jale shRutaM doShaharaM pibennA| <br />
jIrNe rasairdhanvamRugadvijAnAM purANashAlyodanamAdadIta||63||  
+
jIrNe rasairdhanvamRugadvijAnAM purANashAlyodanamAdadIta||63|| <br />
   −
kuShThAni shophaM grahaNIpradoShamarshAMsi kRucchrANi halImakaM ca|  
+
kuShThAni shophaM grahaNIpradoShamarshAMsi kRucchrANi halImakaM ca| <br />
ShaDrAtrayogena nihanti caiSha hRudbastishUlaM viShamajvaraM ca||64||
+
ShaDrAtrayogena nihanti caiSha hRudbastishUlaM viShamajvaraM ca||64||<br />
 +
</div></div>
    
One ''pala'' of root of ''patola'' and ''gavakshi'', contents of ''triphala'' (''haritaki, bibhataki'' and ''amalaki'') taken separately in one ''pala'' quantity each. ''Trayamana'' and ''katuki'' in quantity of 6 ''sanas'' and 4 ''sana'' of ''sunthi'', should be taken together. One ''pala'' of this combination should be boiled in water and administered for elimination of ''dosha''.
 
One ''pala'' of root of ''patola'' and ''gavakshi'', contents of ''triphala'' (''haritaki, bibhataki'' and ''amalaki'') taken separately in one ''pala'' quantity each. ''Trayamana'' and ''katuki'' in quantity of 6 ''sanas'' and 4 ''sana'' of ''sunthi'', should be taken together. One ''pala'' of this combination should be boiled in water and administered for elimination of ''dosha''.
Line 950: Line 1,092:     
==== ''Mustadi churna'' ====
 
==== ''Mustadi churna'' ====
 +
<div class="mw-collapsible mw-collapsed">
   −
मुस्तं व्योषं त्रिफला मञ्जिष्ठा दारु पञ्चमूल्यौ द्वे|  
+
मुस्तं व्योषं त्रिफला मञ्जिष्ठा दारु पञ्चमूल्यौ द्वे| <br />
सप्तच्छदनिम्बत्वक् सविशालश्चित्रको मूर्वा||६५||  
+
सप्तच्छदनिम्बत्वक् सविशालश्चित्रको मूर्वा||६५|| <br />
   −
चूर्णं तर्पणभागैर्नवभिः संयोजितं समध्वाज्यम् [१] |  
+
चूर्णं तर्पणभागैर्नवभिः संयोजितं समध्वाज्यम् [१] | <br />
सिद्धं कुष्ठनिबर्हणमेतत् प्रायोगिकं भक्ष्यम्||६६||  
+
सिद्धं कुष्ठनिबर्हणमेतत् प्रायोगिकं भक्ष्यम्||६६|| <br />
   −
श्वयथुं सपाण्डुरोगं श्वित्रं ग्रहणीप्रदोषमर्शांसि|  
+
श्वयथुं सपाण्डुरोगं श्वित्रं ग्रहणीप्रदोषमर्शांसि| <br />
ब्रघ्नभगन्दरपिडकाकण्डूकोठांश्च विनिहन्ति||६७||  
+
ब्रघ्नभगन्दरपिडकाकण्डूकोठांश्च विनिहन्ति||६७|| <br />
   −
इति मुस्तादिचूर्ण  
+
इति मुस्तादिचूर्ण <br />
 +
<div class="mw-collapsible-content">
   −
mustaṁ vyōṣaṁ triphalā mañjiṣṭhā dāru pañcamūlyau dvē|  
+
mustaṁ vyōṣaṁ triphalā mañjiṣṭhā dāru pañcamūlyau dvē| <br />
saptacchadanimbatvak saviśālaścitrakō mūrvā||65||  
+
saptacchadanimbatvak saviśālaścitrakō mūrvā||65|| <br />
   −
cūrṇaṁ tarpaṇabhāgairnavabhiḥ saṁyōjitaṁ samadhvājyam [1] |  
+
cūrṇaṁ tarpaṇabhāgairnavabhiḥ saṁyōjitaṁ samadhvājyam [1] | <br />
siddhaṁ kuṣṭhanibarhaṇamētat prāyōgikaṁ bhakṣyam||66||  
+
siddhaṁ kuṣṭhanibarhaṇamētat prāyōgikaṁ bhakṣyam||66|| <br />
   −
śvayathuṁ sapāṇḍurōgaṁ śvitraṁ grahaṇīpradōṣamarśāṁsi|  
+
śvayathuṁ sapāṇḍurōgaṁ śvitraṁ grahaṇīpradōṣamarśāṁsi| <br />
braghnabhagandarapiḍakākaṇḍūkōṭhāṁśca vinihanti||67||  
+
braghnabhagandarapiḍakākaṇḍūkōṭhāṁśca vinihanti||67|| <br />
   −
iti mustādicūrṇam  
+
iti mustādicūrṇam <br />
   −
mustaM vyoShaM triphalA ma~jjiShThA dAru pa~jcamUlyau dve|  
+
mustaM vyoShaM triphalA ma~jjiShThA dAru pa~jcamUlyau dve| <br />
saptacchadanimbatvak savishAlashcitrako mUrvA||65||  
+
saptacchadanimbatvak savishAlashcitrako mUrvA||65|| <br />
   −
cUrNaM tarpaNabhAgairnavabhiH saMyojitaM samadhvAjyam [1] |  
+
cUrNaM tarpaNabhAgairnavabhiH saMyojitaM samadhvAjyam [1] | <br />
siddhaM kuShThanibarhaNametat prAyogikaM bhakShyam||66||  
+
siddhaM kuShThanibarhaNametat prAyogikaM bhakShyam||66|| <br />
   −
shvayathuM sapANDurogaM shvitraM grahaNIpradoShamarshAMsi|  
+
shvayathuM sapANDurogaM shvitraM grahaNIpradoShamarshAMsi| <br />
braghnabhagandarapiDakAkaNDUkoThAMshca vinihanti||67||  
+
braghnabhagandarapiDakAkaNDUkoThAMshca vinihanti||67|| <br />
   −
iti mustAdicUrNam
+
iti mustAdicUrNam <br />
 +
</div></div>
    
''Musta, trikatu, triphala, manjishthā, dāruharidra,'' two ''panchamūla'' (''brihat'' and ''laghu'') ''saptacchada'', bark of ''nimba, viśāla, chitraka, mūrvā'' are taken in equal quantity and powdered together. This powder should be mixed with nine times of ''saktu'' and should be prescribed with honey and ''ghrita''. It is among the best treatment for ''kushtha'' which should be given everyday. The combination is also useful in ''shotha, pāṇḍu, śvitra, grahaṇīdoṣa, arśa, braghna, bhagandar, piḍakā, kaṇḍū, kōṭhā''.  
 
''Musta, trikatu, triphala, manjishthā, dāruharidra,'' two ''panchamūla'' (''brihat'' and ''laghu'') ''saptacchada'', bark of ''nimba, viśāla, chitraka, mūrvā'' are taken in equal quantity and powdered together. This powder should be mixed with nine times of ''saktu'' and should be prescribed with honey and ''ghrita''. It is among the best treatment for ''kushtha'' which should be given everyday. The combination is also useful in ''shotha, pāṇḍu, śvitra, grahaṇīdoṣa, arśa, braghna, bhagandar, piḍakā, kaṇḍū, kōṭhā''.  
    
This ends the explanation of ''mustādichūrṇam''.[65-67]
 
This ends the explanation of ''mustādichūrṇam''.[65-67]
 +
<div class="mw-collapsible mw-collapsed">
   −
त्रिफलाफलातिविषाकटुकानिम्बकलिङ्गकवचापटोलानाम्|  
+
त्रिफलाफलातिविषाकटुकानिम्बकलिङ्गकवचापटोलानाम्| <br />
मागधिकारजनीद्वयपद्मकमूर्वाविशालानाम्||६८||  
+
मागधिकारजनीद्वयपद्मकमूर्वाविशालानाम्||६८|| <br />
   −
भूनिम्बपलाशानां दद्याद्विपलं ततस्त्रिवृद्द्विगुणा|  
+
भूनिम्बपलाशानां दद्याद्विपलं ततस्त्रिवृद्द्विगुणा| <br />
तस्याश्च पुनर्ब्राह्मी तच्चूर्णं सुप्तिनुत् परमम्||६९||
+
तस्याश्च पुनर्ब्राह्मी तच्चूर्णं सुप्तिनुत् परमम्||६९||<br />
 +
<div class="mw-collapsible-content">
   −
triphalātiviṣākaṭukānimbakaliṅgakavacāpaṭōlānām|  
+
triphalātiviṣākaṭukānimbakaliṅgakavacāpaṭōlānām|<br />
māgadhikārajanīdvayapadmakamūrvāviśālānām||68||  
+
māgadhikārajanīdvayapadmakamūrvāviśālānām||68|| <br />
   −
bhūnimbapalāśānāṁ dadyādvipalaṁ tatastrivr̥ddviguṇā|  
+
bhūnimbapalāśānāṁ dadyādvipalaṁ tatastrivr̥ddviguṇā| <br />
tasyāśca punarbrāhmī taccūrṇaṁ suptinut paramam||69||
+
tasyāśca punarbrāhmī taccūrṇaṁ suptinut paramam||69||<br />
   −
triphalAtiviShAkaTukAnimbakali~ggakavacApaTolAnAm|  
+
triphalAtiviShAkaTukAnimbakali~ggakavacApaTolAnAm| <br />
mAgadhikArajanIdvayapadmakamUrvAvishAlAnAm||68||  
+
mAgadhikArajanIdvayapadmakamUrvAvishAlAnAm||68|| <br />
   −
bhUnimbapalAshAnAM dadyAdvipalaM tatastrivRuddviguNA|  
+
bhUnimbapalAshAnAM dadyAdvipalaM tatastrivRuddviguNA| <br />
tasyAshca punarbrAhmI taccUrNaM suptinut paramam||69||
+
tasyAshca punarbrAhmI taccUrNaM suptinut paramam||69||<br />
 +
</div></div>
    
''Triphala, ativiṣā, kaṭuki, nimba, kaliṅgaka, vachā, paṭōla, pippali, haridra, dāruharidra, padmaka, mūrvā, viśālā, bhūnimba'' and palāśa, all are taken in two ''pala'' quantity each (i.e. total 34 ''pala''), double the total quantity of above ''churna'' (68 ''pala'') ''trivrita'' is taken and double of ''trivrita'' (136 ''pala'') ''brahmi churna'' should be taken. It is a best combination for numbness.[68-69]
 
''Triphala, ativiṣā, kaṭuki, nimba, kaliṅgaka, vachā, paṭōla, pippali, haridra, dāruharidra, padmaka, mūrvā, viśālā, bhūnimba'' and palāśa, all are taken in two ''pala'' quantity each (i.e. total 34 ''pala''), double the total quantity of above ''churna'' (68 ''pala'') ''trivrita'' is taken and double of ''trivrita'' (136 ''pala'') ''brahmi churna'' should be taken. It is a best combination for numbness.[68-69]
    
==== Benefits of ''lelitaka'' (sulphur) ====
 
==== Benefits of ''lelitaka'' (sulphur) ====
 +
<div class="mw-collapsible mw-collapsed">
   −
लेलीतकप्रयोगो [१] रसेन जात्याः समाक्षिकः परमः|  
+
लेलीतकप्रयोगो [१] रसेन जात्याः समाक्षिकः परमः| <br />
सप्तदशकुष्ठघाती माक्षिकधातुश्च मूत्रेण||७०||  
+
सप्तदशकुष्ठघाती माक्षिकधातुश्च मूत्रेण||७०|| <br />
 +
<div class="mw-collapsible-content">
   −
lēlītakaprayōgō [1] rasēna jātyāḥ samākṣikaḥ paramaḥ|  
+
lēlītakaprayōgō [1] rasēna jātyāḥ samākṣikaḥ paramaḥ| <br />
saptadaśakuṣṭhaghātī mākṣikadhātuśca mūtrēṇa||70||  
+
saptadaśakuṣṭhaghātī mākṣikadhātuśca mūtrēṇa||70|| <br />
   −
lelItakaprayogo [1] rasena jAtyAH samAkShikaH paramaH|  
+
lelItakaprayogo [1] rasena jAtyAH samAkShikaH paramaH| <br />
saptadashakuShThaghAtI mAkShikadhAtushca mUtreNa||70||  
+
saptadashakuShThaghAtI mAkShikadhAtushca mUtreNa||70|| <br />
 +
</div></div>
    
''Lelitaka'' (sulphur) when administered with juice of ''jāti'' (''āmalaki'') along with honey is beneficial in 17 types of ''kushtha''. Similarly use of ''makshika'' (copper pyrite) with cows’ urine too is very beneficial. [70]
 
''Lelitaka'' (sulphur) when administered with juice of ''jāti'' (''āmalaki'') along with honey is beneficial in 17 types of ''kushtha''. Similarly use of ''makshika'' (copper pyrite) with cows’ urine too is very beneficial. [70]
 +
<div class="mw-collapsible mw-collapsed">
   −
श्रेष्ठं [२] गन्धकयोगात् सुवर्णमाक्षिकप्रयोगाद्वा|  
+
श्रेष्ठं [२] गन्धकयोगात् सुवर्णमाक्षिकप्रयोगाद्वा| <br />
सर्वव्याधिनिबर्हणमद्यात् कुष्ठी रसं च निगृहीतम्||७१||  
+
सर्वव्याधिनिबर्हणमद्यात् कुष्ठी रसं च निगृहीतम्||७१|| <br />
   −
वज्रशिलाजतुसहितं सहितं वा योगराजेन|  
+
वज्रशिलाजतुसहितं सहितं वा योगराजेन| <br />
सर्वव्याधिप्रशमनमद्यात्कुष्ठी निगृह्य नित्यं च||७२||
+
सर्वव्याधिप्रशमनमद्यात्कुष्ठी निगृह्य नित्यं च||७२||<br />
 +
<div class="mw-collapsible-content">
   −
śrēṣṭhaṁ [2] gandhakayōgāt suvarṇamākṣikaprayōgādvā|  
+
śrēṣṭhaṁ [2] gandhakayōgāt suvarṇamākṣikaprayōgādvā| <br />
sarvavyādhinibarhaṇamadyāt kuṣṭhī rasaṁ ca nigr̥hītam||71||  
+
sarvavyādhinibarhaṇamadyāt kuṣṭhī rasaṁ ca nigr̥hītam||71|| <br />
   −
vajraśilājatusahitaṁ sahitaṁ vā yōgarājēna|  
+
vajraśilājatusahitaṁ sahitaṁ vā yōgarājēna| <br />
sarvavyādhipraśamanamadyātkuṣṭhī nigr̥hya nityaṁ ca||72||
+
sarvavyādhipraśamanamadyātkuṣṭhī nigr̥hya nityaṁ ca||72||<br />
   −
shreShThaM [2] gandhakayogAt suvarNamAkShikaprayogAdvA|  
+
shreShThaM [2] gandhakayogAt suvarNamAkShikaprayogAdvA| <br />
sarvavyAdhinibarhaNamadyAt kuShThI rasaM ca nigRuhItam||71||  
+
sarvavyAdhinibarhaNamadyAt kuShThI rasaM ca nigRuhItam||71|| <br />
   −
vajrashilAjatusahitaM sahitaM vA yogarAjena|  
+
vajrashilAjatusahitaM sahitaM vA yogarAjena| <br />
sarvavyAdhiprashamanamadyAtkuShThI nigRuhya nityaM ca||72||
+
sarvavyAdhiprashamanamadyAtkuShThI nigRuhya nityaM ca||72||<br />
 +
</div></div>
    
''Gandhaka'' (sulphur) and/or ''suvarṇamākṣika'' when used for processing of ''rasa'' (mercury) acts as the best medicine in treatment of all disease especially ''kushtha''.
 
''Gandhaka'' (sulphur) and/or ''suvarṇamākṣika'' when used for processing of ''rasa'' (mercury) acts as the best medicine in treatment of all disease especially ''kushtha''.
Line 1,044: Line 1,198:     
==== ''Madhvasava'' ====
 
==== ''Madhvasava'' ====
 +
<div class="mw-collapsible mw-collapsed">
   −
खदिरसुरदारुसारं श्रपयित्वा तद्रसेन तोयार्थः|  
+
खदिरसुरदारुसारं श्रपयित्वा तद्रसेन तोयार्थः| <br />
क्षौद्रप्रस्थे कार्यः कार्ये ते चाष्टपलिके च||७३||  
+
क्षौद्रप्रस्थे कार्यः कार्ये ते चाष्टपलिके च||७३|| <br />
   −
तत्राश्चूर्णानामष्टपलं प्रक्षिपेत्तथाऽमूनि|  
+
तत्राश्चूर्णानामष्टपलं प्रक्षिपेत्तथाऽमूनि| <br />
त्रिफलैले त्वङ्मरिचं पत्रं कनकं च कर्षांशम्||७४||  
+
त्रिफलैले त्वङ्मरिचं पत्रं कनकं च कर्षांशम्||७४|| <br />
   −
मत्स्यण्डिका मधुसमा तन्मासं जातमायसे भाण्डे|  
+
मत्स्यण्डिका मधुसमा तन्मासं जातमायसे भाण्डे| <br />
मध्वासवमाचरतः कुष्ठकिलासे शमं यातः||७५||  
+
मध्वासवमाचरतः कुष्ठकिलासे शमं यातः||७५|| <br />
   −
इति मध्वासवः
+
इति मध्वासवः <br />
 +
<div class="mw-collapsible-content">
   −
khadirasuradārusāraṁ śrapayitvā tadrasēna tōyārthaḥ|  
+
khadirasuradārusāraṁ śrapayitvā tadrasēna tōyārthaḥ|<br />
kṣaudraprasthē kāryaḥ kāryē tē cāṣṭapalikē ca||73||  
+
kṣaudraprasthē kāryaḥ kāryē tē cāṣṭapalikē ca||73|| <br />
   −
tatrāścūrṇānāmaṣṭapalaṁ prakṣipēttathā'mūni|  
+
tatrāścūrṇānāmaṣṭapalaṁ prakṣipēttathā'mūni| <br />
triphalailē tvaṅmaricaṁ patraṁ kanakaṁ ca karṣāṁśam||74||  
+
triphalailē tvaṅmaricaṁ patraṁ kanakaṁ ca karṣāṁśam||74|| <br />
   −
matsyaṇḍikā madhusamā tanmāsaṁ jātamāyasē bhāṇḍē|  
+
matsyaṇḍikā madhusamā tanmāsaṁ jātamāyasē bhāṇḍē| <br />
madhvāsavamācarataḥ kuṣṭhakilāsē śamaṁ yātaḥ||75||  
+
madhvāsavamācarataḥ kuṣṭhakilāsē śamaṁ yātaḥ||75|| <br />
   −
iti madhvāsavaḥ
+
iti madhvāsavaḥ <br />
   −
khadirasuradArusAraM shrapayitvA tadrasena toyArthaH|  
+
khadirasuradArusAraM shrapayitvA tadrasena toyArthaH| <br />
kShaudraprasthe kAryaH kArye te cAShTapalike ca||73||  
+
kShaudraprasthe kAryaH kArye te cAShTapalike ca||73|| <br />
   −
tatrAshcUrNAnAmaShTapalaM prakShipettathA~amUni|  
+
tatrAshcUrNAnAmaShTapalaM prakShipettathA~amUni| <br />
triphalaile tva~gmaricaM patraM kanakaM ca karShAMsham||74||
+
triphalaile tva~gmaricaM patraM kanakaM ca karShAMsham||74||<br />
 
   
 
   
matsyaNDikA madhusamA tanmAsaM jAtamAyase bhANDe|  
+
matsyaNDikA madhusamA tanmAsaM jAtamAyase bhANDe| <br />
madhvAsavamAcarataH kuShThakilAse shamaM yAtaH||75||  
+
madhvAsavamAcarataH kuShThakilAse shamaM yAtaH||75|| <br />
   −
iti madhvAsavaH
+
iti madhvAsavaH <br />
 +
</div></div>
    
Decoction should be prepared from 8 ''pala'' each of water extract of ''khadira'' and ''devadāru'' to this one ''prastha'' of honey should be added. To this powder (''bhasma / mandura'') of iron in 8 ''pala'' quantity should be added along with ''triphala, ela, tvak, maricha, patra'' and ''kanaka'' (''nagkeshara'') in one ''karsa'' quantity. ''Matsyaṇḍikā'' (sugar) should be added in quantity equal to honey (one ''prastha''). This preparation should be kept in an iron jar for one month. This is called as ''madhvāsava'' and it is administered in ''kushtha'' and ''kilāsa''.[73-75]
 
Decoction should be prepared from 8 ''pala'' each of water extract of ''khadira'' and ''devadāru'' to this one ''prastha'' of honey should be added. To this powder (''bhasma / mandura'') of iron in 8 ''pala'' quantity should be added along with ''triphala, ela, tvak, maricha, patra'' and ''kanaka'' (''nagkeshara'') in one ''karsa'' quantity. ''Matsyaṇḍikā'' (sugar) should be added in quantity equal to honey (one ''prastha''). This preparation should be kept in an iron jar for one month. This is called as ''madhvāsava'' and it is administered in ''kushtha'' and ''kilāsa''.[73-75]
    
==== ''Kanaka bindu arishta'' ====
 
==== ''Kanaka bindu arishta'' ====
 +
<div class="mw-collapsible mw-collapsed">
   −
खदिरकषायद्रोणं कुम्भे घृतभाविते समावाप्य|  
+
खदिरकषायद्रोणं कुम्भे घृतभाविते समावाप्य| <br />
द्रव्याणि चूर्णितानि च षट्पलिकान्यत्र देयानि||७६||  
+
द्रव्याणि चूर्णितानि च षट्पलिकान्यत्र देयानि||७६|| <br />
   −
त्रिफलाव्योषविडङ्गरजनीमुस्ताटरूषकेन्द्रयवाः|  
+
त्रिफलाव्योषविडङ्गरजनीमुस्ताटरूषकेन्द्रयवाः| <br />
सौवर्णी च तथा त्वक् छिन्नरुहा चेति तन्मासम्||७७||  
+
सौवर्णी च तथा त्वक् छिन्नरुहा चेति तन्मासम्||७७|| <br />
   −
निदधीत धान्यमध्ये प्रातः प्रातः पिबेत्ततो युक्त्या|  
+
निदधीत धान्यमध्ये प्रातः प्रातः पिबेत्ततो युक्त्या| <br />
मासेन महाकुष्ठं हन्त्येवाल्पं तु पक्षेण||७८||  
+
मासेन महाकुष्ठं हन्त्येवाल्पं तु पक्षेण||७८|| <br />
   −
अर्शःश्वासभगन्दरकासकिलासप्रमेहशोषांश्च|  
+
अर्शःश्वासभगन्दरकासकिलासप्रमेहशोषांश्च| <br />
ना भवति कनकवर्णः पीत्वाऽरिष्टं कनकबिन्दुम्||७९||  
+
ना भवति कनकवर्णः पीत्वाऽरिष्टं कनकबिन्दुम्||७९|| <br />
   −
इति कनकबिन्द्वरिष्टम्
+
इति कनकबिन्द्वरिष्टम् <br />
कुष्ठेष्वनिलकफकृतेष्वेवं पेयस्तथाऽपि पैत्तेषु|  
+
कुष्ठेष्वनिलकफकृतेष्वेवं पेयस्तथाऽपि पैत्तेषु| <br />
कृतमालक्वाथश्चाप्येष विशेषात् कफकृतेषु||८०||
+
कृतमालक्वाथश्चाप्येष विशेषात् कफकृतेषु||८०||<br />
 +
<div class="mw-collapsible-content">
   −
khadirakaṣāyadrōṇaṁ kumbhē ghr̥tabhāvitē samāvāpya|  
+
khadirakaṣāyadrōṇaṁ kumbhē ghr̥tabhāvitē samāvāpya| <br />
dravyāṇi cūrṇitāni ca ṣaṭpalikānyatra dēyāni||76||  
+
dravyāṇi cūrṇitāni ca ṣaṭpalikānyatra dēyāni||76|| <br />
   −
triphalāvyōṣaviḍaṅgarajanīmustāṭarūṣakēndrayavāḥ|  
+
triphalāvyōṣaviḍaṅgarajanīmustāṭarūṣakēndrayavāḥ| <br />
sauvarṇī ca tathā tvak chinnaruhā cēti tanmāsam||77||  
+
sauvarṇī ca tathā tvak chinnaruhā cēti tanmāsam||77|| <br />
   −
nidadhīta dhānyamadhyē prātaḥ prātaḥ pibēttatō yuktyā|  
+
nidadhīta dhānyamadhyē prātaḥ prātaḥ pibēttatō yuktyā| <br />
māsēna mahākuṣṭhaṁ hantyēvālpaṁ tu pakṣēṇa||78||  
+
māsēna mahākuṣṭhaṁ hantyēvālpaṁ tu pakṣēṇa||78|| <br />
   −
arśaḥśvāsabhagandarakāsakilāsapramēhaśōṣāṁśca|  
+
arśaḥśvāsabhagandarakāsakilāsapramēhaśōṣāṁśca| <br />
nā bhavati kanakavarṇaḥ pītvā'riṣṭaṁ kanakabindum||79||
+
nā bhavati kanakavarṇaḥ pītvā'riṣṭaṁ kanakabindum||79||<br />
 
   
 
   
iti kanakabindvariṣṭam
+
iti kanakabindvariṣṭam <br />
kuṣṭhēṣvanilakaphakr̥tēṣvēvaṁ pēyastathā'pi paittēṣu|  
+
kuṣṭhēṣvanilakaphakr̥tēṣvēvaṁ pēyastathā'pi paittēṣu| <br />
kr̥tamālakvāthaścāpyēṣa viśēṣāt kaphakr̥tēṣu||80||
+
kr̥tamālakvāthaścāpyēṣa viśēṣāt kaphakr̥tēṣu||80||<br />
   −
khadirakaShAyadroNaM kumbhe ghRutabhAvite samAvApya|  
+
khadirakaShAyadroNaM kumbhe ghRutabhAvite samAvApya| <br />
dravyANi cUrNitAni ca ShaTpalikAnyatra deyAni||76||  
+
dravyANi cUrNitAni ca ShaTpalikAnyatra deyAni||76|| <br />
   −
triphalAvyoShaviDa~ggarajanImustATarUShakendrayavAH|  
+
triphalAvyoShaviDa~ggarajanImustATarUShakendrayavAH| <br />
sauvarNI ca tathA tvak chinnaruhA ceti tanmAsam||77||  
+
sauvarNI ca tathA tvak chinnaruhA ceti tanmAsam||77|| <br />
   −
nidadhIta dhAnyamadhye prAtaH prAtaH pibettato yuktyA|  
+
nidadhIta dhAnyamadhye prAtaH prAtaH pibettato yuktyA| <br />
mAsena mahAkuShThaM hantyevAlpaM tu pakSheNa||78||  
+
mAsena mahAkuShThaM hantyevAlpaM tu pakSheNa||78|| <br />
   −
arshaHshvAsabhagandarakAsakilAsapramehashoShAMshca|  
+
arshaHshvAsabhagandarakAsakilAsapramehashoShAMshca| <br />
nA bhavati kanakavarNaH pItvA~ariShTaM kanakabindum||79||  
+
nA bhavati kanakavarNaH pItvA~ariShTaM kanakabindum||79|| <br />
   −
iti kanakabindvariShTam
+
iti kanakabindvariShTam <br />
kuShTheShvanilakaphakRuteShvevaM peyastathA~api paitteShu|  
+
kuShTheShvanilakaphakRuteShvevaM peyastathA~api paitteShu| <br />
kRutamAlakvAthashcApyeSha visheShAt kaphakRuteShu||80||
+
kRutamAlakvAthashcApyeSha visheShAt kaphakRuteShu||80||<br />
 +
</div></div>
    
In ghee smeared jar one ''drona'' of decoction of ''khadira'' should be added. To these 6 ''palas'' each of powdered ''triphala, trikatu, viḍaṅga, haridra, musta, vāsā, indrayava,'' bark of ''sauvarni'' (''dāruharidra''), and ''guduchi'' should be added. The jar should be kept for one month inside a heap of grains. Every morning if this preparation is taken then in one month ''mahakuṣṭha'' gets cured and within 15 days ''ksudrakuṣṭha'' is cured. It is also useful ''arśa, śvāsa, bhagandar, kasa, kilasa, prameha'' and ''shosha''. Skin achieves golden complexion after having ''kanakabindu''. This ends explanation of ''kanakabindvariṣṭa''. It is useful in all ''vātaja, pittaja'' and ''kaphaja kushtha''.  
 
In ghee smeared jar one ''drona'' of decoction of ''khadira'' should be added. To these 6 ''palas'' each of powdered ''triphala, trikatu, viḍaṅga, haridra, musta, vāsā, indrayava,'' bark of ''sauvarni'' (''dāruharidra''), and ''guduchi'' should be added. The jar should be kept for one month inside a heap of grains. Every morning if this preparation is taken then in one month ''mahakuṣṭha'' gets cured and within 15 days ''ksudrakuṣṭha'' is cured. It is also useful ''arśa, śvāsa, bhagandar, kasa, kilasa, prameha'' and ''shosha''. Skin achieves golden complexion after having ''kanakabindu''. This ends explanation of ''kanakabindvariṣṭa''. It is useful in all ''vātaja, pittaja'' and ''kaphaja kushtha''.  
    
Especially in ''kaphaja kuṣṭha, kritmalaka'' decoction should be used in place of ''khadira''.[76-80]
 
Especially in ''kaphaja kuṣṭha, kritmalaka'' decoction should be used in place of ''khadira''.[76-80]
 +
<div class="mw-collapsible mw-collapsed">
   −
त्रिफलासवश्च गौडः सचित्रकः कुष्ठरोगविनिहन्ता|  
+
त्रिफलासवश्च गौडः सचित्रकः कुष्ठरोगविनिहन्ता| <br />
क्रमुकदशमूलदन्तीवराङ्गमधुयोगसंयुक्तः||८१||
+
क्रमुकदशमूलदन्तीवराङ्गमधुयोगसंयुक्तः||८१||<br />
 +
<div class="mw-collapsible-content">
   −
triphalāsavaśca gauḍaḥ sacitrakaḥ kuṣṭharōgavinihantā|  
+
triphalāsavaśca gauḍaḥ sacitrakaḥ kuṣṭharōgavinihantā| <br />
kramukadaśamūladantīvarāṅgamadhuyōgasaṁyuktaḥ||81||
+
kramukadaśamūladantīvarāṅgamadhuyōgasaṁyuktaḥ||81||<br />
   −
triphalAsavashca gauDaH sacitrakaH kuShTharogavinihantA|  
+
triphalAsavashca gauDaH sacitrakaH kuShTharogavinihantA| <br />
kramukadashamUladantIvarA~ggamadhuyogasaMyuktaH||81||
+
kramukadashamUladantIvarA~ggamadhuyogasaMyuktaH||81||<br />
 +
</div></div>
    
''Triphalāsava'' prepared from jaggery along with ''chitraka, kramuka, daśamūla, dantī, varā'' (''triphala'') and honey helps in treating various ''kushtha''.[81]
 
''Triphalāsava'' prepared from jaggery along with ''chitraka, kramuka, daśamūla, dantī, varā'' (''triphala'') and honey helps in treating various ''kushtha''.[81]
    
==== Diet in ''kushtha'' ====
 
==== Diet in ''kushtha'' ====
 +
<div class="mw-collapsible mw-collapsed">
   −
लघूनि चान्नानि हितानि विद्यात् कुष्ठेषु शाकनि च तिक्तकानि|  
+
लघूनि चान्नानि हितानि विद्यात् कुष्ठेषु शाकनि च तिक्तकानि| <br />
भल्लातकैः सत्रिफलैः सनिम्बैर्युक्तानि चान्नानि घृतानि चैव||८२||  
+
भल्लातकैः सत्रिफलैः सनिम्बैर्युक्तानि चान्नानि घृतानि चैव||८२|| <br />
   −
पुराणधान्यान्यथ जाङ्गलानि मांसानि मुद्गाश्च पटोलयुक्ताः|  
+
पुराणधान्यान्यथ जाङ्गलानि मांसानि मुद्गाश्च पटोलयुक्ताः| <br />
शस्ता, न गुर्वम्लपयोदधीनि नानूपमत्स्या न गुडस्तिलाश्च||८३||
+
शस्ता, न गुर्वम्लपयोदधीनि नानूपमत्स्या न गुडस्तिलाश्च||८३||<br />
 +
<div class="mw-collapsible-content">
   −
laghūni cānnāni hitāni vidyāt kuṣṭhēṣu śākani ca tiktakāni|  
+
laghūni cānnāni hitāni vidyāt kuṣṭhēṣu śākani ca tiktakāni| <br />
bhallātakaiḥ satriphalaiḥ sanimbairyuktāni cānnāni ghr̥tāni caiva||82||  
+
bhallātakaiḥ satriphalaiḥ sanimbairyuktāni cānnāni ghr̥tāni caiva||82|| <br />
   −
purāṇadhānyānyatha jāṅgalāni māṁsāni mudgāśca paṭōlayuktāḥ|  
+
purāṇadhānyānyatha jāṅgalāni māṁsāni mudgāśca paṭōlayuktāḥ| <br />
śastā, na gurvamlapayōdadhīni nānūpāmātsyā na guḍastilāśca||83||
+
śastā, na gurvamlapayōdadhīni nānūpāmātsyā na guḍastilāśca||83||<br />
   −
laghUni cAnnAni hitAni vidyAt kuShTheShu shAkani ca tiktakAni|  
+
laghUni cAnnAni hitAni vidyAt kuShTheShu shAkani ca tiktakAni| <br />
bhallAtakaiH satriphalaiH sanimbairyuktAni cAnnAni ghRutAni caiva||82||  
+
bhallAtakaiH satriphalaiH sanimbairyuktAni cAnnAni ghRutAni caiva||82|| <br />
   −
purANadhAnyAnyatha jA~ggalAni mAMsAni mudgAshca paTolayuktAH|  
+
purANadhAnyAnyatha jA~ggalAni mAMsAni mudgAshca paTolayuktAH| <br />
shastA, na gurvamlapayodadhIni nAnUpamatsyA na guDastilAshca||83||
+
shastA, na gurvamlapayodadhIni nAnUpamatsyA na guDastilAshca||83||<br />
 +
</div></div>
    
Easily digestible and wholesome food, green leafy vegetables bitter in  taste, food and ghee prepared by fortifying with ''bhallataka, triphala'' and ''nimba'', one year old cereals, meat of animals inhabiting from arid area, preparations of ''mudga'' and ''patola''.
 
Easily digestible and wholesome food, green leafy vegetables bitter in  taste, food and ghee prepared by fortifying with ''bhallataka, triphala'' and ''nimba'', one year old cereals, meat of animals inhabiting from arid area, preparations of ''mudga'' and ''patola''.
    
Avoid heavy to digest, sour food, milk, curd, meat of animals residing in marshy area, fish, jaggery and sesame. [82-83]
 
Avoid heavy to digest, sour food, milk, curd, meat of animals residing in marshy area, fish, jaggery and sesame. [82-83]
 +
<div class="mw-collapsible mw-collapsed">
   −
एला कुष्ठं दार्वी शतपुष्पा चित्रको विडङ्गश्च|  
+
एला कुष्ठं दार्वी शतपुष्पा चित्रको विडङ्गश्च| <br />
कुष्ठालेपनमिष्टं रसाञ्जनं चाभया चैव||८४||  
+
कुष्ठालेपनमिष्टं रसाञ्जनं चाभया चैव||८४|| <br />
 +
<div class="mw-collapsible-content">
   −
ēlā kuṣṭhaṁ dārvī śatapuṣpā citrakō viḍaṅgaśca|  
+
ēlā kuṣṭhaṁ dārvī śatapuṣpā citrakō viḍaṅgaśca| <br />
kuṣṭhālēpanamiṣṭaṁ rasāñjanaṁ cābhayā caiva||84||  
+
kuṣṭhālēpanamiṣṭaṁ rasāñjanaṁ cābhayā caiva||84|| <br />
   −
elA kuShThaM dArvI shatapuShpA citrako viDa~ggashca|  
+
elA kuShThaM dArvI shatapuShpA citrako viDa~ggashca| <br />
kuShThAlepanamiShTaM rasA~jjanaM cAbhayA caiva||84||  
+
kuShThAlepanamiShTaM rasA~jjanaM cAbhayA caiva||84|| <br />
 +
</div></div>
    
''Ela, kuṣṭha, dārvi, śatapuṣpā, chitraka, viḍaṅga, rasāñjana'' and ''abhaya'' taken together and their paste when applied has a very efficacious role in ''kushtha''.[84]
 
''Ela, kuṣṭha, dārvi, śatapuṣpā, chitraka, viḍaṅga, rasāñjana'' and ''abhaya'' taken together and their paste when applied has a very efficacious role in ''kushtha''.[84]
 +
<div class="mw-collapsible mw-collapsed">
   −
चित्रकमेलां बिम्बीं [१] वृषकं त्रिवृदर्कनागरकम्|  
+
चित्रकमेलां बिम्बीं [१] वृषकं त्रिवृदर्कनागरकम्| <br />
चूर्णीकृतमष्टाहं भावयितव्यं पलाशस्य||८५||  
+
चूर्णीकृतमष्टाहं भावयितव्यं पलाशस्य||८५|| <br />
   −
क्षारेण गवां मूत्रस्रुतेन तेनास्य मण्डलान्याशु|  
+
क्षारेण गवां मूत्रस्रुतेन तेनास्य मण्डलान्याशु| <br />
भिद्यन्ते विलयन्ति च लिप्तान्यर्काभितप्तानि||८६||  
+
भिद्यन्ते विलयन्ति च लिप्तान्यर्काभितप्तानि||८६|| <br />
 +
<div class="mw-collapsible-content">
   −
citrakamēlāṁ bimbīṁ [1] vr̥ṣakaṁ trivr̥darkanāgarakam|  
+
citrakamēlāṁ bimbīṁ [1] vr̥ṣakaṁ trivr̥darkanāgarakam| <br />
cūrṇīkr̥tamaṣṭāhaṁ bhāvayitavyaṁ palāśasya||85||  
+
cūrṇīkr̥tamaṣṭāhaṁ bhāvayitavyaṁ palāśasya||85|| <br />
   −
kṣārēṇa gavāṁ mūtrasrutēna tēnāsya maṇḍalānyāśu|  
+
kṣārēṇa gavāṁ mūtrasrutēna tēnāsya maṇḍalānyāśu| <br />
bhidyantē vilayanti ca liptānyarkābhitaptāni||86||  
+
bhidyantē vilayanti ca liptānyarkābhitaptāni||86|| <br />
   −
citrakamelAM bimbIM [1] vRuShakaM trivRudarkanAgarakam|  
+
citrakamelAM bimbIM [1] vRuShakaM trivRudarkanAgarakam| <br />
cUrNIkRutamaShTAhaM bhAvayitavyaM palAshasya||85||  
+
cUrNIkRutamaShTAhaM bhAvayitavyaM palAshasya||85|| <br />
   −
kShAreNa gavAM mUtrasrutena tenAsya maNDalAnyAshu|  
+
kShAreNa gavAM mUtrasrutena tenAsya maNDalAnyAshu| <br />
bhidyante vilayanti ca liptAnyarkAbhitaptAni||86||  
+
bhidyante vilayanti ca liptAnyarkAbhitaptAni||86|| <br />
 +
</div></div>
    
''Chitraka, ela, bimbi, vr̥ṣaka, trivr̥tā, arka'' and ''shunthi'' should be powdered together and trichurate with ''palāśa kshara'' and fortify it with cows urine for eight days. Application of this paste followed by sun exposure leads to bursting and dissolution of ''maṇḍala''. [85-86]
 
''Chitraka, ela, bimbi, vr̥ṣaka, trivr̥tā, arka'' and ''shunthi'' should be powdered together and trichurate with ''palāśa kshara'' and fortify it with cows urine for eight days. Application of this paste followed by sun exposure leads to bursting and dissolution of ''maṇḍala''. [85-86]
 +
<div class="mw-collapsible mw-collapsed">
   −
मांसी मरिचं लवणं रजनी तगरं सुधा गृहाद्धूमः|  
+
मांसी मरिचं लवणं रजनी तगरं सुधा गृहाद्धूमः| <br />
मूत्रं पित्तं [२] क्षारः पालाशः कुष्ठहा लेपः||८७||  
+
मूत्रं पित्तं [२] क्षारः पालाशः कुष्ठहा लेपः||८७|| <br />
 +
<div class="mw-collapsible-content">
   −
māṁsī maricaṁ lavaṇaṁ rajanī tagaraṁ sudhā gr̥hāddhūmaḥ|  
+
māṁsī maricaṁ lavaṇaṁ rajanī tagaraṁ sudhā gr̥hāddhūmaḥ| <br />
mūtraṁ pittaṁ [2] kṣāraḥ pālāśaḥ kuṣṭhahā lēpaḥ||87||  
+
mūtraṁ pittaṁ [2] kṣāraḥ pālāśaḥ kuṣṭhahā lēpaḥ||87|| <br />
   −
mAMsI maricaM lavaNaM rajanI tagaraM sudhA gRuhAddhUmaH|  
+
mAMsI maricaM lavaNaM rajanI tagaraM sudhA gRuhAddhUmaH| <br />
mUtraM pittaM [2] kShAraH pAlAshaH kuShThahA lepaH||87||  
+
mUtraM pittaM [2] kShAraH pAlAshaH kuShThahA lepaH||87|| <br />
 +
</div></div>
    
''Māṁsī, maricha, lavana, haridra, tagara, sudhā'' and ''gr̥hāddhūma'' paste should be prepared along with cow urine, cow’s bile and ''palasha kshara'' should be applied.[87]
 
''Māṁsī, maricha, lavana, haridra, tagara, sudhā'' and ''gr̥hāddhūma'' paste should be prepared along with cow urine, cow’s bile and ''palasha kshara'' should be applied.[87]
 +
<div class="mw-collapsible mw-collapsed">
   −
त्रपु सीसमयश्चूर्णं मण्डलनुत् फल्गुचित्रकौ बृहती|  
+
त्रपु सीसमयश्चूर्णं मण्डलनुत् फल्गुचित्रकौ बृहती| <br />
गोधारसः सलवणो दारु च मूत्रं च मण्डलनुत्||८८||  
+
गोधारसः सलवणो दारु च मूत्रं च मण्डलनुत्||८८|| <br />
 +
<div class="mw-collapsible-content">
   −
trapu sīsamayaścūrṇaṁ maṇḍalanut phalgucitrakau br̥hatī|  
+
trapu sīsamayaścūrṇaṁ maṇḍalanut phalgucitrakau br̥hatī|<br />
gōdhārasaḥ salavaṇō dāru ca mūtraṁ ca maṇḍalanut||88||  
+
gōdhārasaḥ salavaṇō dāru ca mūtraṁ ca maṇḍalanut||88|| <br />
   −
trapu sIsamayashcUrNaM maNDalanut phalgucitrakau bRuhatI|  
+
trapu sIsamayashcUrNaM maNDalanut phalgucitrakau bRuhatI| <br />
godhArasaH salavaNo dAru ca mUtraM ca maNDalanut||88||  
+
godhArasaH salavaNo dAru ca mUtraM ca maNDalanut||88|| <br />
 +
</div></div>
    
''Trapu'' (tin), ''sīsa'' (lead) and ''ayaś'' (iron) powders when applied treats ''maṇḍala kuṣṭha''. Similarly application of ''phalgu, citraka, br̥hatī, gōdhārasa'' (meat soup of iguana) ''lavana, devdāru'' and cow’s urine is also helpful in ''maṇḍala''. [88]
 
''Trapu'' (tin), ''sīsa'' (lead) and ''ayaś'' (iron) powders when applied treats ''maṇḍala kuṣṭha''. Similarly application of ''phalgu, citraka, br̥hatī, gōdhārasa'' (meat soup of iguana) ''lavana, devdāru'' and cow’s urine is also helpful in ''maṇḍala''. [88]
 +
<div class="mw-collapsible mw-collapsed">
   −
कदलीपलाशपाटलिनिचुलक्षाराम्भसा प्रसन्नेन|  
+
कदलीपलाशपाटलिनिचुलक्षाराम्भसा प्रसन्नेन| <br />
मांसेषु तोयकार्यं कार्यं पिष्टे च किण्वे [३] च||८९||  
+
मांसेषु तोयकार्यं कार्यं पिष्टे च किण्वे [३] च||८९|| <br />
   −
तैर्मेदकः सुजातः किण्वैर्जनितं प्रलेपनं शस्तम्|  
+
तैर्मेदकः सुजातः किण्वैर्जनितं प्रलेपनं शस्तम्| <br />
मण्डलकुष्ठविनाशनमातपसंस्थं कृमिघ्नं च||९०||
+
मण्डलकुष्ठविनाशनमातपसंस्थं कृमिघ्नं च||९०||<br />
 +
<div class="mw-collapsible-content">
 
   
 
   
kadalīpalāśapāṭaliniculakṣārāmbhasā prasannēna|  
+
kadalīpalāśapāṭaliniculakṣārāmbhasā prasannēna| <br />
māṁsēṣu tōyakāryaṁ kāryaṁ piṣṭē ca kiṇvē [3] ca||89||  
+
māṁsēṣu tōyakāryaṁ kāryaṁ piṣṭē ca kiṇvē [3] ca||89|| <br />
   −
tairmēdakaḥ sujātaḥ kiṇvairjanitaṁ pralēpanaṁ śastam|  
+
tairmēdakaḥ sujātaḥ kiṇvairjanitaṁ pralēpanaṁ śastam| <br />
maṇḍalakuṣṭhavināśanamātapasaṁsthaṁ kr̥mighnaṁ ca||90||  
+
maṇḍalakuṣṭhavināśanamātapasaṁsthaṁ kr̥mighnaṁ ca||90|| <br />
   −
kadalIpalAshapATaliniculakShArAmbhasA prasannena|  
+
kadalIpalAshapATaliniculakShArAmbhasA prasannena| <br />
mAMseShu toyakAryaM kAryaM piShTe ca kiNve [3] ca||89||  
+
mAMseShu toyakAryaM kAryaM piShTe ca kiNve [3] ca||89|| <br />
   −
tairmedakaH sujAtaH kiNvairjanitaM pralepanaM shastam|  
+
tairmedakaH sujAtaH kiNvairjanitaM pralepanaM shastam| <br />
maNDalakuShThavinAshanamAtapasaMsthaM kRumighnaM ca||90||  
+
maNDalakuShThavinAshanamAtapasaMsthaM kRumighnaM ca||90|| <br />
 +
</div></div>
    
From ''kshara'' of ''kadalī, palāśa, pātalā'' and ''nichula kshara jala'' (alkaline water) should be prepared which should be well filtered. The same should be added to meat of animals for cleaning of meat, for making paste and for fermentation process. A self fermented (''medaka'') alcoholic formulation should be prepared. After well fermented ''medaka'' prepared the ''kinva'' (fermented paste of drug) should be removed and applied as paste. It is useful in ''maṇḍala kuṣṭha'' and other ''kr̥imi'' infestations.[89-90]
 
From ''kshara'' of ''kadalī, palāśa, pātalā'' and ''nichula kshara jala'' (alkaline water) should be prepared which should be well filtered. The same should be added to meat of animals for cleaning of meat, for making paste and for fermentation process. A self fermented (''medaka'') alcoholic formulation should be prepared. After well fermented ''medaka'' prepared the ''kinva'' (fermented paste of drug) should be removed and applied as paste. It is useful in ''maṇḍala kuṣṭha'' and other ''kr̥imi'' infestations.[89-90]
    
==== ''Siddharthaka snana''( medicinal bath) ====
 
==== ''Siddharthaka snana''( medicinal bath) ====
 +
<div class="mw-collapsible mw-collapsed">
   −
मुस्तं मदनं त्रिफला करञ्ज आरग्वधकलिङ्गयवाः|  
+
मुस्तं मदनं त्रिफला करञ्ज आरग्वधकलिङ्गयवाः| <br />
दार्वी ससप्तपर्णा स्नानं सिद्धार्थकं नाम||९१||  
+
दार्वी ससप्तपर्णा स्नानं सिद्धार्थकं नाम||९१|| <br />
   −
एष कषायो वमनं विरेचनं वर्णकस्तथोद्घर्षः|  
+
एष कषायो वमनं विरेचनं वर्णकस्तथोद्घर्षः| <br />
त्वग्दोषकुष्ठशोफप्रबाधनः पाण्डुरोगघ्नः||९२||  
+
त्वग्दोषकुष्ठशोफप्रबाधनः पाण्डुरोगघ्नः||९२|| <br />
 +
<div class="mw-collapsible-content">
   −
mustaṁ madanaṁ triphalā karañja āragvadhakaliṅgayavāḥ|  
+
mustaṁ madanaṁ triphalā karañja āragvadhakaliṅgayavāḥ| <br />
dārvī sasaptaparṇā snānaṁ siddhārthakaṁ nāma||91||  
+
dārvī sasaptaparṇā snānaṁ siddhārthakaṁ nāma||91|| <br />
   −
ēṣa kaṣāyō vamanaṁ virēcanaṁ varṇakastathōdgharṣaḥ|  
+
ēṣa kaṣāyō vamanaṁ virēcanaṁ varṇakastathōdgharṣaḥ| <br />
tvagdōṣakuṣṭhaśōphaprabādhanaḥ pāṇḍurōgaghnaḥ||92||  
+
tvagdōṣakuṣṭhaśōphaprabādhanaḥ pāṇḍurōgaghnaḥ||92|| <br />
   −
mustaM madanaM triphalA kara~jja Aragvadhakali~ggayavAH|  
+
mustaM madanaM triphalA kara~jja Aragvadhakali~ggayavAH| <br />
dArvI sasaptaparNA snAnaM siddhArthakaM nAma||91||  
+
dArvI sasaptaparNA snAnaM siddhArthakaM nAma||91|| <br />
   −
eSha kaShAyo vamanaM virecanaM varNakastathodgharShaH|  
+
eSha kaShAyo vamanaM virecanaM varNakastathodgharShaH| <br />
tvagdoShakuShThashophaprabAdhanaH pANDurogaghnaH||92||  
+
tvagdoShakuShThashophaprabAdhanaH pANDurogaghnaH||92|| <br />
 +
</div></div>
    
Powder of ''musta, madanphala, triphala, karañja, āragvadha, kaliṅgaka, yava, dārvi, saptaparna'' are boiled in water and used for bath. This preparation is called as ''siddhārthaka snana''.
 
Powder of ''musta, madanphala, triphala, karañja, āragvadha, kaliṅgaka, yava, dārvi, saptaparna'' are boiled in water and used for bath. This preparation is called as ''siddhārthaka snana''.
Line 1,267: Line 1,451:     
==== External applications ====
 
==== External applications ====
 +
<div class="mw-collapsible mw-collapsed">
   −
कुष्ठं करञ्जबीजान्येडगजः कुष्ठसूदनो लेपः|  
+
कुष्ठं करञ्जबीजान्येडगजः कुष्ठसूदनो लेपः| <br />
प्रपुन्नाडबीजसैन्धवरसाञ्जनकपित्थलोध्राश्च||९३||  
+
प्रपुन्नाडबीजसैन्धवरसाञ्जनकपित्थलोध्राश्च||९३|| <br />
   −
श्वेतकरवीरमूलं कुटजकरञ्जयोः फलं त्वचो दार्व्याः|  
+
श्वेतकरवीरमूलं कुटजकरञ्जयोः फलं त्वचो दार्व्याः| <br />
सुमनःप्रवालयुक्तो लेपः कुष्ठापहः सिद्धः||९४||  
+
सुमनःप्रवालयुक्तो लेपः कुष्ठापहः सिद्धः||९४|| <br />
 +
<div class="mw-collapsible-content">
   −
kuṣṭhaṁ karañjabījānyēḍagajaḥ kuṣṭhasūdanō lēpaḥ|  
+
kuṣṭhaṁ karañjabījānyēḍagajaḥ kuṣṭhasūdanō lēpaḥ| <br />
prapunnāḍabījasaindhavarasāñjanakapitthalōdhrāśca||93||  
+
prapunnāḍabījasaindhavarasāñjanakapitthalōdhrāśca||93|| <br />
   −
śvētakaravīramūlaṁ kuṭajakarañjayōḥ phalaṁ tvacō dārvyāḥ|  
+
śvētakaravīramūlaṁ kuṭajakarañjayōḥ phalaṁ tvacō dārvyāḥ| <br />
sumanaḥpravālayuktō lēpaḥ kuṣṭhāpahaḥ siddhaḥ||94||  
+
sumanaḥpravālayuktō lēpaḥ kuṣṭhāpahaḥ siddhaḥ||94|| <br />
   −
kuShThaM kara~jjabIjAnyeDagajaH kuShThasUdano lepaH|  
+
kuShThaM kara~jjabIjAnyeDagajaH kuShThasUdano lepaH| <br />
prapunnADabIjasaindhavarasA~jjanakapitthalodhrAshca||93||  
+
prapunnADabIjasaindhavarasA~jjanakapitthalodhrAshca||93|| <br />
   −
shvetakaravIramUlaM kuTajakara~jjayoH phalaM tvaco dArvyAH|  
+
shvetakaravIramUlaM kuTajakara~jjayoH phalaM tvaco dArvyAH| <br />
sumanaHpravAlayukto lepaH kuShThApahaH siddhaH||94||   
+
sumanaHpravAlayukto lepaH kuShThApahaH siddhaH||94||  <br />
 +
</div></div>
    
''Lepa'' of ''kuṣṭha'' (herb), seeds of ''karañja'' and ''ēḍagaja'' is useful in ''kuṣṭha roga''. Similarly, paste of seeds ''prapunnāḍa, saindhava, rasāñjana, kapittha, lōdhra,'' root of white variety of ''karavīra,'' fruits of ''kuṭaja'' and ''karañja'', bark of ''dāruharidra'' along with tender leaves of ''jati'' is useful in ''kuṣṭha''. [93-94]
 
''Lepa'' of ''kuṣṭha'' (herb), seeds of ''karañja'' and ''ēḍagaja'' is useful in ''kuṣṭha roga''. Similarly, paste of seeds ''prapunnāḍa, saindhava, rasāñjana, kapittha, lōdhra,'' root of white variety of ''karavīra,'' fruits of ''kuṭaja'' and ''karañja'', bark of ''dāruharidra'' along with tender leaves of ''jati'' is useful in ''kuṣṭha''. [93-94]
 +
<div class="mw-collapsible mw-collapsed">
   −
लोध्रस्य धातकीनां वत्सकबीजस्य नक्तमालस्य|  
+
लोध्रस्य धातकीनां वत्सकबीजस्य नक्तमालस्य| <br />
कल्कश्च मालतीनां कुष्ठेषून्मर्दनालेपौ||९५||  
+
कल्कश्च मालतीनां कुष्ठेषून्मर्दनालेपौ||९५|| <br />
 +
<div class="mw-collapsible-content">
   −
lōdhrasya dhātakīnāṁ vatsakabījasya naktamālasya|  
+
lōdhrasya dhātakīnāṁ vatsakabījasya naktamālasya| <br />
kalkaśca mālatīnāṁ kuṣṭhēṣūnmardanālēpau||95||  
+
kalkaśca mālatīnāṁ kuṣṭhēṣūnmardanālēpau||95|| <br />
   −
lodhrasya dhAtakInAM vatsakabIjasya naktamAlasya|  
+
lodhrasya dhAtakInAM vatsakabIjasya naktamAlasya| <br />
kalkashca mAlatInAM kuShTheShUnmardanAlepau||95||  
+
kalkashca mAlatInAM kuShTheShUnmardanAlepau||95|| <br />
 +
</div></div>
    
Paste of ''lōdhra, dhātakī,'' seeds of ''vatsaka'' (''kuṭaja''), ''naktamāla'' and ''malati'' is to be used externally for udvartan and ''lepa''.[95]
 
Paste of ''lōdhra, dhātakī,'' seeds of ''vatsaka'' (''kuṭaja''), ''naktamāla'' and ''malati'' is to be used externally for udvartan and ''lepa''.[95]
 +
<div class="mw-collapsible mw-collapsed">
   −
शैरीषी त्वक् पुष्पं कार्पास्या राजवृक्षपत्राणि|  
+
शैरीषी त्वक् पुष्पं कार्पास्या राजवृक्षपत्राणि| <br />
पिष्टा च काकमाची चतुर्विधः कुष्ठनुल्लेपः||९६||  
+
पिष्टा च काकमाची चतुर्विधः कुष्ठनुल्लेपः||९६|| <br />
   −
इति लेपाः  
+
इति लेपाः <br />
 +
<div class="mw-collapsible-content">
   −
śairīṣī tvak puṣpaṁ kārpāsyā rājavr̥kkārpāsṣapatrāṇi|  
+
śairīṣī tvak puṣpaṁ kārpāsyā rājavr̥kkārpāsṣapatrāṇi| <br />
piṣṭā ca kākamācī caturvidhaḥ kuṣṭhanullēpaḥ||96||  
+
piṣṭā ca kākamācī caturvidhaḥ kuṣṭhanullēpaḥ||96|| <br />
   −
iti lēpāḥ
+
iti lēpāḥ <br />
   −
shairIShI tvak puShpaM kArpAsyA rAjavRukShapatrANi|  
+
shairIShI tvak puShpaM kArpAsyA rAjavRukShapatrANi| <br />
piShTA ca kAkamAcI caturvidhaH kuShThanullepaH||96||  
+
piShTA ca kAkamAcI caturvidhaH kuShThanullepaH||96|| <br />
   −
iti lepAH
+
iti lepAH <br />
 +
</div></div>
    
Paste of bark of ''shirīṣa'' or flowers of kārpās, leaves of ''rājavr̥kksha'' or paste of ''kākamācī'' are 4 different types of ''lepa'' useful in ''kuṣṭha''. [96]
 
Paste of bark of ''shirīṣa'' or flowers of kārpās, leaves of ''rājavr̥kksha'' or paste of ''kākamācī'' are 4 different types of ''lepa'' useful in ''kuṣṭha''. [96]
 +
<div class="mw-collapsible mw-collapsed">
   −
दार्व्या रसाञ्जनस्य च निम्बपटोलस्य खदिरसारस्य|  
+
दार्व्या रसाञ्जनस्य च निम्बपटोलस्य खदिरसारस्य|<br />
आरग्वधवृक्षकयोस्त्रिफलायाः सप्तपर्णस्य||९७||  
+
आरग्वधवृक्षकयोस्त्रिफलायाः सप्तपर्णस्य||९७|| <br />
   −
इति षट् कषाययोगाः कुष्ठघ्नाः सप्तमश्च तिनिशस्य|  
+
इति षट् कषाययोगाः कुष्ठघ्नाः सप्तमश्च तिनिशस्य| <br />
स्नाने पाने च हितास्तथाऽष्टमश्चाश्वमारस्य||९८||  
+
स्नाने पाने च हितास्तथाऽष्टमश्चाश्वमारस्य||९८|| <br />
   −
आलेपनं प्रघर्षणमवचूर्णनमेत एव च कषायाः|  
+
आलेपनं प्रघर्षणमवचूर्णनमेत एव च कषायाः| <br />
तैलघृतपाकयोगे चेष्यन्ते कुष्ठशान्त्यर्थम्||९९||   
+
तैलघृतपाकयोगे चेष्यन्ते कुष्ठशान्त्यर्थम्||९९||  <br />
 +
<div class="mw-collapsible-content">
   −
dārvyā rasāñjanasya ca nimbapaṭōlasya khadirasārasya|  
+
dārvyā rasāñjanasya ca nimbapaṭōlasya khadirasārasya| <br />
āragvadhavr̥kṣakayōstriphalāyāḥ saptaparṇasya||97||  
+
āragvadhavr̥kṣakayōstriphalāyāḥ saptaparṇasya||97|| <br />
   −
iti ṣaṭ kaṣāyayōgāḥ kuṣṭhaghnāḥ saptamaśca tiniśasya|  
+
iti ṣaṭ kaṣāyayōgāḥ kuṣṭhaghnāḥ saptamaśca tiniśasya| <br />
snānē pānē ca hitāstathā'ṣṭamaścāśvamārasya||98||  
+
snānē pānē ca hitāstathā'ṣṭamaścāśvamārasya||98|| <br />
   −
ālēpanaṁ pragharṣaṇamavacūrṇanamēta ēva ca kaṣāyāḥ|  
+
ālēpanaṁ pragharṣaṇamavacūrṇanamēta ēva ca kaṣāyāḥ|<br />
tailaghr̥tapākayōgē cēṣyantē kuṣṭhaśāntyartham||99||
+
tailaghr̥tapākayōgē cēṣyantē kuṣṭhaśāntyartham||99||<br />
   −
dArvyA rasA~jjanasya ca nimbapaTolasya khadirasArasya|  
+
dArvyA rasA~jjanasya ca nimbapaTolasya khadirasArasya| <br />
AragvadhavRukShakayostriphalAyAH saptaparNasya||97||  
+
AragvadhavRukShakayostriphalAyAH saptaparNasya||97|| <br />
   −
iti ShaT kaShAyayogAH kuShThaghnAH saptamashca tinishasya|  
+
iti ShaT kaShAyayogAH kuShThaghnAH saptamashca tinishasya| <br />
snAne pAne ca hitAstathA~aShTamashcAshvamArasya||98||  
+
snAne pAne ca hitAstathA~aShTamashcAshvamArasya||98|| <br />
   −
AlepanaM pragharShaNamavacUrNanameta eva ca kaShAyAH|  
+
AlepanaM pragharShaNamavacUrNanameta eva ca kaShAyAH| <br />
tailaghRutapAkayoge ceShyante kuShThashAntyartham||99||  
+
tailaghRutapAkayoge ceShyante kuShThashAntyartham||99|| <br />
 +
</div></div>
    
Following six decoctions viz.
 
Following six decoctions viz.
Line 1,354: Line 1,550:     
All of the above decoctions should be used for bathing, drinking, in the form of ''lepa'', for scrubbing and for dusting. The same decoctions can be used for fortifying of medicated ghee and oil.[97-99]
 
All of the above decoctions should be used for bathing, drinking, in the form of ''lepa'', for scrubbing and for dusting. The same decoctions can be used for fortifying of medicated ghee and oil.[97-99]
 +
<div class="mw-collapsible mw-collapsed">
   −
त्रिफला निम्बपटोलं मञ्जिष्ठा रोहिणी वचा रजनी|  
+
त्रिफला निम्बपटोलं मञ्जिष्ठा रोहिणी वचा रजनी| <br />
एष कषायोऽभ्यस्तो निहन्ति कफपित्तजं कुष्ठम्||१००||  
+
एष कषायोऽभ्यस्तो निहन्ति कफपित्तजं कुष्ठम्||१००|| <br />
   −
एतैरेव च सर्पिः सिद्धं वातोल्बणं जयति कुष्ठम्|  
+
एतैरेव च सर्पिः सिद्धं वातोल्बणं जयति कुष्ठम्| <br />
एष च कल्पो दिष्टः खदिरासनदारुनिम्बानाम्||१०१||
+
एष च कल्पो दिष्टः खदिरासनदारुनिम्बानाम्||१०१||<br />
 +
<div class="mw-collapsible-content">
   −
triphalā nimbapaṭōlaṁ mañjiṣṭhā rōhiṇī vacā rajanī|  
+
triphalā nimbapaṭōlaṁ mañjiṣṭhā rōhiṇī vacā rajanī| <br />
ēṣa kaṣāyō'bhyastō nihanti kaphapittajaṁ kuṣṭham||100||  
+
ēṣa kaṣāyō'bhyastō nihanti kaphapittajaṁ kuṣṭham||100|| <br />
   −
ētairēva ca sarpiḥ siddhaṁ vātōlbaṇaṁ jayati kuṣṭham|  
+
ētairēva ca sarpiḥ siddhaṁ vātōlbaṇaṁ jayati kuṣṭham| <br />
ēṣa ca kalpō diṣṭaḥ khadirāsanadārunimbānām||101||
+
ēṣa ca kalpō diṣṭaḥ khadirāsanadārunimbānām||101||<br />
   −
triphalA nimbapaTolaM ma~jjiShThA rohiNI vacA rajanI|  
+
triphalA nimbapaTolaM ma~jjiShThA rohiNI vacA rajanI| <br />
eSha kaShAyo~abhyasto nihanti kaphapittajaM kuShTham||100||
+
eSha kaShAyo~abhyasto nihanti kaphapittajaM kuShTham||100||<br />
   −
etaireva ca sarpiH siddhaM vAtolbaNaM jayati kuShTham|  
+
etaireva ca sarpiH siddhaM vAtolbaNaM jayati kuShTham| <br />
eSha ca kalpo diShTaH khadirAsanadArunimbAnAm||101||
+
eSha ca kalpo diShTaH khadirAsanadArunimbAnAm||101||<br />
 +
</div></div>
    
In ''kaphaja-pittaja kuṣṭha, triphala, nimba, paṭōla, mañjiṣṭhā, rōhiṇī, vacā, rajani'' should be regularly taken in the form of decoction. The same medicine, when used to fortify ''ghr̥ita'' helps in curing ''vātaja kuṣṭha''.
 
In ''kaphaja-pittaja kuṣṭha, triphala, nimba, paṭōla, mañjiṣṭhā, rōhiṇī, vacā, rajani'' should be regularly taken in the form of decoction. The same medicine, when used to fortify ''ghr̥ita'' helps in curing ''vātaja kuṣṭha''.
    
''Khadira, asana, devadāru'' and ''nimba'' together when used like above has similar benefits.[100-101]
 
''Khadira, asana, devadāru'' and ''nimba'' together when used like above has similar benefits.[100-101]
 +
<div class="mw-collapsible mw-collapsed">
   −
कुष्ठार्कतुत्थकट्फलमूलकबीजानि रोहिणी कटुका|  
+
कुष्ठार्कतुत्थकट्फलमूलकबीजानि रोहिणी कटुका| <br />
कुटजफलोत्पलमुस्तं बृहतीकरवीरकासीसम्||१०२||  
+
कुटजफलोत्पलमुस्तं बृहतीकरवीरकासीसम्||१०२|| <br />
   −
एडगजनिम्बपाठा दुरालभा चित्रको विडङ्गश्च|  
+
एडगजनिम्बपाठा दुरालभा चित्रको विडङ्गश्च| <br />
तिक्तालाबुकबीजं कम्पिल्लकसर्षपौ वचा दार्वी||१०३||  
+
तिक्तालाबुकबीजं कम्पिल्लकसर्षपौ वचा दार्वी||१०३|| <br />
   −
एतैस्तैलं सिद्धं कुष्ठघ्नं योग एष चालेपः|  
+
एतैस्तैलं सिद्धं कुष्ठघ्नं योग एष चालेपः| <br />
उद्वर्तनं प्रघर्षणमवचूर्णनमेष एवेष्टः||१०४||
+
उद्वर्तनं प्रघर्षणमवचूर्णनमेष एवेष्टः||१०४||<br />
 +
<div class="mw-collapsible-content">
   −
kuṣṭhārkatutthakaṭphalamūlakabījāni rōhiṇī kaṭukā|  
+
kuṣṭhārkatutthakaṭphalamūlakabījāni rōhiṇī kaṭukā| <br />
kuṭajaphalōtpalamustaṁ br̥hatīkaravīrakāsīsam||102||  
+
kuṭajaphalōtpalamustaṁ br̥hatīkaravīrakāsīsam||102|| <br />
   −
ēḍagajanimbapāṭhā durālabhā citrakō viḍaṅgaśca|  
+
ēḍagajanimbapāṭhā durālabhā citrakō viḍaṅgaśca| <br />
tiktālābukabījaṁ kampillakasarṣapau vacā dārvī||103||  
+
tiktālābukabījaṁ kampillakasarṣapau vacā dārvī||103|| <br />
   −
ētaistailaṁ siddhaṁ kuṣṭhaghnaṁ yōga ēṣa cālēpaḥ|  
+
ētaistailaṁ siddhaṁ kuṣṭhaghnaṁ yōga ēṣa cālēpaḥ| <br />
udvartanaṁ pragharṣaṇamavacūrṇanamēṣa ēvēṣṭaḥ||104||
+
udvartanaṁ pragharṣaṇamavacūrṇanamēṣa ēvēṣṭaḥ||104||<br />
   −
kuShThArkatutthakaTphalamUlakabIjAni rohiNI kaTukA|  
+
kuShThArkatutthakaTphalamUlakabIjAni rohiNI kaTukA| <br />
kuTajaphalotpalamustaM bRuhatIkaravIrakAsIsam||102||  
+
kuTajaphalotpalamustaM bRuhatIkaravIrakAsIsam||102|| <br />
   −
eDagajanimbapAThA durAlabhA citrako viDa~ggashca|  
+
eDagajanimbapAThA durAlabhA citrako viDa~ggashca| <br />
tiktAlAbukabIjaM kampillakasarShapau vacA dArvI||103||  
+
tiktAlAbukabIjaM kampillakasarShapau vacA dArvI||103|| <br />
   −
etaistailaM siddhaM kuShThaghnaM yoga eSha cAlepaH|  
+
etaistailaM siddhaM kuShThaghnaM yoga eSha cAlepaH| <br />
udvartanaM pragharShaNamavacUrNanameSha eveShTaH||104||
+
udvartanaM pragharShaNamavacUrNanameSha eveShTaH||104||<br />
 +
</div></div>
    
''Kuṣṭha, arka, tuttha, katphala,'' seeds of ''mūlaka, katukarōhiṇī,'' fruits of ''kuṭaja, utpala, musta, br̥hatī, karavīra, kāsīsa, ēḍagaja, nimba, pāṭhā, durālabhā, citraka, viḍaṅga,'' seeds of ''alābū'' which is bitter in taste, ''kampillaka, sarṣapa, vacā'' and ''dārvī'' when used for preparation of medicated oil helps in reducing ''kuṣṭha''. The same contents may be used for ''lepa, udvartana'', scrubbing and dusting.  [102-104]
 
''Kuṣṭha, arka, tuttha, katphala,'' seeds of ''mūlaka, katukarōhiṇī,'' fruits of ''kuṭaja, utpala, musta, br̥hatī, karavīra, kāsīsa, ēḍagaja, nimba, pāṭhā, durālabhā, citraka, viḍaṅga,'' seeds of ''alābū'' which is bitter in taste, ''kampillaka, sarṣapa, vacā'' and ''dārvī'' when used for preparation of medicated oil helps in reducing ''kuṣṭha''. The same contents may be used for ''lepa, udvartana'', scrubbing and dusting.  [102-104]
    
==== ''Shweta-karaviradya taila'' ====
 
==== ''Shweta-karaviradya taila'' ====
 +
<div class="mw-collapsible mw-collapsed">
   −
श्वेतकरवीरकरसो गोमूत्रं चित्रको विडङ्गश्च|  
+
श्वेतकरवीरकरसो गोमूत्रं चित्रको विडङ्गश्च| <br />
कुष्ठेषु तैलयोगः सिद्धोऽयं सम्मतो भिषजाम्||१०५||  
+
कुष्ठेषु तैलयोगः सिद्धोऽयं सम्मतो भिषजाम्||१०५|| <br />
   −
इति श्वेतकरवीराद्यं तैलम्
+
इति श्वेतकरवीराद्यं तैलम् <br />
 +
<div class="mw-collapsible-content">
   −
śvētakaravīrakarasō gōmūtraṁ citrakō viḍaṅgaśca|  
+
śvētakaravīrakarasō gōmūtraṁ citrakō viḍaṅgaśca| <br />
kuṣṭhēṣu tailayōgaḥ siddhō'yaṁ sammatō bhiṣajām||105||
+
kuṣṭhēṣu tailayōgaḥ siddhō'yaṁ sammatō bhiṣajām||105||<br />
 
   
 
   
iti śvētakaravīrādyaṁ tailam
+
iti śvētakaravīrādyaṁ tailam <br />
   −
shvetakaravIrakaraso gomUtraM citrako viDa~ggashca|  
+
shvetakaravIrakaraso gomUtraM citrako viDa~ggashca| <br />
kuShTheShu tailayogaH siddho~ayaM sammato bhiShajAm||105||  
+
kuShTheShu tailayogaH siddho~ayaM sammato bhiShajAm||105|| <br />
   −
iti shvetakaravIrAdyaM tailam
+
iti shvetakaravIrAdyaM tailam <br />
 +
</div></div>
    
Physicians recommend that, medicated oil prepared with the help of juice of white variety of ''karavīra,'' cows’ urine, ''chitraka'' and ''viḍaṅga'' cures all type of ''kuṣṭha''. This ends the explanation of ''śvēta karavīrādya taila''.[105]
 
Physicians recommend that, medicated oil prepared with the help of juice of white variety of ''karavīra,'' cows’ urine, ''chitraka'' and ''viḍaṅga'' cures all type of ''kuṣṭha''. This ends the explanation of ''śvēta karavīrādya taila''.[105]
    
==== ''Shweta karavira palladi tailam'' ====
 
==== ''Shweta karavira palladi tailam'' ====
 +
<div class="mw-collapsible mw-collapsed">
   −
श्वेतकरवीरपल्लवमूलत्वग्वत्सको विडङ्गश्च|  
+
श्वेतकरवीरपल्लवमूलत्वग्वत्सको विडङ्गश्च| <br />
कुष्ठार्कमूलसर्षपशिग्रुत्वग्रोहिणी कटुका||१०६||  
+
कुष्ठार्कमूलसर्षपशिग्रुत्वग्रोहिणी कटुका||१०६|| <br />
   −
एतैस्तैलं सिद्धं कल्कैः पादांशिकैर्गवां मूत्रम्|  
+
एतैस्तैलं सिद्धं कल्कैः पादांशिकैर्गवां मूत्रम्| <br />
दत्त्वा तैलचतुर्गुणमभ्यङ्गात् कुष्ठकण्डूघ्नम्||१०७||  
+
दत्त्वा तैलचतुर्गुणमभ्यङ्गात् कुष्ठकण्डूघ्नम्||१०७|| <br />
   −
इति श्वेतकरवीरपल्लवाद्यं तैलम्
+
इति श्वेतकरवीरपल्लवाद्यं तैलम् <br />
 +
<div class="mw-collapsible-content">
   −
śvētakaravīrapallavamūlatvagvatsakō viḍaṅgaśca|  
+
śvētakaravīrapallavamūlatvagvatsakō viḍaṅgaśca| <br />
kuṣṭhārkamūlasarṣapaśigrutvagrōhiṇī kaṭukā||106||  
+
kuṣṭhārkamūlasarṣapaśigrutvagrōhiṇī kaṭukā||106|| <br />
   −
ētaistailaṁ siddhaṁ kalkaiḥ pādāṁśikairgavāṁ mūtram|  
+
ētaistailaṁ siddhaṁ kalkaiḥ pādāṁśikairgavāṁ mūtram| <br />
dattvā tailacaturguṇamabhyaṅgāt kuṣṭhakaṇḍūghnam||107||  
+
dattvā tailacaturguṇamabhyaṅgāt kuṣṭhakaṇḍūghnam||107|| <br />
   −
iti śvētakaravīrapallavādyaṁ tailam
+
iti śvētakaravīrapallavādyaṁ tailam <br />
   −
shvetakaravIrapallavamUlatvagvatsako viDa~ggashca|  
+
shvetakaravIrapallavamUlatvagvatsako viDa~ggashca| <br />
kuShThArkamUlasarShapashigrutvagrohiNI kaTukA||106||  
+
kuShThArkamUlasarShapashigrutvagrohiNI kaTukA||106|| <br />
   −
etaistailaM siddhaM kalkaiH pAdAMshikairgavAM mUtram|  
+
etaistailaM siddhaM kalkaiH pAdAMshikairgavAM mUtram| <br />
dattvA tailacaturguNamabhya~ggAt kuShThakaNDUghnam||107||  
+
dattvA tailacaturguNamabhya~ggAt kuShThakaNDUghnam||107|| <br />
   −
iti shvetakaravIrapallavAdyaM tailam
+
iti shvetakaravIrapallavAdyaM tailam <br />
 +
</div></div>
    
Paste of tender leaves of ''śvēta karavīra,'' root and bark of ''vatsaka, viḍaṅga, kuṣṭha,'' root of ''arka, sarṣapa,'' bark of ''śigru, rōhiṇī,'' 1/4th quantity of oil and cows urine in quantity four times that of oil and then ''taila siddhi'' is done then it helps in treating ''kuṣṭha'' and itching. The preparation is known as ''śvēta karavīrapallavādya tailam''.[106-107]
 
Paste of tender leaves of ''śvēta karavīra,'' root and bark of ''vatsaka, viḍaṅga, kuṣṭha,'' root of ''arka, sarṣapa,'' bark of ''śigru, rōhiṇī,'' 1/4th quantity of oil and cows urine in quantity four times that of oil and then ''taila siddhi'' is done then it helps in treating ''kuṣṭha'' and itching. The preparation is known as ''śvēta karavīrapallavādya tailam''.[106-107]
    
==== ''Tikta-ikshwakwadi tailam'' ====
 
==== ''Tikta-ikshwakwadi tailam'' ====
 +
<div class="mw-collapsible mw-collapsed">
   −
तिक्तालाबुकबीजं द्वे तुत्थे रोचना हरिद्रे द्वे|  
+
तिक्तालाबुकबीजं द्वे तुत्थे रोचना हरिद्रे द्वे| <br />
बृहतीफलमेरण्डः सविशालश्चित्रको मूर्वा||१०८||  
+
बृहतीफलमेरण्डः सविशालश्चित्रको मूर्वा||१०८|| <br />
   −
कासीसहिङ्गुशिग्रुत्र्यूषणसुरदारुतुम्बुरुविडङ्गम्|  
+
कासीसहिङ्गुशिग्रुत्र्यूषणसुरदारुतुम्बुरुविडङ्गम्| <br />
लाङ्गालकं कुटजत्वक् कटुकाख्या रोहिणी चैव||१०९||  
+
लाङ्गालकं कुटजत्वक् कटुकाख्या रोहिणी चैव||१०९||<br />
   −
सर्षपतैलं कल्कैरेतैर्मूत्रे चतुर्गुणे साध्यम्|  
+
सर्षपतैलं कल्कैरेतैर्मूत्रे चतुर्गुणे साध्यम्| <br />
कण्डूकुष्ठविनाशनमभ्यङ्गान्मारुतकफहन्तृ||११०||  
+
कण्डूकुष्ठविनाशनमभ्यङ्गान्मारुतकफहन्तृ||११०||<br />
   −
इति तिक्तेक्ष्वाक्वादितैलम्
+
इति तिक्तेक्ष्वाक्वादितैलम् <br />
 +
<div class="mw-collapsible-content">
   −
tiktālābukabījaṁ dvē tutthē rōcanā haridrē dvē|  
+
tiktālābukabījaṁ dvē tutthē rōcanā haridrē dvē| <br />
br̥hatīphalamēraṇḍaḥ saviśālaścitrakō mūrvā||108||  
+
br̥hatīphalamēraṇḍaḥ saviśālaścitrakō mūrvā||108|| <br />
   −
kāsīsahiṅguśigrutryūṣaṇasuradārutumburuviḍaṅgam|  
+
kāsīsahiṅguśigrutryūṣaṇasuradārutumburuviḍaṅgam| <br />
lāṅgālakaṁ kuṭajatvak kaṭukākhyā rōhiṇī caiva||109||  
+
lāṅgālakaṁ kuṭajatvak kaṭukākhyā rōhiṇī caiva||109|| <br />
   −
sarṣapatailaṁ kalkairētairmūtrē caturguṇē sādhyam|  
+
sarṣapatailaṁ kalkairētairmūtrē caturguṇē sādhyam| <br />
kaṇḍūkuṣṭhavināśanamabhyaṅgānmārutakaphahantr̥||110||  
+
kaṇḍūkuṣṭhavināśanamabhyaṅgānmārutakaphahantr̥||110|| <br />
   −
iti tiktēkṣvākvāditailam
+
iti tiktēkṣvākvāditailam <br />
   −
tiktAlAbukabIjaM dve tutthe rocanA haridre dve|  
+
tiktAlAbukabIjaM dve tutthe rocanA haridre dve| <br />
bRuhatIphalameraNDaH savishAlashcitrako mUrvA||108||  
+
bRuhatIphalameraNDaH savishAlashcitrako mUrvA||108|| <br />
   −
kAsIsahi~ggushigrutryUShaNasuradArutumburuviDa~ggam|  
+
kAsIsahi~ggushigrutryUShaNasuradArutumburuviDa~ggam| <br />
lA~ggAlakaM kuTajatvak kaTukAkhyA rohiNI caiva||109||  
+
lA~ggAlakaM kuTajatvak kaTukAkhyA rohiNI caiva||109|| <br />
   −
sarShapatailaM kalkairetairmUtre caturguNe sAdhyam|  
+
sarShapatailaM kalkairetairmUtre caturguNe sAdhyam| <br />
kaNDUkuShThavinAshanamabhya~ggAnmArutakaphahantRu||110||  
+
kaNDUkuShThavinAshanamabhya~ggAnmArutakaphahantRu||110|| <br />
   −
iti tiktekShvAkvAditailam
+
iti tiktekShvAkvAditailam <br />
 +
</div></div>
    
Seeds of bitter variety of ''alābu,'' both varieties of ''tuttha'' (''mayura'' and ''kharparika tuttha'') ''gorōcanā, haridra, dāruharidra,'' fruit of ''br̥hatī, ēraṇḍa, viśāla, citraka, murva, kāsīsa, hiṅgu, śigru, trikatu suradāru, tumburu, viḍaṅga, lāṅgāli,'' bark of ''kuṭaja, katukarōhiṇī'' are pasted together and mustard oil is fortified with above medicines and cow’s urine taken in quantity four times of oil.
 
Seeds of bitter variety of ''alābu,'' both varieties of ''tuttha'' (''mayura'' and ''kharparika tuttha'') ''gorōcanā, haridra, dāruharidra,'' fruit of ''br̥hatī, ēraṇḍa, viśāla, citraka, murva, kāsīsa, hiṅgu, śigru, trikatu suradāru, tumburu, viḍaṅga, lāṅgāli,'' bark of ''kuṭaja, katukarōhiṇī'' are pasted together and mustard oil is fortified with above medicines and cow’s urine taken in quantity four times of oil.
Line 1,493: Line 1,704:     
==== ''Kanakaksheeri tailam'' ====
 
==== ''Kanakaksheeri tailam'' ====
 +
<div class="mw-collapsible mw-collapsed">
   −
कनकक्षीरी शैला भार्गी दन्त्याः फलानि मूलं च|  
+
कनकक्षीरी शैला भार्गी दन्त्याः फलानि मूलं च| <br />
जातीप्रवालसर्षपलशुनविडङ्गं करञ्जत्वक्||१११||  
+
जातीप्रवालसर्षपलशुनविडङ्गं करञ्जत्वक्||१११|| <br />
   −
सप्तच्छदार्कपल्लवमूलत्वङ्निम्बचित्रकास्फोताः|  
+
सप्तच्छदार्कपल्लवमूलत्वङ्निम्बचित्रकास्फोताः| <br />
गुञ्जैरण्डं बृहतीमूलकसुरसार्जकफलानि||११२||  
+
गुञ्जैरण्डं बृहतीमूलकसुरसार्जकफलानि||११२|| <br />
   −
कुष्ठं पाठा मुस्तं तुम्बुरुमूर्वावचाः सषड्ग्रन्थाः [१] |  
+
कुष्ठं पाठा मुस्तं तुम्बुरुमूर्वावचाः सषड्ग्रन्थाः [१] | <br />
एडगजकुटजशिग्रुत्र्यूषणभल्लातकक्षवकाः||११३||  
+
एडगजकुटजशिग्रुत्र्यूषणभल्लातकक्षवकाः||११३|| <br />
   −
हरितालमवाक्पुष्पी तुत्थं कम्पिल्लकोऽमृतासञ्ज्ञः|  
+
हरितालमवाक्पुष्पी तुत्थं कम्पिल्लकोऽमृतासञ्ज्ञः| <br />
सौराष्ट्री कासीसं दार्वीत्वक् सर्जिकालवणम्||११४||  
+
सौराष्ट्री कासीसं दार्वीत्वक् सर्जिकालवणम्||११४|| <br />
   −
कल्कैरेतैस्तैलं करवीरकमूलपल्लवकषाये|  
+
कल्कैरेतैस्तैलं करवीरकमूलपल्लवकषाये| <br />
सार्षपमथवा तैलं गोमूत्रचतुर्गुणं साध्यम्||११५||  
+
सार्षपमथवा तैलं गोमूत्रचतुर्गुणं साध्यम्||११५|| <br />
   −
स्थाप्यं कटुकालाबुनि तत्सिद्धं तेन मण्डलान्याशु|  
+
स्थाप्यं कटुकालाबुनि तत्सिद्धं तेन मण्डलान्याशु| <br />
भिन्द्याद्भिषगभ्यङ्गात्कृमींश्च कण्डूं च विनिहन्यात्||११६||  
+
भिन्द्याद्भिषगभ्यङ्गात्कृमींश्च कण्डूं च विनिहन्यात्||११६|| <br />
   −
इति कनकक्षीरीतैलम्
+
इति कनकक्षीरीतैलम् <br />
 +
<div class="mw-collapsible-content">
   −
kanakakṣīrī śailā bhārgī dantyāḥ phalāni mūlaṁ ca|  
+
kanakakṣīrī śailā bhārgī dantyāḥ phalāni mūlaṁ ca| <br />
jātīpravālasarṣapalaśunaviḍaṅgaṁ karañjatvak||111||  
+
jātīpravālasarṣapalaśunaviḍaṅgaṁ karañjatvak||111|| <br />
   −
saptacchadārkapallavamūlatvaṅnimbacitrakāsphōtāḥ|  
+
saptacchadārkapallavamūlatvaṅnimbacitrakāsphōtāḥ| <br />
guñjairaṇḍaṁ br̥hatīmūlakasurasārjakaphalāni||112||  
+
guñjairaṇḍaṁ br̥hatīmūlakasurasārjakaphalāni||112|| <br />
   −
kuṣṭhaṁ pāṭhā mustaṁ tumburumūrvāvacāḥ saṣaḍgranthāḥ [1] |  
+
kuṣṭhaṁ pāṭhā mustaṁ tumburumūrvāvacāḥ saṣaḍgranthāḥ [1] | <br />
ēḍagajakuṭajaśigrutryūṣaṇabhallātakakṣavakāḥ||113||  
+
ēḍagajakuṭajaśigrutryūṣaṇabhallātakakṣavakāḥ||113|| <br />
   −
haritālamavākpuṣpī tutthaṁ kampillakō'mr̥tāsañjñaḥ|  
+
haritālamavākpuṣpī tutthaṁ kampillakō'mr̥tāsañjñaḥ| <br />
saurāṣṭrī kāsīsaṁ dārvītvak sarjikālavaṇam||114||  
+
saurāṣṭrī kāsīsaṁ dārvītvak sarjikālavaṇam||114|| <br />
   −
kalkairētaistailaṁ karavīrakamūlapallavakaṣāyē|  
+
kalkairētaistailaṁ karavīrakamūlapallavakaṣāyē| <br />
sārṣapāmāthavā tailaṁ gōmūtracaturguṇaṁ sādhyam||115||  
+
sārṣapāmāthavā tailaṁ gōmūtracaturguṇaṁ sādhyam||115||<br />
   −
sthāpyaṁ kaṭukālābuni tatsiddhaṁ tēna maṇḍalānyāśu|  
+
sthāpyaṁ kaṭukālābuni tatsiddhaṁ tēna maṇḍalānyāśu| <br />
bhindyādbhiṣagabhyaṅgātkr̥mīṁśca kaṇḍūṁ ca vinihanyāt||116||  
+
bhindyādbhiṣagabhyaṅgātkr̥mīṁśca kaṇḍūṁ ca vinihanyāt||116|| <br />
   −
iti kanakakṣīrītailam
+
iti kanakakṣīrītailam <br />
   −
kanakakShIrI shailA bhArgI dantyAH phalAni mUlaM ca|  
+
kanakakShIrI shailA bhArgI dantyAH phalAni mUlaM ca| <br />
jAtIpravAlasarShapalashunaviDa~ggaM kara~jjatvak||111||  
+
jAtIpravAlasarShapalashunaviDa~ggaM kara~jjatvak||111|| <br />
   −
saptacchadArkapallavamUlatva~gnimbacitrakAsphotAH|  
+
saptacchadArkapallavamUlatva~gnimbacitrakAsphotAH| <br />
gu~jjairaNDaM bRuhatImUlakasurasArjakaphalAni||112||  
+
gu~jjairaNDaM bRuhatImUlakasurasArjakaphalAni||112|| <br />
   −
kuShThaM pAThA mustaM tumburumUrvAvacAH saShaDgranthAH [1] |  
+
kuShThaM pAThA mustaM tumburumUrvAvacAH saShaDgranthAH [1] | <br />
eDagajakuTajashigrutryUShaNabhallAtakakShavakAH||113||  
+
eDagajakuTajashigrutryUShaNabhallAtakakShavakAH||113|| <br />
   −
haritAlamavAkpuShpI tutthaM kampillako~amRutAsa~jj~jaH|  
+
haritAlamavAkpuShpI tutthaM kampillako~amRutAsa~jj~jaH| <br />
saurAShTrI kAsIsaM dArvItvak sarjikAlavaNam||114||  
+
saurAShTrI kAsIsaM dArvItvak sarjikAlavaNam||114|| <br />
   −
kalkairetaistailaM karavIrakamUlapallavakaShAye|  
+
kalkairetaistailaM karavIrakamUlapallavakaShAye| <br />
sArShapamathavA tailaM gomUtracaturguNaM sAdhyam||115||  
+
sArShapamathavA tailaM gomUtracaturguNaM sAdhyam||115||<br />
   −
sthApyaM kaTukAlAbuni tatsiddhaM tena maNDalAnyAshu|  
+
sthApyaM kaTukAlAbuni tatsiddhaM tena maNDalAnyAshu| <br />
bhindyAdbhiShagabhya~ggAtkRumIMshca kaNDUM ca vinihanyAt||116||  
+
bhindyAdbhiShagabhya~ggAtkRumIMshca kaNDUM ca vinihanyAt||116|| <br />
   −
iti kanakakShIrItailam
+
iti kanakakShIrItailam <br />
 +
</div></div>
    
''Kanakakṣīrī'' (''Kankuṣṭha''), ''śailā'' (''manashila''), ''bhārangi,'' fruits, root and tender leaves of ''dantī, sarṣapa, laśuna, viḍaṅga,'' bark of ''karañja'', ''saptacchadā,'' tender leaves, root and bark of ''arka, nimba, chitraka, āsphōtāḥ, guñja, eraṇḍa,'' root of ''br̥hatī,'' seeds of ''surasā'' and fruits of ''arjaka kuṣṭha, pāṭhā, musta, tumburu, vacā, murva, ṣaḍgranthā, ēḍagaja, kuṭaja, śigru, trikatu, bhallataka, kṣavaka, haritāla, avākpuṣpī'' (''apāmārga''), ''tuttha, kampillaka, amr̥tāsañjña'' (''kharparika tuttha''), ''saurāṣṭrī, kāsīsa,'' bark of ''dārvi, sarjikālavaṇa''. All the above medicines should be pasted and oil should be added (either sesame or mustard oil) along with decoction of root and tender leaves of ''karavira'' and four times of oil, cows urine should be added and the same should be stored in container of ''kaṭukālābu''. It immediately cures ''maṇḍala kuṣṭha'' by ''bhedana'' of ''mandala'' also cures ''kr̥imi'' and itching. This preparation is known as ''kanakakṣīrī taila'' .[111-116]
 
''Kanakakṣīrī'' (''Kankuṣṭha''), ''śailā'' (''manashila''), ''bhārangi,'' fruits, root and tender leaves of ''dantī, sarṣapa, laśuna, viḍaṅga,'' bark of ''karañja'', ''saptacchadā,'' tender leaves, root and bark of ''arka, nimba, chitraka, āsphōtāḥ, guñja, eraṇḍa,'' root of ''br̥hatī,'' seeds of ''surasā'' and fruits of ''arjaka kuṣṭha, pāṭhā, musta, tumburu, vacā, murva, ṣaḍgranthā, ēḍagaja, kuṭaja, śigru, trikatu, bhallataka, kṣavaka, haritāla, avākpuṣpī'' (''apāmārga''), ''tuttha, kampillaka, amr̥tāsañjña'' (''kharparika tuttha''), ''saurāṣṭrī, kāsīsa,'' bark of ''dārvi, sarjikālavaṇa''. All the above medicines should be pasted and oil should be added (either sesame or mustard oil) along with decoction of root and tender leaves of ''karavira'' and four times of oil, cows urine should be added and the same should be stored in container of ''kaṭukālābu''. It immediately cures ''maṇḍala kuṣṭha'' by ''bhedana'' of ''mandala'' also cures ''kr̥imi'' and itching. This preparation is known as ''kanakakṣīrī taila'' .[111-116]
    
==== ''Sidhmahara lepa'' ====
 
==== ''Sidhmahara lepa'' ====
 +
<div class="mw-collapsible mw-collapsed">
   −
कुष्ठं तमालपत्रं मरिचं समनःशिलं सकासीसम्|  
+
कुष्ठं तमालपत्रं मरिचं समनःशिलं सकासीसम्| <br />
तैलेन युक्तमुषितं सप्ताहं भाजने ताम्रे||११७||  
+
तैलेन युक्तमुषितं सप्ताहं भाजने ताम्रे||११७|| <br />
   −
तेनालिप्तं सिध्मं सप्ताहाह्येति [१] तिष्ठतो घर्मे|  
+
तेनालिप्तं सिध्मं सप्ताहाह्येति [१] तिष्ठतो घर्मे| <br />
मासान्नवं किलासं स्नानं मुक्त्वा विशुद्धतनोः||११८||  
+
मासान्नवं किलासं स्नानं मुक्त्वा विशुद्धतनोः||११८|| <br />
   −
इति सिध्मे लेपः
+
इति सिध्मे लेपः <br />
 +
<div class="mw-collapsible-content">
   −
kuṣṭhaṁ tamālapatraṁ maricaṁ samanaḥśilaṁ sakāsīsam|  
+
kuṣṭhaṁ tamālapatraṁ maricaṁ samanaḥśilaṁ sakāsīsam| <br />
tailēna yuktamuṣitaṁ saptāhaṁ bhājanē tāmrē||117||  
+
tailēna yuktamuṣitaṁ saptāhaṁ bhājanē tāmrē||117|| <br />
   −
tēnāliptaṁ sidhmaṁ saptāhāhyēti [1] tiṣṭhatō gharmē|  
+
tēnāliptaṁ sidhmaṁ saptāhāhyēti [1] tiṣṭhatō gharmē| <br />
māsānnavaṁ kilāsaṁ snānaṁ muktvā viśuddhatanōḥ||118||  
+
māsānnavaṁ kilāsaṁ snānaṁ muktvā viśuddhatanōḥ||118|| <br />
   −
iti sidhmē lēpaḥ
+
iti sidhmē lēpaḥ <br />
   −
kuShThaM tamAlapatraM maricaM samanaHshilaM sakAsIsam|  
+
kuShThaM tamAlapatraM maricaM samanaHshilaM sakAsIsam| <br />
tailena yuktamuShitaM saptAhaM bhAjane tAmre||117||  
+
tailena yuktamuShitaM saptAhaM bhAjane tAmre||117|| <br />
   −
tenAliptaM sidhmaM saptAhAhyeti [1] tiShThato gharme|  
+
tenAliptaM sidhmaM saptAhAhyeti [1] tiShThato gharme| <br />
mAsAnnavaM kilAsaM snAnaM muktvA vishuddhatanoH||118||  
+
mAsAnnavaM kilAsaM snAnaM muktvA vishuddhatanoH||118|| <br />
   −
iti sidhme lepaH
+
iti sidhme lepaH <br />
 +
</div></div>
    
The paste of ''kuṣṭha, tamālapatra, maricha, manaḥśila, kāsīsa'' should be mixed with oil and kept for seven days in copper vessel. Application of this oil and exposure to sun helps in curing ''siddhma'' within a week and ''kilāsa'' gets cured within a month provided the patient does not take bath but maintains cleaned body. The preparation is called as ''sidhma lepa''.[117-118]
 
The paste of ''kuṣṭha, tamālapatra, maricha, manaḥśila, kāsīsa'' should be mixed with oil and kept for seven days in copper vessel. Application of this oil and exposure to sun helps in curing ''siddhma'' within a week and ''kilāsa'' gets cured within a month provided the patient does not take bath but maintains cleaned body. The preparation is called as ''sidhma lepa''.[117-118]
 +
<div class="mw-collapsible mw-collapsed">
   −
सर्षपकरञ्जकोषातकीनां तैलान्यथेङ्गुदीनां च|  
+
सर्षपकरञ्जकोषातकीनां तैलान्यथेङ्गुदीनां च| <br />
कुष्ठेषु हितान्याहुस्तैलं यच्चापि खदिरसारस्य||११९||
+
कुष्ठेषु हितान्याहुस्तैलं यच्चापि खदिरसारस्य||११९||<br />
 +
<div class="mw-collapsible-content">
   −
sarṣapakarañjakōṣātakīnāṁ tailānyathēṅgudīnāṁ ca|  
+
sarṣapakarañjakōṣātakīnāṁ tailānyathēṅgudīnāṁ ca| <br />
kuṣṭhēṣu hitānyāhustailaṁ yaccāpi khadirasārasya||119||
+
kuṣṭhēṣu hitānyāhustailaṁ yaccāpi khadirasārasya||119||<br />
   −
sarShapakara~jjakoShAtakInAM tailAnyathe~ggudInAM ca|  
+
sarShapakara~jjakoShAtakInAM tailAnyathe~ggudInAM ca| <br />
kuShTheShu hitAnyAhustailaM yaccApi khadirasArasya||119||
+
kuShTheShu hitAnyAhustailaM yaccApi khadirasArasya||119||<br />
 +
</div></div>
    
Oil extracted from ''sarṣapa, karañja, kōṣātakī,'' and ''ingudi'' when fortified with heartwood of ''khadira'' is useful in ''kuṣṭha''.[119]
 
Oil extracted from ''sarṣapa, karañja, kōṣātakī,'' and ''ingudi'' when fortified with heartwood of ''khadira'' is useful in ''kuṣṭha''.[119]
    
==== ''Vipadikahara ghee'' and ''taila'' ====
 
==== ''Vipadikahara ghee'' and ''taila'' ====
 +
<div class="mw-collapsible mw-collapsed">
   −
जीवन्ती मञ्जिष्ठा दार्वी कम्पिल्लकः पयस्तुत्थम्|  
+
जीवन्ती मञ्जिष्ठा दार्वी कम्पिल्लकः पयस्तुत्थम्| <br />
एष घृततैलपाकः सिद्धः सिद्धे च सर्जरसः||१२०||  
+
एष घृततैलपाकः सिद्धः सिद्धे च सर्जरसः||१२०|| <br />
   −
देयः समधूच्छिष्टो विपादिका तेन शाम्यतेऽभ्यक्ता|  
+
देयः समधूच्छिष्टो विपादिका तेन शाम्यतेऽभ्यक्ता| <br />
चर्मैककुष्ठकिटिमं कुष्ठं शाम्यत्यलसकं च||१२१||  
+
चर्मैककुष्ठकिटिमं कुष्ठं शाम्यत्यलसकं च||१२१|| <br />
   −
इति विपादिकाहरघृततैले
+
इति विपादिकाहरघृततैले <br />
 +
<div class="mw-collapsible-content">
   −
jīvantī mañjiṣṭhā dārvī kampillakaḥ payastuttham|  
+
jīvantī mañjiṣṭhā dārvī kampillakaḥ payastuttham| <br />
ēṣa ghr̥tatailapākaḥ siddhaḥ siddhē ca sarjarasaḥ||120||  
+
ēṣa ghr̥tatailapākaḥ siddhaḥ siddhē ca sarjarasaḥ||120|| <br />
   −
dēyaḥ samadhūcchiṣṭō vipādikā tēna śāmyatē'bhyaktā|  
+
dēyaḥ samadhūcchiṣṭō vipādikā tēna śāmyatē'bhyaktā| <br />
carmaikakuṣṭhakiṭimaṁ kuṣṭhaṁ śāmyatyalasakaṁ ca||121||  
+
carmaikakuṣṭhakiṭimaṁ kuṣṭhaṁ śāmyatyalasakaṁ ca||121|| <br />
   −
iti vipādikāharaghr̥tataile
+
iti vipādikāharaghr̥tataile <br />
   −
jIvantI ma~jjiShThA dArvI kampillakaH payastuttham|  
+
jIvantI ma~jjiShThA dArvI kampillakaH payastuttham| <br />
eSha ghRutatailapAkaH siddhaH siddhe ca sarjarasaH||120||  
+
eSha ghRutatailapAkaH siddhaH siddhe ca sarjarasaH||120|| <br />
   −
deyaH samadhUcchiShTo vipAdikA tena shAmyate~abhyaktA|  
+
deyaH samadhUcchiShTo vipAdikA tena shAmyate~abhyaktA| <br />
carmaikakuShThakiTimaM kuShThaM shAmyatyalasakaM ca||121||  
+
carmaikakuShThakiTimaM kuShThaM shAmyatyalasakaM ca||121|| <br />
   −
iti vipAdikAharaghRutataile|  
+
iti vipAdikAharaghRutataile| <br />
 +
</div></div>
    
With ''jīvantī, mañjiṣṭhā, dārvi, kampillaka, payas'' (milk) and ''tuttha'' should be used to prepare ghee and/or fortify oil. Once ''sneha siddhi lakshana'' are seen ''sarjarasa'' and ''madhūcchiṣṭa'' should be added. Application of the oil cures, ''charmakuṣṭha, ekakuṣṭha, kiṭibha'' and ''alasaka'' type of ''kuṣṭha''. This preparation is called as ''vipādikāhara ghr̥ita'' and ''taila.''[120-121]
 
With ''jīvantī, mañjiṣṭhā, dārvi, kampillaka, payas'' (milk) and ''tuttha'' should be used to prepare ghee and/or fortify oil. Once ''sneha siddhi lakshana'' are seen ''sarjarasa'' and ''madhūcchiṣṭa'' should be added. Application of the oil cures, ''charmakuṣṭha, ekakuṣṭha, kiṭibha'' and ''alasaka'' type of ''kuṣṭha''. This preparation is called as ''vipādikāhara ghr̥ita'' and ''taila.''[120-121]
 +
<div class="mw-collapsible mw-collapsed">
   −
किण्वं [१] वराहरुधिरं पृथ्वीका सैन्धवं च लेपः स्यात्|  
+
किण्वं [१] वराहरुधिरं पृथ्वीका सैन्धवं च लेपः स्यात्| <br />
लेपो योज्यः कुस्तुम्बुरूणि कुष्ठं च मण्डलनुत्||१२२||  
+
लेपो योज्यः कुस्तुम्बुरूणि कुष्ठं च मण्डलनुत्||१२२|| <br />
 +
<div class="mw-collapsible-content">
   −
kiṇvaṁ [1] varāharudhiraṁ pr̥thvīkā saindhavaṁ ca lēpaḥ syāt|  
+
kiṇvaṁ [1] varāharudhiraṁ pr̥thvīkā saindhavaṁ ca lēpaḥ syāt| <br />
lēpō yōjyaḥ kustumburūṇi kuṣṭhaṁ ca maṇḍalanut||122||  
+
lēpō yōjyaḥ kustumburūṇi kuṣṭhaṁ ca maṇḍalanut||122|| <br />
   −
kiNvaM [1] varAharudhiraM pRuthvIkA saindhavaM ca lepaH syAt|  
+
kiNvaM [1] varAharudhiraM pRuthvIkA saindhavaM ca lepaH syAt| <br />
lepo yojyaH kustumburUNi kuShThaM ca maNDalanut||122||  
+
lepo yojyaH kustumburUNi kuShThaM ca maNDalanut||122|| <br />
 +
</div></div>
    
Application of paste of ''kiṇva'' (enzyme used for fermentation), blood of boar, ''pr̥thvīkā'' and ''saindhava'' or ''lepa'' of ''kustumburūṇi'' cures ''maṇḍala'' type of ''kuṣṭha''.[122]
 
Application of paste of ''kiṇva'' (enzyme used for fermentation), blood of boar, ''pr̥thvīkā'' and ''saindhava'' or ''lepa'' of ''kustumburūṇi'' cures ''maṇḍala'' type of ''kuṣṭha''.[122]
 +
<div class="mw-collapsible mw-collapsed">
   −
पूतीकदारुजटिलाः पक्वसुरा क्षौद्रमुद्गपर्ण्यौ च|  
+
पूतीकदारुजटिलाः पक्वसुरा क्षौद्रमुद्गपर्ण्यौ च| <br />
लेपः सकाकनासो मण्डलकुष्ठापहः सिद्धः||१२३||  
+
लेपः सकाकनासो मण्डलकुष्ठापहः सिद्धः||१२३|| <br />
 +
<div class="mw-collapsible-content">
   −
pūtīkadārujaṭilāḥ pakvasurā kṣaudramudgaparṇyau ca|  
+
pūtīkadārujaṭilāḥ pakvasurā kṣaudramudgaparṇyau ca| <br />
lēpaḥ sakākanāsō maṇḍalakuṣṭhāpahaḥ siddhaḥ||123||
+
lēpaḥ sakākanāsō maṇḍalakuṣṭhāpahaḥ siddhaḥ||123||<br />
 
   
 
   
pUtIkadArujaTilAH pakvasurA kShaudramudgaparNyau ca|  
+
pUtIkadArujaTilAH pakvasurA kShaudramudgaparNyau ca| <br />
lepaH sakAkanAso maNDalakuShThApahaH siddhaH||123||  
+
lepaH sakAkanAso maNDalakuShThApahaH siddhaH||123|| <br />
 +
</div></div>
    
Application of ''lepa'' of ''pūtīka, devadāru, jaṭi, pakvasurā, ksaudravalli'' (''guduchi'') ''mudgaparṇi'' and ''kākanāsa'' cures ''maṇḍala kuṣṭha''.[123]
 
Application of ''lepa'' of ''pūtīka, devadāru, jaṭi, pakvasurā, ksaudravalli'' (''guduchi'') ''mudgaparṇi'' and ''kākanāsa'' cures ''maṇḍala kuṣṭha''.[123]
 +
<div class="mw-collapsible mw-collapsed">
   −
चित्रकशोभाञ्जनकौ गुडूच्यपामार्गदेवदारूणि|  
+
चित्रकशोभाञ्जनकौ गुडूच्यपामार्गदेवदारूणि| <br />
खदिरो धवश्च लेपः श्यामा दन्ती द्रवन्ती च||१२४||  
+
खदिरो धवश्च लेपः श्यामा दन्ती द्रवन्ती च||१२४|| <br />
   −
लाक्षारसाञ्जनैलाः पुनर्नवा चेति कुष्ठिनो लेपाः|  
+
लाक्षारसाञ्जनैलाः पुनर्नवा चेति कुष्ठिनो लेपाः| <br />
दधिमण्डयुताः सर्वे देयाः षण्मारुतकफकुष्ठघ्नाः||१२५||  
+
दधिमण्डयुताः सर्वे देयाः षण्मारुतकफकुष्ठघ्नाः||१२५|| <br />
 +
<div class="mw-collapsible-content">
   −
citrakaśōbhāñjanakau guḍūcyapāmārgadēvadārūṇi|  
+
citrakaśōbhāñjanakau guḍūcyapāmārgadēvadārūṇi| <br />
khadirō dhavaśca lēpaḥ śyāmā dantī dravantī ca||124||  
+
khadirō dhavaśca lēpaḥ śyāmā dantī dravantī ca||124|| <br />
   −
lākṣārasāñjanailāḥ punarnavā cēti kuṣṭhinō lēpāḥ|  
+
lākṣārasāñjanailāḥ punarnavā cēti kuṣṭhinō lēpāḥ| <br />
dadhimaṇḍayutāḥ sarvē dēyāḥ ṣaṇmārutakaphakuṣṭhaghnāḥ||125||  
+
dadhimaṇḍayutāḥ sarvē dēyāḥ ṣaṇmārutakaphakuṣṭhaghnāḥ||125|| <br />
   −
citrakashobhA~jjanakau guDUcyapAmArgadevadArUNi|  
+
citrakashobhA~jjanakau guDUcyapAmArgadevadArUNi| <br />
khadiro dhavashca lepaH shyAmA dantI dravantI ca||124||  
+
khadiro dhavashca lepaH shyAmA dantI dravantI ca||124|| <br />
   −
lAkShArasA~jjanailAH punarnavA ceti kuShThino lepAH|  
+
lAkShArasA~jjanailAH punarnavA ceti kuShThino lepAH| <br />
dadhimaNDayutAH sarve deyAH ShaNmArutakaphakuShThaghnAH||125||  
+
dadhimaNDayutAH sarve deyAH ShaNmArutakaphakuShThaghnAH||125|| <br />
 +
</div></div>
    
#Citraka and śōbhāñjana
 
#Citraka and śōbhāñjana
Line 1,671: Line 1,903:     
The above six combinations when mixed separately with ''dadhimaṇḍa'' and applied in the form of ''lepa'' cures ''kuṣṭha'' having predominance of ''vāta'' and ''kapha dosha''.[124-125]
 
The above six combinations when mixed separately with ''dadhimaṇḍa'' and applied in the form of ''lepa'' cures ''kuṣṭha'' having predominance of ''vāta'' and ''kapha dosha''.[124-125]
 +
<div class="mw-collapsible mw-collapsed">
   −
एडगजकुष्ठसैन्धवसौवीरकसर्षपैः कृमिघ्नैश्च|  
+
एडगजकुष्ठसैन्धवसौवीरकसर्षपैः कृमिघ्नैश्च| <br />
कृमिकुष्ठमण्डलाख्यं दद्रूकुष्ठं च शममुपैति||१२६||  
+
कृमिकुष्ठमण्डलाख्यं दद्रूकुष्ठं च शममुपैति||१२६|| <br />
 +
<div class="mw-collapsible-content">
   −
ēḍagajakuṣṭhasaindhavasauvīrakasarṣapaiḥ kr̥mighnaiśca|  
+
ēḍagajakuṣṭhasaindhavasauvīrakasarṣapaiḥ kr̥mighnaiśca| <br />
kr̥mikuṣṭhamaṇḍalākhyaṁ dadrūkuṣṭhaṁ ca śamamupaiti||126||  
+
kr̥mikuṣṭhamaṇḍalākhyaṁ dadrūkuṣṭhaṁ ca śamamupaiti||126|| <br />
   −
eDagajakuShThasaindhavasauvIrakasarShapaiH kRumighnaishca|  
+
eDagajakuShThasaindhavasauvIrakasarShapaiH kRumighnaishca| <br />
kRumikuShThamaNDalAkhyaM dadrUkuShThaM ca shamamupaiti||126||  
+
kRumikuShThamaNDalAkhyaM dadrUkuShThaM ca shamamupaiti||126|| <br />
 +
</div></div>
    
Application of ''ēḍagaja, kuṣṭha, saindhava, sauviraka, sarṣapa'' and ''kr̥mighna'' (''viḍaṅga'') cures ''kr̥mi, maṇḍala'' and ''dadru kuṣṭha''. [126]
 
Application of ''ēḍagaja, kuṣṭha, saindhava, sauviraka, sarṣapa'' and ''kr̥mighna'' (''viḍaṅga'') cures ''kr̥mi, maṇḍala'' and ''dadru kuṣṭha''. [126]
 +
<div class="mw-collapsible mw-collapsed">
   −
एडगजः सर्जरसो मूलकबीजं च सिध्मकुष्ठानाम्|  
+
एडगजः सर्जरसो मूलकबीजं च सिध्मकुष्ठानाम्| <br />
काञ्जिकयुक्तं तु पृथङ्मतमिदमुद्वर्तनं लेपाः||१२७||  
+
काञ्जिकयुक्तं तु पृथङ्मतमिदमुद्वर्तनं लेपाः||१२७|| <br />
 +
<div class="mw-collapsible-content">
   −
ēḍagajaḥ sarjarasō mūlakabījaṁ ca sidhmakuṣṭhānām|  
+
ēḍagajaḥ sarjarasō mūlakabījaṁ ca sidhmakuṣṭhānām| <br />
kāñjikayuktaṁ tu pr̥thaṅmatamidamudvartanaṁ lēpāḥ||127||  
+
kāñjikayuktaṁ tu pr̥thaṅmatamidamudvartanaṁ lēpāḥ||127|| <br />
   −
eDagajaH sarjaraso mUlakabIjaM ca sidhmakuShThAnAm|  
+
eDagajaH sarjaraso mUlakabIjaM ca sidhmakuShThAnAm| <br />
kA~jjikayuktaM tu pRutha~gmatamidamudvartanaM lepAH||127||  
+
kA~jjikayuktaM tu pRutha~gmatamidamudvartanaM lepAH||127|| <br />
 +
</div></div>
    
Application of ''ēḍagaja'' or ''sarjarasa'' or seeds of ''mūlaka'' prepared by adding ''kāñji'' should be used as ''udvartana'' or in the form of ''lepa'' it cures ''sidhma''.[127]
 
Application of ''ēḍagaja'' or ''sarjarasa'' or seeds of ''mūlaka'' prepared by adding ''kāñji'' should be used as ''udvartana'' or in the form of ''lepa'' it cures ''sidhma''.[127]
    
==== Management of ''pitta-kapha'' dominant ''kushtha'' ====
 
==== Management of ''pitta-kapha'' dominant ''kushtha'' ====
 +
<div class="mw-collapsible mw-collapsed">
   −
वासा त्रिफला पाने स्नाने चोद्वर्तने प्रलेपे च|  
+
वासा त्रिफला पाने स्नाने चोद्वर्तने प्रलेपे च| <br />
बृहतीसेव्यपटोलाः ससारिवा रोहिणी चैव||१२८||  
+
बृहतीसेव्यपटोलाः ससारिवा रोहिणी चैव||१२८|| <br />
   −
खदिरावघातककुभरोहीतकलोध्रकुटजधवनिम्बाः|  
+
खदिरावघातककुभरोहीतकलोध्रकुटजधवनिम्बाः| <br />
सप्तच्छदकरवीराः शस्यन्ते स्नानपानेषु||१२९||  
+
सप्तच्छदकरवीराः शस्यन्ते स्नानपानेषु||१२९|| <br />
 +
<div class="mw-collapsible-content">
   −
vāsā triphalā pānē snānē cōdvartanē pralēpē ca|  
+
vāsā triphalā pānē snānē cōdvartanē pralēpē ca| <br />
br̥hatīsēvyapaṭōlāḥ sasārivā rōhiṇī caiva||128||  
+
br̥hatīsēvyapaṭōlāḥ sasārivā rōhiṇī caiva||128|| <br />
   −
khadirāvaghātakakubharōhītakalōdhrakuṭajadhavanimbāḥ|  
+
khadirāvaghātakakubharōhītakalōdhrakuṭajadhavanimbāḥ| <br />
saptacchadakaravīrāḥ śasyantē snānapānēṣu||129||  
+
saptacchadakaravīrāḥ śasyantē snānapānēṣu||129|| <br />
   −
vAsA tiphalA pAne snAne codvartane pralepe ca|  
+
vAsA tiphalA pAne snAne codvartane pralepe ca| <br />
bRuhatIsevyapaTolAH sasArivA rohiNI caiva||128||  
+
bRuhatIsevyapaTolAH sasArivA rohiNI caiva||128|| <br />
   −
khadirAvaghAtakakubharohItakalodhrakuTajadhavanimbAH|  
+
khadirAvaghAtakakubharohItakalodhrakuTajadhavanimbAH| <br />
saptacchadakaravIrAH shasyante snAnapAneShu||129||  
+
saptacchadakaravIrAH shasyante snAnapAneShu||129|| <br />
 +
</div></div>
    
''Vāsā'' and ''triphalā'' may be used internally, for bathing, ''udvartana'' and ''lepa'' along with ''br̥hatī, sēvya, paṭōla, sārivā, rōhiṇī.''
 
''Vāsā'' and ''triphalā'' may be used internally, for bathing, ''udvartana'' and ''lepa'' along with ''br̥hatī, sēvya, paṭōla, sārivā, rōhiṇī.''
    
Similarly ''khadira, avaghāta'' (''karnikākāra''), ''kakubha, rōhītaka, lōdhra, kuṭaja, dhava, nimba, saptacchada'' and ''karavira'' combination is useful for external use, for bathing and internal use. [128-129]
 
Similarly ''khadira, avaghāta'' (''karnikākāra''), ''kakubha, rōhītaka, lōdhra, kuṭaja, dhava, nimba, saptacchada'' and ''karavira'' combination is useful for external use, for bathing and internal use. [128-129]
 +
<div class="mw-collapsible mw-collapsed">
   −
जलवाप्यलोहकेशरपत्रप्लवचन्दनं मृणालानि|  
+
जलवाप्यलोहकेशरपत्रप्लवचन्दनं मृणालानि| <br />
भागोत्तराणि सिद्धं प्रलेपनं पित्तकफकुष्ठे||१३०||  
+
भागोत्तराणि सिद्धं प्रलेपनं पित्तकफकुष्ठे||१३०|| <br />
 +
<div class="mw-collapsible-content">
   −
jalavāpyalōhakēśarapatraplavacāndanaṁ mr̥ṇālāni|  
+
jalavāpyalōhakēśarapatraplavacāndanaṁ mr̥ṇālāni| <br />
bhāgōttarāṇi siddhaṁ pralēpanaṁ pittakaphakuṣṭhē||130||  
+
bhāgōttarāṇi siddhaṁ pralēpanaṁ pittakaphakuṣṭhē||130|| <br />
   −
jalavApyalohakesharapatraplavacandanaM mRuNAlAni|  
+
jalavApyalohakesharapatraplavacandanaM mRuNAlAni| <br />
bhAgottarANi siddhaM pralepanaM pittakaphakuShThe||130||
+
bhAgottarANi siddhaM pralepanaM pittakaphakuShThe||130||<br />
 +
</div></div>
    
Application of water (one part), ''vāpya'' (''kuṣṭha'' herb) (2 part), ''lōha'' (''agaru'') (3 part) ''kēśara'' (4 part), ''patra'' (5 part), ''plava'' or ''kaivartamusta'' (6 part), ''chāndana, mr̥ṇāla'' (8 part) is useful in ''pitta-kapha'' type of ''kuṣṭha''.[130]
 
Application of water (one part), ''vāpya'' (''kuṣṭha'' herb) (2 part), ''lōha'' (''agaru'') (3 part) ''kēśara'' (4 part), ''patra'' (5 part), ''plava'' or ''kaivartamusta'' (6 part), ''chāndana, mr̥ṇāla'' (8 part) is useful in ''pitta-kapha'' type of ''kuṣṭha''.[130]
    
==== Management of ''pitta'' dominant ''kushtha'' ====
 
==== Management of ''pitta'' dominant ''kushtha'' ====
 +
<div class="mw-collapsible mw-collapsed">
   −
यष्ट्याह्वलोध्रपद्मकपटोलपिचुमर्दचन्दनरसाश्च|  
+
यष्ट्याह्वलोध्रपद्मकपटोलपिचुमर्दचन्दनरसाश्च| <br />
स्नाने पाने च हिताः सुशीतलाः पित्तकुष्ठिभ्यः||१३१||  
+
स्नाने पाने च हिताः सुशीतलाः पित्तकुष्ठिभ्यः||१३१||<br />
 +
<div class="mw-collapsible-content">
   −
yaṣṭyāhvalōdhrapadmakapaṭōlapicumardacandanarasāśca|  
+
yaṣṭyāhvalōdhrapadmakapaṭōlapicumardacandanarasāśca| <br />
snānē pānē ca hitāḥ suśītalāḥ pittakuṣṭhibhyaḥ||131||  
+
snānē pānē ca hitāḥ suśītalāḥ pittakuṣṭhibhyaḥ||131|| <br />
   −
yaShTyAhvalodhrapadmakapaTolapicumardacandanarasAshca|  
+
yaShTyAhvalodhrapadmakapaTolapicumardacandanarasAshca| <br />
snAne pAne ca hitAH sushItalAH pittakuShThibhyaH||131||  
+
snAne pAne ca hitAH sushItalAH pittakuShThibhyaH||131|| <br />
 +
</div></div>
    
Decoction of ''yaṣṭyāhva, lōdhra, padmaka, paṭōla, pichumarda'' and ''chandana'' may be used externally for bathing and internal use. It has cooling effect and is beneficial in ''pittaja kuṣṭha''.[131]
 
Decoction of ''yaṣṭyāhva, lōdhra, padmaka, paṭōla, pichumarda'' and ''chandana'' may be used externally for bathing and internal use. It has cooling effect and is beneficial in ''pittaja kuṣṭha''.[131]
 +
<div class="mw-collapsible mw-collapsed">
   −
आलेपनं प्रियङ्गुर्हरेणुका वत्सकस्य च फलानि|  
+
आलेपनं प्रियङ्गुर्हरेणुका वत्सकस्य च फलानि| <br />
सातिविषा च ससेव्या सचन्दना रोहिणी कटुका||१३२||  
+
सातिविषा च ससेव्या सचन्दना रोहिणी कटुका||१३२|| <br />
 +
<div class="mw-collapsible-content">
   −
ālēpanaṁ priyaṅgurharēṇukā vatsakasya ca phalāni|  
+
ālēpanaṁ priyaṅgurharēṇukā vatsakasya ca phalāni| <br />
sātiviṣā ca sasēvyā sacandanā rōhiṇī kaṭukā||132||  
+
sātiviṣā ca sasēvyā sacandanā rōhiṇī kaṭukā||132|| <br />
   −
AlepanaM priya~ggurhareNukA vatsakasya ca phalAni|  
+
AlepanaM priya~ggurhareNukA vatsakasya ca phalAni| <br />
sAtiviShA ca sasevyA sacandanA rohiNI kaTukA||132||  
+
sAtiviShA ca sasevyA sacandanA rohiNI kaTukA||132|| <br />
 +
</div></div>
    
Application of ''priyaṅgu, harēṇuka,'' fruits of ''vatsaka, ativiṣā, sēvyā, chandana'' and ''katu rōhiṇī'' is also useful in ''paittika kuṣṭha''. [132]
 
Application of ''priyaṅgu, harēṇuka,'' fruits of ''vatsaka, ativiṣā, sēvyā, chandana'' and ''katu rōhiṇī'' is also useful in ''paittika kuṣṭha''. [132]
 +
<div class="mw-collapsible mw-collapsed">
   −
तिक्तघृतैर्धौतघृतैरभ्यङ्गो दह्यमानकुष्ठेषु|  
+
तिक्तघृतैर्धौतघृतैरभ्यङ्गो दह्यमानकुष्ठेषु| <br />
तैलैश्चन्दनमधुकप्रपौण्डरीकोत्पलयुतैश्च||१३३||  
+
तैलैश्चन्दनमधुकप्रपौण्डरीकोत्पलयुतैश्च||१३३|| <br />
 +
<div class="mw-collapsible-content">
   −
tiktaghr̥tairdhautaghr̥tairabhyaṅgō dahyamānakuṣṭhēṣu|  
+
tiktaghr̥tairdhautaghr̥tairabhyaṅgō dahyamānakuṣṭhēṣu| <br />
tailaiścandanamadhukaprapauṇḍarīkōtpalayutaiśca||133||  
+
tailaiścandanamadhukaprapauṇḍarīkōtpalayutaiśca||133|| <br />
   −
tiktaghRutairdhautaghRutairabhya~ggo dahyamAnakuShTheShu|  
+
tiktaghRutairdhautaghRutairabhya~ggo dahyamAnakuShTheShu| <br />
tailaishcandanamadhukaprapauNDarIkotpalayutaishca||133||  
+
tailaishcandanamadhukaprapauNDarIkotpalayutaishca||133|| <br />
 +
</div></div>
    
Massaging with ''tiktaghr̥ta'' and ''dhautaghr̥ta'' helps in reducing burning sensation in ''kuṣṭha''. Similarly medicated oil prepared from ''chandana, madhuka, prapauṇḍarīka'' and ''utpala'' also has similar effect. [133]
 
Massaging with ''tiktaghr̥ta'' and ''dhautaghr̥ta'' helps in reducing burning sensation in ''kuṣṭha''. Similarly medicated oil prepared from ''chandana, madhuka, prapauṇḍarīka'' and ''utpala'' also has similar effect. [133]
 +
<div class="mw-collapsible mw-collapsed">
   −
क्लेदे प्रपतति चाङ्गे दाहे विस्फोटके सचर्मदले|  
+
क्लेदे प्रपतति चाङ्गे दाहे विस्फोटके सचर्मदले| <br />
शीताः प्रदेहसेका व्यधो विरेको घृतं तिक्तम्||१३४||
+
शीताः प्रदेहसेका व्यधो विरेको घृतं तिक्तम्||१३४||<br />
 +
<div class="mw-collapsible-content">
   −
klēdē prapatati cāṅgē dāhē visphōṭakē sacarmadalē|  
+
klēdē prapatati cāṅgē dāhē visphōṭakē sacarmadalē| <br />
śītāḥ pradēhasēkā vyadhō virēkō ghr̥taṁ tiktam||134||
+
śītāḥ pradēhasēkā vyadhō virēkō ghr̥taṁ tiktam||134||<br />
   −
klede prapatati cA~gge dAhe visphoTake sacarmadale|  
+
klede prapatati cA~gge dAhe visphoTake sacarmadale| <br />
shItAH pradehasekA vyadho vireko ghRutaM tiktam||134||
+
shItAH pradehasekA vyadho vireko ghRutaM tiktam||134||<br />
 +
</div></div>
    
If there is excessive secretions from skin lesion, sloughing of body parts, burning sensation, eruptions and exfoliation of skin then ''shitā pradēha'' (application of ''lepa'' with ''shitā dravya''), ''sēkā, virēchana'' and use of ''tikta ghr̥ita'' should be done.[134]
 
If there is excessive secretions from skin lesion, sloughing of body parts, burning sensation, eruptions and exfoliation of skin then ''shitā pradēha'' (application of ''lepa'' with ''shitā dravya''), ''sēkā, virēchana'' and use of ''tikta ghr̥ita'' should be done.[134]
 +
<div class="mw-collapsible mw-collapsed">
   −
खदिरघृतं निम्बघृतं दार्वीघृतमुत्तमं पटोलघृतम्|  
+
खदिरघृतं निम्बघृतं दार्वीघृतमुत्तमं पटोलघृतम्| <br />
कुष्ठेषु रक्तपित्तप्रबलेषु भिषग्जितं सिद्धम्||१३५||
+
कुष्ठेषु रक्तपित्तप्रबलेषु भिषग्जितं सिद्धम्||१३५||<br />
 +
<div class="mw-collapsible-content">
   −
khadiraghr̥taṁ nimbaghr̥taṁ dārvīghr̥tamuttamaṁ paṭōlaghr̥tam|  
+
khadiraghr̥taṁ nimbaghr̥taṁ dārvīghr̥tamuttamaṁ paṭōlaghr̥tam| <br />
kuṣṭhēṣu raktapittaprabalēṣu bhiṣagjitaṁ siddham||135||
+
kuṣṭhēṣu raktapittaprabalēṣu bhiṣagjitaṁ siddham||135||<br />
   −
khadiraghRutaM nimbaghRutaM dArvIghRutamuttamaM paTolaghRutam|  
+
khadiraghRutaM nimbaghRutaM dArvIghRutamuttamaM paTolaghRutam| <br />
kuShTheShu raktapittaprabaleShu bhiShagjitaM siddham||135||
+
kuShTheShu raktapittaprabaleShu bhiShagjitaM siddham||135||<br />
 +
</div></div>
    
''Khandiraghr̥ta, nimbaghr̥ta, dārvighr̥ta'' and ''paṭōlaghr̥ta'' are among the best to be used in ''rakta'' and ''pitta pradhana kuṣṭha''.[135]
 
''Khandiraghr̥ta, nimbaghr̥ta, dārvighr̥ta'' and ''paṭōlaghr̥ta'' are among the best to be used in ''rakta'' and ''pitta pradhana kuṣṭha''.[135]
 +
<div class="mw-collapsible mw-collapsed">
   −
त्रिफलात्वचोऽर्धपलिकाः पटोलपत्रं च कार्षिकाः शेषाः|  
+
त्रिफलात्वचोऽर्धपलिकाः पटोलपत्रं च कार्षिकाः शेषाः| <br />
कटुरोहिणी सनिम्बा यष्ट्याह्वा त्रायमाणा च||१३६||  
+
कटुरोहिणी सनिम्बा यष्ट्याह्वा त्रायमाणा च||१३६|| <br />
   −
एष कषायः साध्यो दत्त्वा द्विपलं मसूरविदलानाम्|  
+
एष कषायः साध्यो दत्त्वा द्विपलं मसूरविदलानाम्| <br />
सलिलाढकेऽष्टभागे शेषे पूतो रसो ग्राह्यः||१३७||  
+
सलिलाढकेऽष्टभागे शेषे पूतो रसो ग्राह्यः||१३७|| <br />
   −
ते च [१] कषायेऽष्टपले चतुष्पलं सर्पिषश्च पक्तव्यम्|  
+
ते च [१] कषायेऽष्टपले चतुष्पलं सर्पिषश्च पक्तव्यम्| <br />
यावत्स्यादष्टपलं शेषं पेयं ततः कोष्णम्||१३८||  
+
यावत्स्यादष्टपलं शेषं पेयं ततः कोष्णम्||१३८|| <br />
   −
तद्वातपित्तकुष्ठं वीसर्पं वातशोणितं प्रबलम्|  
+
तद्वातपित्तकुष्ठं वीसर्पं वातशोणितं प्रबलम्| <br />
ज्वरदाहगुल्मविद्रधिविभ्रमविस्फोटकान् हन्ति||१३९||
+
ज्वरदाहगुल्मविद्रधिविभ्रमविस्फोटकान् हन्ति||१३९||<br />
 +
<div class="mw-collapsible-content">
   −
triphalātvacō'rdhapalikāḥ paṭōlapatraṁ ca kārṣikāḥ śēṣāḥ|  
+
triphalātvacō'rdhapalikāḥ paṭōlapatraṁ ca kārṣikāḥ śēṣāḥ| <br />
kaṭurōhiṇī sanimbā yaṣṭyāhvā trāyamāṇā ca||136||  
+
kaṭurōhiṇī sanimbā yaṣṭyāhvā trāyamāṇā ca||136|| <br />
   −
ēṣa kaṣāyaḥ sādhyō dattvā dvipalaṁ masūravidalānām|  
+
ēṣa kaṣāyaḥ sādhyō dattvā dvipalaṁ masūravidalānām| <br />
salilāḍhakē'ṣṭabhāgē śēṣē pūtō rasō grāhyaḥ||137||  
+
salilāḍhakē'ṣṭabhāgē śēṣē pūtō rasō grāhyaḥ||137|| <br />
   −
tē ca [1] kaṣāyē'ṣṭapalē catuṣpalaṁ sarpiṣaśca paktavyam|  
+
tē ca [1] kaṣāyē'ṣṭapalē catuṣpalaṁ sarpiṣaśca paktavyam| <br />
yāvatsyādaṣṭapalaṁ śēṣaṁ pēyaṁ tataḥ kōṣṇam||138||  
+
yāvatsyādaṣṭapalaṁ śēṣaṁ pēyaṁ tataḥ kōṣṇam||138|| <br />
   −
tadvātapittakuṣṭhaṁ vīsarpaṁ vātaśōṇitaṁ prabalam|  
+
tadvātapittakuṣṭhaṁ vīsarpaṁ vātaśōṇitaṁ prabalam| <br />
jvaradāhagulmavidradhivibhramavisphōṭakān hanti||139||
+
jvaradāhagulmavidradhivibhramavisphōṭakān hanti||139||<br />
   −
triphalAtvaco~ardhapalikAH paTolapatraM ca kArShikAH sheShAH|  
+
triphalAtvaco~ardhapalikAH paTolapatraM ca kArShikAH sheShAH| <br />
kaTurohiNI sanimbA yaShTyAhvA trAyamANA ca||136||  
+
kaTurohiNI sanimbA yaShTyAhvA trAyamANA ca||136|| <br />
   −
eSha kaShAyaH sAdhyo dattvA dvipalaM masUravidalAnAm|  
+
eSha kaShAyaH sAdhyo dattvA dvipalaM masUravidalAnAm| <br />
salilADhake~aShTabhAge sheShe pUto raso grAhyaH||137||  
+
salilADhake~aShTabhAge sheShe pUto raso grAhyaH||137|| <br />
   −
te ca [1] kaShAye~aShTapale catuShpalaM sarpiShashca paktavyam|  
+
te ca [1] kaShAye~aShTapale catuShpalaM sarpiShashca paktavyam| <br />
yAvatsyAdaShTapalaM sheShaM peyaM tataH koShNam||138||  
+
yAvatsyAdaShTapalaM sheShaM peyaM tataH koShNam||138|| <br />
   −
tadvAtapittakuShThaM vIsarpaM vAtashoNitaM prabalam|  
+
tadvAtapittakuShThaM vIsarpaM vAtashoNitaM prabalam| <br />
jvaradAhagulmavidradhivibhramavisphoTakAn hanti||139||
+
jvaradAhagulmavidradhivibhramavisphoTakAn hanti||139||<br />
 +
</div></div>
    
''Triphala'' fruit pulp in quantity of ½ ''pala'' each, ''paṭōla patra'' ½ ''pala'' quantity, one ''karsa'' each of ''katurōhiṇī, nimba, yaṣṭyāhva'' and ''trāyamāṇa'' and two ''pala'' of dehusked seeds of ''masūra'' which should be boiled in one ''āḍhaka'' of water and reduced to 1/8th. The decoction should be filtered and to this eight ''pala'' of decoction, four ''pala'' of ghee should be added and cooked till 8 ''palas'' remain and this medicated ghee should be administered lukewarm. It is useful in ''vāta pitta kuṣṭha, visarpa, vātarakta, jwara, daha, gulma, vidradhi,'' giddiness and ''visphōṭaka''. [136-139]
 
''Triphala'' fruit pulp in quantity of ½ ''pala'' each, ''paṭōla patra'' ½ ''pala'' quantity, one ''karsa'' each of ''katurōhiṇī, nimba, yaṣṭyāhva'' and ''trāyamāṇa'' and two ''pala'' of dehusked seeds of ''masūra'' which should be boiled in one ''āḍhaka'' of water and reduced to 1/8th. The decoction should be filtered and to this eight ''pala'' of decoction, four ''pala'' of ghee should be added and cooked till 8 ''palas'' remain and this medicated ghee should be administered lukewarm. It is useful in ''vāta pitta kuṣṭha, visarpa, vātarakta, jwara, daha, gulma, vidradhi,'' giddiness and ''visphōṭaka''. [136-139]
    
==== ''Tikta shatpala'' ghee ====
 
==== ''Tikta shatpala'' ghee ====
 +
<div class="mw-collapsible mw-collapsed">
   −
निम्बपटोलं दार्वीं दुरालभां तिक्तरोहिणीं त्रिफलाम्|  
+
निम्बपटोलं दार्वीं दुरालभां तिक्तरोहिणीं त्रिफलाम्| <br />
कुर्यादर्धदलांशं पर्पटकं त्रायमाणां च||१४०||  
+
कुर्यादर्धदलांशं पर्पटकं त्रायमाणां च||१४०|| <br />
   −
सलिलाढकसिद्धानां रसेऽष्टभागस्थिते क्षिपेत् पूते|  
+
सलिलाढकसिद्धानां रसेऽष्टभागस्थिते क्षिपेत् पूते| <br />
चन्दनकिराततिक्तकमागधिकास्त्रायमाणां च||१४१||  
+
चन्दनकिराततिक्तकमागधिकास्त्रायमाणां च||१४१|| <br />
   −
मुस्तं वत्सकबीजं कल्कीकृत्यार्धकार्षिकान् भागान्|  
+
मुस्तं वत्सकबीजं कल्कीकृत्यार्धकार्षिकान् भागान्| <br />
नवसर्पिषश्च षट्पलमेतत्सिद्धं [३] घृतं पेयम्||१४२||  
+
नवसर्पिषश्च षट्पलमेतत्सिद्धं [३] घृतं पेयम्||१४२|| <br />
   −
कुष्ठज्वरगुल्मार्शोग्रहणीपाण्ड्वामयश्वयथुहारि|  
+
कुष्ठज्वरगुल्मार्शोग्रहणीपाण्ड्वामयश्वयथुहारि| <br />
पामाविसर्पपिडकाकण्डूमदगण्डनुत्सिद्धम्||१४३||  
+
पामाविसर्पपिडकाकण्डूमदगण्डनुत्सिद्धम्||१४३|| <br />
   −
इति तिक्तषट्पलकं घृतम्
+
इति तिक्तषट्पलकं घृतम् <br />
 +
<div class="mw-collapsible-content">
   −
nimbapaṭōlaṁ dārvīṁ durālabhāṁ tiktarōhiṇīṁ triphalām|  
+
nimbapaṭōlaṁ dārvīṁ durālabhāṁ tiktarōhiṇīṁ triphalām| <br />
kuryādardhadalāṁśaṁ parpaṭakaṁ trāyamāṇāṁ ca||140||  
+
kuryādardhadalāṁśaṁ parpaṭakaṁ trāyamāṇāṁ ca||140|| <br />
   −
salilāḍhakasiddhānāṁ rasē'ṣṭabhāgasthitē kṣipēt pūtē|  
+
salilāḍhakasiddhānāṁ rasē'ṣṭabhāgasthitē kṣipēt pūtē| <br />
candanakirātatiktakamāgadhikāstrāyamāṇāṁ ca||141||  
+
candanakirātatiktakamāgadhikāstrāyamāṇāṁ ca||141|| <br />
   −
mustaṁ vatsakabījaṁ kalkīkr̥tyārdhakārṣikān bhāgān|  
+
mustaṁ vatsakabījaṁ kalkīkr̥tyārdhakārṣikān bhāgān| <br />
navasarpiṣaśca ṣaṭpalamētatsiddhaṁ [3] ghr̥taṁ pēyam||142||  
+
navasarpiṣaśca ṣaṭpalamētatsiddhaṁ [3] ghr̥taṁ pēyam||142|| <br />
   −
kuṣṭhajvaragulmārśōgrahaṇīpāṇḍvāmayaśvayathuhāri|  
+
kuṣṭhajvaragulmārśōgrahaṇīpāṇḍvāmayaśvayathuhāri| <br />
pāmāvisarpapiḍakākaṇḍūmadagaṇḍanutsiddham||143||  
+
pāmāvisarpapiḍakākaṇḍūmadagaṇḍanutsiddham||143|| <br />
   −
iti tiktaṣaṭpalakaṁ ghr̥tam
+
iti tiktaṣaṭpalakaṁ ghr̥tam <br />
   −
nimbapaTolaM dArvIM durAlabhAM tiktarohiNIM triphalAm|  
+
nimbapaTolaM dArvIM durAlabhAM tiktarohiNIM triphalAm| <br />
kuryAdardhadalAMshaM parpaTakaM trAyamANAM ca||140||  
+
kuryAdardhadalAMshaM parpaTakaM trAyamANAM ca||140|| <br />
   −
salilADhakasiddhAnAM rase~aShTabhAgasthite kShipet pUte|  
+
salilADhakasiddhAnAM rase~aShTabhAgasthite kShipet pUte| <br />
candanakirAtatiktakamAgadhikAstrAyamANAM ca||141||  
+
candanakirAtatiktakamAgadhikAstrAyamANAM ca||141|| <br />
   −
mustaM vatsakabIjaM kalkIkRutyArdhakArShikAn bhAgAn|  
+
mustaM vatsakabIjaM kalkIkRutyArdhakArShikAn bhAgAn| <br />
navasarpiShashca ShaTpalametatsiddhaM [3] ghRutaM peyam||142||  
+
navasarpiShashca ShaTpalametatsiddhaM [3] ghRutaM peyam||142|| <br />
   −
kuShThajvaragulmArshograhaNIpANDvAmayashvayathuhAri|  
+
kuShThajvaragulmArshograhaNIpANDvAmayashvayathuhAri| <br />
pAmAvisarpapiDakAkaNDUmadagaNDanutsiddham||143||  
+
pAmAvisarpapiDakAkaNDUmadagaNDanutsiddham||143|| <br />
   −
iti tiktaShaTpalakaM ghRutam
+
iti tiktaShaTpalakaM ghRutam <br />
 +
</div></div>
    
''Nimba, paṭōla, dārvi, duralabha, tiktarōhiṇī, triphala, parpaṭaka'' and ''trāyamāṇa'' are taken in half ''pala'' quantity and boiled with water in quantity of one ''āḍhaka'' and reduced to 1/8th. The decoction should be filtered and to it paste of ''chandana, kirātatiktaka, pippali, trāyamāṇa, musta,'' seeds of ''vatsaka'' in quantity of half ''karsa'' should be added along with 6 ''palas'' of ''ghr̥ita'' and ''sneha siddhi'' should be carried out. This ''tiktaṣaṭpala ghr̥ita'' is useful in ''kuṣṭha, jwara, gulma, arśa, grahani, pāṇḍu, śvayathu, pāmā, visarpa, piḍakā, kaṇḍū, mada'' and ''galagaṇḍa''. [140-143]
 
''Nimba, paṭōla, dārvi, duralabha, tiktarōhiṇī, triphala, parpaṭaka'' and ''trāyamāṇa'' are taken in half ''pala'' quantity and boiled with water in quantity of one ''āḍhaka'' and reduced to 1/8th. The decoction should be filtered and to it paste of ''chandana, kirātatiktaka, pippali, trāyamāṇa, musta,'' seeds of ''vatsaka'' in quantity of half ''karsa'' should be added along with 6 ''palas'' of ''ghr̥ita'' and ''sneha siddhi'' should be carried out. This ''tiktaṣaṭpala ghr̥ita'' is useful in ''kuṣṭha, jwara, gulma, arśa, grahani, pāṇḍu, śvayathu, pāmā, visarpa, piḍakā, kaṇḍū, mada'' and ''galagaṇḍa''. [140-143]
    
==== ''Mahatiktaka'' ghee ====
 
==== ''Mahatiktaka'' ghee ====
 +
<div class="mw-collapsible mw-collapsed">
   −
सप्तच्छदं प्रतिविषां शम्पाकं तिक्तरोहिणीं पाठाम्|  
+
सप्तच्छदं प्रतिविषां शम्पाकं तिक्तरोहिणीं पाठाम्| <br />
मुस्तमुशीरं त्रिफलां पटोलपिचुमर्दपर्पटकम्||१४४||  
+
मुस्तमुशीरं त्रिफलां पटोलपिचुमर्दपर्पटकम्||१४४|| <br />
   −
धन्वयवासं चन्दनमुपकुल्यां पद्मकं हरिद्रे द्वे|  
+
धन्वयवासं चन्दनमुपकुल्यां पद्मकं हरिद्रे द्वे| <br />
षड्ग्रन्थां सविशालां शतावरीं सारिवे चोभे||१४५||  
+
षड्ग्रन्थां सविशालां शतावरीं सारिवे चोभे||१४५|| <br />
   −
वत्सकबीजं यासं [४] मूर्वाममृतां किराततिक्तं च|  
+
वत्सकबीजं यासं [४] मूर्वाममृतां किराततिक्तं च| <br />
कल्कान् कुर्यान्मतिमान्यष्ट्याह्वं त्रायमाणां च||१४६||  
+
कल्कान् कुर्यान्मतिमान्यष्ट्याह्वं त्रायमाणां च||१४६|| <br />
   −
कल्कश्चातुर्भागो [५] जलमष्टगुणं रसोऽमृतफलानाम्|  
+
कल्कश्चातुर्भागो [५] जलमष्टगुणं रसोऽमृतफलानाम्| <br />
द्विगुणो घृतात्प्रदेयस्तत्सर्पिः पाययेत्सिद्धम्||१४७||  
+
द्विगुणो घृतात्प्रदेयस्तत्सर्पिः पाययेत्सिद्धम्||१४७|| <br />
   −
कुष्ठानि रक्तपित्तप्रबलान्यर्शांसि रक्तवाहीनि|  
+
कुष्ठानि रक्तपित्तप्रबलान्यर्शांसि रक्तवाहीनि| <br />
वीसर्पमम्लपित्तं [६] वातासृक् पाण्डुरोगं च||१४८||  
+
वीसर्पमम्लपित्तं [६] वातासृक् पाण्डुरोगं च||१४८||<br />
   −
विस्फोटकान्सपामानुन्मादं कामलां ज्वरं कण्डूम्|  
+
विस्फोटकान्सपामानुन्मादं कामलां ज्वरं कण्डूम्| <br />
हृद्रोगगुल्मपिडका असृग्दरं गण्दमालां च||१४९||  
+
हृद्रोगगुल्मपिडका असृग्दरं गण्दमालां च||१४९|| <br />
   −
हन्यादेतत् सर्पिः पीतं काले यथाबलं सद्यः|  
+
हन्यादेतत् सर्पिः पीतं काले यथाबलं सद्यः| <br />
योगशतैरप्यजितान्महाविकारान्महातिक्तम्||१५०||  
+
योगशतैरप्यजितान्महाविकारान्महातिक्तम्||१५०|| <br />
   −
इति महातिक्तकं घृतम्
+
इति महातिक्तकं घृतम् <br />
 +
<div class="mw-collapsible-content">
   −
saptacchadaṁ prativiṣāṁ śampākaṁ tiktarōhiṇīṁ pāṭhām|  
+
saptacchadaṁ prativiṣāṁ śampākaṁ tiktarōhiṇīṁ pāṭhām| <br />
mustamuśīraṁ triphalāṁ paṭōlapicumardaparpaṭakam||144||  
+
mustamuśīraṁ triphalāṁ paṭōlapicumardaparpaṭakam||144|| <br />
   −
dhanvayavāsaṁ candanamupakulyāṁ padmakaṁ haridrē dvē|  
+
dhanvayavāsaṁ candanamupakulyāṁ padmakaṁ haridrē dvē| <br />
ṣaḍgranthāṁ saviśālāṁ śatāvarīṁ sārivē cōbhē||145||  
+
ṣaḍgranthāṁ saviśālāṁ śatāvarīṁ sārivē cōbhē||145|| <br />
   −
vatsakabījaṁ yāsaṁ [4] mūrvāmamr̥tāṁ kirātatiktaṁ ca|  
+
vatsakabījaṁ yāsaṁ [4] mūrvāmamr̥tāṁ kirātatiktaṁ ca| <br />
kalkān kuryānmatimānyaṣṭyāhvaṁ trāyamāṇāṁ ca||146||  
+
kalkān kuryānmatimānyaṣṭyāhvaṁ trāyamāṇāṁ ca||146|| <br />
   −
kalkaścāturbhāgō [5] jalamaṣṭaguṇaṁ rasō'mr̥taphalānām|  
+
kalkaścāturbhāgō [5] jalamaṣṭaguṇaṁ rasō'mr̥taphalānām| <br />
dviguṇō ghr̥tātpradēyastatsarpiḥ pāyayētsiddham||147||  
+
dviguṇō ghr̥tātpradēyastatsarpiḥ pāyayētsiddham||147|| <br />
   −
kuṣṭhāni raktapittaprabalānyarśāṁsi raktavāhīni|  
+
kuṣṭhāni raktapittaprabalānyarśāṁsi raktavāhīni| <br />
vīsarpāmāmlapittaṁ [6] vātāsr̥k pāṇḍurōgaṁ ca||148||  
+
vīsarpāmāmlapittaṁ [6] vātāsr̥k pāṇḍurōgaṁ ca||148|| <br />
   −
visphōṭakānsapāmānunmādaṁ kāmalāṁ jvaraṁ kaṇḍūm|  
+
visphōṭakānsapāmānunmādaṁ kāmalāṁ jvaraṁ kaṇḍūm| <br />
hr̥drōgagulmapiḍakā asr̥gdaraṁ gaṇdamālāṁ ca||149||  
+
hr̥drōgagulmapiḍakā asr̥gdaraṁ gaṇdamālāṁ ca||149|| <br />
   −
hanyādētat sarpiḥ pītaṁ kālē yathābalaṁ sadyaḥ|  
+
hanyādētat sarpiḥ pītaṁ kālē yathābalaṁ sadyaḥ| <br />
yōgaśatairapyajitānmahāvikārānmahātiktam||150||  
+
yōgaśatairapyajitānmahāvikārānmahātiktam||150|| <br />
   −
iti mahātiktakaṁ ghr̥tam
+
iti mahātiktakaṁ ghr̥tam <br />
   −
saptacchadaM prativiShAM shampAkaM tiktarohiNIM pAThAm|  
+
saptacchadaM prativiShAM shampAkaM tiktarohiNIM pAThAm| <br />
mustamushIraM triphalAM paTolapicumardaparpaTakam||144||  
+
mustamushIraM triphalAM paTolapicumardaparpaTakam||144|| <br />
   −
dhanvayavAsaM candanamupakulyAM padmakaM haridre dve|  
+
dhanvayavAsaM candanamupakulyAM padmakaM haridre dve| <br />
ShaDgranthAM savishAlAM shatAvarIM sArive cobhe||145||  
+
ShaDgranthAM savishAlAM shatAvarIM sArive cobhe||145|| <br />
   −
vatsakabIjaM yAsaM [4] mUrvAmamRutAM kirAtatiktaM ca|  
+
vatsakabIjaM yAsaM [4] mUrvAmamRutAM kirAtatiktaM ca| <br />
kalkAn kuryAnmatimAnyaShTyAhvaM trAyamANAM ca||146||  
+
kalkAn kuryAnmatimAnyaShTyAhvaM trAyamANAM ca||146|| <br />
   −
kalkashcAturbhAgo [5] jalamaShTaguNaM raso~amRutaphalAnAm|  
+
kalkashcAturbhAgo [5] jalamaShTaguNaM raso~amRutaphalAnAm| <br />
dviguNo ghRutAtpradeyastatsarpiH pAyayetsiddham||147||  
+
dviguNo ghRutAtpradeyastatsarpiH pAyayetsiddham||147|| <br />
   −
kuShThAni raktapittaprabalAnyarshAMsi raktavAhIni|  
+
kuShThAni raktapittaprabalAnyarshAMsi raktavAhIni| <br />
vIsarpamamlapittaM [6] vAtAsRuk pANDurogaM ca||148||  
+
vIsarpamamlapittaM [6] vAtAsRuk pANDurogaM ca||148|| <br />
   −
visphoTakAnsapAmAnunmAdaM kAmalAM jvaraM kaNDUm|  
+
visphoTakAnsapAmAnunmAdaM kAmalAM jvaraM kaNDUm| <br />
hRudrogagulmapiDakA asRugdaraM gaNdamAlAM ca||149||  
+
hRudrogagulmapiDakA asRugdaraM gaNdamAlAM ca||149|| <br />
   −
hanyAdetat sarpiH pItaM kAle yathAbalaM sadyaH|  
+
hanyAdetat sarpiH pItaM kAle yathAbalaM sadyaH| <br />
yogashatairapyajitAnmahAvikArAnmahAtiktam||150||  
+
yogashatairapyajitAnmahAvikArAnmahAtiktam||150|| <br />
   −
iti mahAtiktakaM ghRutam
+
iti mahAtiktakaM ghRutam <br />
 +
</div></div>
    
''Saptacchada, prativiṣā, śampāka (āragvada), tiktarōhiṇī, pāṭhā, musta, uśīra, triphala, paṭōla, picumarda, parpaṭaka, dhanvayavās, candana, upakulyā (pippali), padmaka haridra, dāruharidra, ṣaḍgrantha, viśālā, śatāvarī,'' both the type of ''sāriva'' (''Krsna'' and ''sveta''), seeds of ''vatsaka, yāsa, mūrvā, amr̥tā, kirātatikta, yastimadhu'' and ''trayamana'' are taken together and paste is prepared in quantity of one fourth of ''ghr̥ita''. To this water should be added in quantity of 8 times of ghee along with juice of ''amr̥taphala'' (''amalaki'') in quantity of twice of ''ghr̥ita'' and ''siddha ghr̥ita'' should be prepared. It is beneficial in ''kuṣṭha, raktapitta,'' serious type of bleeding piles, ''vīsarpa, amlapitta, vātarakta, pāṇḍurōga, visphōṭakaka, pāmā, unmāda, kāmalā, jwara, kaṇḍū, hr̥drōga, gulma, piḍakā, raktapradar, gaṇdamālā.'' This ghee should be administered at recommended time and dose according to the strength of patient. This ''mahātiktakaghr̥ita'' is useful in above mentioned disease conditions where hundred of other preparations do not cure above diseases. [144-150]
 
''Saptacchada, prativiṣā, śampāka (āragvada), tiktarōhiṇī, pāṭhā, musta, uśīra, triphala, paṭōla, picumarda, parpaṭaka, dhanvayavās, candana, upakulyā (pippali), padmaka haridra, dāruharidra, ṣaḍgrantha, viśālā, śatāvarī,'' both the type of ''sāriva'' (''Krsna'' and ''sveta''), seeds of ''vatsaka, yāsa, mūrvā, amr̥tā, kirātatikta, yastimadhu'' and ''trayamana'' are taken together and paste is prepared in quantity of one fourth of ''ghr̥ita''. To this water should be added in quantity of 8 times of ghee along with juice of ''amr̥taphala'' (''amalaki'') in quantity of twice of ''ghr̥ita'' and ''siddha ghr̥ita'' should be prepared. It is beneficial in ''kuṣṭha, raktapitta,'' serious type of bleeding piles, ''vīsarpa, amlapitta, vātarakta, pāṇḍurōga, visphōṭakaka, pāmā, unmāda, kāmalā, jwara, kaṇḍū, hr̥drōga, gulma, piḍakā, raktapradar, gaṇdamālā.'' This ghee should be administered at recommended time and dose according to the strength of patient. This ''mahātiktakaghr̥ita'' is useful in above mentioned disease conditions where hundred of other preparations do not cure above diseases. [144-150]
 +
<div class="mw-collapsible mw-collapsed">
   −
दोषे हृतेऽपनीते रक्ते बाह्यान्तरे कृते शमने [७] |  
+
दोषे हृतेऽपनीते रक्ते बाह्यान्तरे कृते शमने [७] | <br />
स्नेहे च कालयुक्ते न कुष्ठमनुवर्तते [८] साध्यम्||१५१||
+
स्नेहे च कालयुक्ते न कुष्ठमनुवर्तते [८] साध्यम्||१५१||<br />
 +
<div class="mw-collapsible-content">
   −
dōṣē hr̥tē'panītē raktē bāhyāntarē kr̥tē śamanē [7] |  
+
dōṣē hr̥tē'panītē raktē bāhyāntarē kr̥tē śamanē [7] | <br />
snēhē ca kālayuktē na kuṣṭhamanuvartatē [8] sādhyam||151||
+
snēhē ca kālayuktē na kuṣṭhamanuvartatē [8] sādhyam||151||<br />
   −
doShe hRute~apanIte rakte bAhyAntare kRute shamane [7] |  
+
doShe hRute~apanIte rakte bAhyAntare kRute shamane [7] | <br />
snehe ca kAlayukte na kuShThamanuvartate [8] sAdhyam||151||
+
snehe ca kAlayukte na kuShThamanuvartate [8] sAdhyam||151||<br />
 +
</div></div>
    
After ''shodhana'' of ''dosha'', blood letting, external and internal ''shamana'' therapies and administration of ghee at appropriate time helps in curing skin diseases and also prevents recurrence. [151]
 
After ''shodhana'' of ''dosha'', blood letting, external and internal ''shamana'' therapies and administration of ghee at appropriate time helps in curing skin diseases and also prevents recurrence. [151]
    
==== ''Maha khadira'' ghee ====
 
==== ''Maha khadira'' ghee ====
 +
<div class="mw-collapsible mw-collapsed">
   −
खदिरस्य तुलाः पञ्च शिंशपासनयोस्तुले|  
+
खदिरस्य तुलाः पञ्च शिंशपासनयोस्तुले| <br />
तुलार्धाः सर्व एवैते करञ्जारिष्टवेतसाः||१५२||  
+
तुलार्धाः सर्व एवैते करञ्जारिष्टवेतसाः||१५२|| <br />
   −
पर्पटः कुटजश्चैव वृषः कृमिहरस्तथा|  
+
पर्पटः कुटजश्चैव वृषः कृमिहरस्तथा| <br />
हरिद्रे कृतमालश्च गुडूची त्रिफला त्रिवृत्||१५३||  
+
हरिद्रे कृतमालश्च गुडूची त्रिफला त्रिवृत्||१५३|| <br />
   −
सप्तपर्णश्च सङ्क्षुण्णा दशद्रोणेषु वारिणः|  
+
सप्तपर्णश्च सङ्क्षुण्णा दशद्रोणेषु वारिणः| <br />
अष्टभागावशेषं तु कषायमवतारयेत्||१५४||  
+
अष्टभागावशेषं तु कषायमवतारयेत्||१५४|| <br />
   −
धात्रीरसं च तुल्यांशं सर्पिषश्चाढकं पचेत्|  
+
धात्रीरसं च तुल्यांशं सर्पिषश्चाढकं पचेत्| <br />
महातिक्तककल्कैस्तु यथोक्तैः पलसम्मितैः||१५५||  
+
महातिक्तककल्कैस्तु यथोक्तैः पलसम्मितैः||१५५|| <br />
   −
निहन्ति सर्वकुष्ठानि पानाभ्यङ्गनिषेवणात्|  
+
निहन्ति सर्वकुष्ठानि पानाभ्यङ्गनिषेवणात्| <br />
महाखदिरमित्येतत् परं कुष्ठविकारनुत्||१५६||  
+
महाखदिरमित्येतत् परं कुष्ठविकारनुत्||१५६|| <br />
   −
इति महाखदिरं घृतम्
+
इति महाखदिरं घृतम् <br />
 +
<div class="mw-collapsible-content">
   −
khadirasya tulāḥ pañca śiṁśapāsanayōstulē|  
+
khadirasya tulāḥ pañca śiṁśapāsanayōstulē| <br />
tulārdhāḥ sarva ēvaitē karañjāriṣṭavētasāḥ||152||  
+
tulārdhāḥ sarva ēvaitē karañjāriṣṭavētasāḥ||152|| <br />
   −
parpaṭaḥ kuṭajaścaiva vr̥ṣaḥ kr̥miharastathā|  
+
parpaṭaḥ kuṭajaścaiva vr̥ṣaḥ kr̥miharastathā| <br />
haridrē kr̥tamālaśca guḍūcī triphalā trivr̥t||153||  
+
haridrē kr̥tamālaśca guḍūcī triphalā trivr̥t||153|| <br />
   −
saptaparṇaśca saṅkṣuṇṇā daśadrōṇēṣu vāriṇaḥ|  
+
saptaparṇaśca saṅkṣuṇṇā daśadrōṇēṣu vāriṇaḥ| <br />
aṣṭabhāgāvaśēṣaṁ tu kaṣāyamavatārayēt||154||  
+
aṣṭabhāgāvaśēṣaṁ tu kaṣāyamavatārayēt||154|| <br />
   −
dhātrīrasaṁ ca tulyāṁśaṁ sarpiṣaścāḍhakaṁ pacēt|  
+
dhātrīrasaṁ ca tulyāṁśaṁ sarpiṣaścāḍhakaṁ pacēt| <br />
mahātiktakakalkaistu yathōktaiḥ palasammitaiḥ||155||  
+
mahātiktakakalkaistu yathōktaiḥ palasammitaiḥ||155|| <br />
   −
nihanti sarvakuṣṭhāni pānābhyaṅganiṣēvaṇāt|  
+
nihanti sarvakuṣṭhāni pānābhyaṅganiṣēvaṇāt| <br />
mahākhadiramityētat paraṁ kuṣṭhavikāranut||156||  
+
mahākhadiramityētat paraṁ kuṣṭhavikāranut||156|| <br />
   −
iti mahākhadiraṁ ghr̥tam
+
iti mahākhadiraṁ ghr̥tam <br />
   −
khadirasya tulAH pa~jca shiMshapAsanayostule|  
+
khadirasya tulAH pa~jca shiMshapAsanayostule| <br />
tulArdhAH sarva evaite kara~jjAriShTavetasAH||152||  
+
tulArdhAH sarva evaite kara~jjAriShTavetasAH||152|| <br />
   −
parpaTaH kuTajashcaiva vRuShaH kRumiharastathA|  
+
parpaTaH kuTajashcaiva vRuShaH kRumiharastathA| <br />
haridre kRutamAlashca guDUcI triphalA trivRut||153||  
+
haridre kRutamAlashca guDUcI triphalA trivRut||153|| <br />
   −
saptaparNashca sa~gkShuNNA dashadroNeShu vAriNaH|  
+
saptaparNashca sa~gkShuNNA dashadroNeShu vAriNaH| <br />
aShTabhAgAvasheShaM tu kaShAyamavatArayet||154||  
+
aShTabhAgAvasheShaM tu kaShAyamavatArayet||154|| <br />
   −
dhAtrIrasaM ca tulyAMshaM sarpiShashcADhakaM pacet|  
+
dhAtrIrasaM ca tulyAMshaM sarpiShashcADhakaM pacet| <br />
mahAtiktakakalkaistu yathoktaiH palasammitaiH||155||  
+
mahAtiktakakalkaistu yathoktaiH palasammitaiH||155|| <br />
   −
nihanti sarvakuShThAni pAnAbhya~gganiShevaNAt|  
+
nihanti sarvakuShThAni pAnAbhya~gganiShevaNAt| <br />
mahAkhadiramityetat paraM kuShThavikAranut||156||  
+
mahAkhadiramityetat paraM kuShThavikAranut||156|| <br />
   −
iti mahAkhadiraM ghRutam
+
iti mahAkhadiraM ghRutam <br />
 +
</div></div>
    
Five ''tulā'' of ''khadira,'' one ''tulā'' each of ''śiṁśapa'' and ''āsana,'' half ''tulā'' each of ''karañja, ariṣṭa, vētasa, parpata, kuṭaja, vrsa, kr̥mi  hara (viḍaṅga), haridra, kr̥tamāla, guḍūcī, triphala, trivr̥t, saptaparṇa'' should be cut into small parts and boiled in 10 ''drōṇa'' of water and reduced to 1/8th . To this add one ''ādhaka'' each of ''ghrit'' and juice of ''āmalaki'' along with one ''pala'' of ''mahātiktaka kalka'' content. ''Sneha siddhi'' should be done; this ''mahākhadira ghr̥ita'' when used internally and for application cures all type of ''kuṣṭha''.[152-156]
 
Five ''tulā'' of ''khadira,'' one ''tulā'' each of ''śiṁśapa'' and ''āsana,'' half ''tulā'' each of ''karañja, ariṣṭa, vētasa, parpata, kuṭaja, vrsa, kr̥mi  hara (viḍaṅga), haridra, kr̥tamāla, guḍūcī, triphala, trivr̥t, saptaparṇa'' should be cut into small parts and boiled in 10 ''drōṇa'' of water and reduced to 1/8th . To this add one ''ādhaka'' each of ''ghrit'' and juice of ''āmalaki'' along with one ''pala'' of ''mahātiktaka kalka'' content. ''Sneha siddhi'' should be done; this ''mahākhadira ghr̥ita'' when used internally and for application cures all type of ''kuṣṭha''.[152-156]
    
==== Treatment of maggots/micro-organisms in ''kushtha'' ====
 
==== Treatment of maggots/micro-organisms in ''kushtha'' ====
 +
<div class="mw-collapsible mw-collapsed">
   −
प्रपतत्सु लसीकाप्रस्रुतेषु गात्रेषु जन्तुजग्धेषु|  
+
प्रपतत्सु लसीकाप्रस्रुतेषु गात्रेषु जन्तुजग्धेषु| <br />
मूत्रं निम्बविडङ्गे स्नानं पानं प्रदेहश्च||१५७||  
+
मूत्रं निम्बविडङ्गे स्नानं पानं प्रदेहश्च||१५७|| <br />
 +
<div class="mw-collapsible-content">
   −
prapatatsu lasīkāprasrutēṣu gātrēṣu jantujagdhēṣu|  
+
prapatatsu lasīkāprasrutēṣu gātrēṣu jantujagdhēṣu| <br />
mūtraṁ nimbaviḍaṅgē snānaṁ pānaṁ pradēhaśca||157||  
+
mūtraṁ nimbaviḍaṅgē snānaṁ pānaṁ pradēhaśca||157|| <br />
   −
prapatatsu lasIkAprasruteShu gAtreShu jantujagdheShu|  
+
prapatatsu lasIkAprasruteShu gAtreShu jantujagdheShu| <br />
mUtraM nimbaviDa~gge snAnaM pAnaM pradehashca||157||  
+
mUtraM nimbaviDa~gge snAnaM pAnaM pradehashca||157|| <br />
 +
</div></div>
    
If there is sloughing of phalanges, exudation, maggots than such ''kuṣṭha'' patient should use ''gomūtra, nimba'' and ''viḍaṅga'' in appropriated quantity for bath (dressing), internally and for ''lepa''. [157]
 
If there is sloughing of phalanges, exudation, maggots than such ''kuṣṭha'' patient should use ''gomūtra, nimba'' and ''viḍaṅga'' in appropriated quantity for bath (dressing), internally and for ''lepa''. [157]
 +
<div class="mw-collapsible mw-collapsed">
   −
वृषकुटजसप्तपर्णाः करवीरकरञ्जनिम्बखदिराश्च|  
+
वृषकुटजसप्तपर्णाः करवीरकरञ्जनिम्बखदिराश्च| <br />
स्नाने पाने लेपे क्रिमिकुष्ठनुदः सगोमूत्राः||१५८||  
+
स्नाने पाने लेपे क्रिमिकुष्ठनुदः सगोमूत्राः||१५८|| <br />
 +
<div class="mw-collapsible-content">
   −
vr̥ṣakuṭajasaptaparṇāḥ karavīrakarañjanimbakhadirāśca|  
+
vr̥ṣakuṭajasaptaparṇāḥ karavīrakarañjanimbakhadirāśca| <br />
snānē pānē lēpē kr̥mi  kuṣṭhanudaḥ sagōmūtrāḥ||158||
+
snānē pānē lēpē kr̥mi  kuṣṭhanudaḥ sagōmūtrāḥ||158||<br />
 
   
 
   
vRuShakuTajasaptaparNAH karavIrakara~jjanimbakhadirAshca|  
+
vRuShakuTajasaptaparNAH karavIrakara~jjanimbakhadirAshca| <br />
snAne pAne lepe krimikuShThanudaH sagomUtrAH||158||  
+
snAne pAne lepe krimikuShThanudaH sagomUtrAH||158|| <br />
 +
</div></div>
    
''Vr̥ṣa, kuṭaja, saptaparna, karavira, karañja, nimba, khadira,'' along with ''gomūtra'' is useful in ''kr̥imi'' and ''kuṣṭha'' in the form of ''lepa'', internal and external use.[158]
 
''Vr̥ṣa, kuṭaja, saptaparna, karavira, karañja, nimba, khadira,'' along with ''gomūtra'' is useful in ''kr̥imi'' and ''kuṣṭha'' in the form of ''lepa'', internal and external use.[158]
 +
<div class="mw-collapsible mw-collapsed">
   −
पानाहारविधाने प्रसेचने धूपने प्रदेहे च|  
+
पानाहारविधाने प्रसेचने धूपने प्रदेहे च| <br />
कृमिनाशनं विडङ्गं विशिष्यते कुष्ठहा खदिरः||१५९||  
+
कृमिनाशनं विडङ्गं विशिष्यते कुष्ठहा खदिरः||१५९|| <br />
 +
<div class="mw-collapsible-content">
   −
pānāhāravidhānē prasēcanē dhūpanē pradēhē ca|  
+
pānāhāravidhānē prasēcanē dhūpanē pradēhē ca| <br />
kr̥mināśanaṁ viḍaṅgaṁ viśiṣyatē kuṣṭhahā khadiraḥ||159||  
+
kr̥mināśanaṁ viḍaṅgaṁ viśiṣyatē kuṣṭhahā khadiraḥ||159|| <br />
   −
pAnAhAravidhAne prasecane dhUpane pradehe ca|  
+
pAnAhAravidhAne prasecane dhUpane pradehe ca| <br />
kRuminAshanaM viDa~ggaM vishiShyate kuShThahA khadiraH||159||  
+
kRuminAshanaM viDa~ggaM vishiShyate kuShThahA khadiraH||159|| <br />
 +
</div></div>
    
For internal use in the form of medicine and diet along with external use in the form of ''prasēchana, dhupana, lepa viḍaṅga'' which is effective in ''kr̥imi'' and ''khadira'' which is special drug for ''kuṣṭha'' should be used.[159]
 
For internal use in the form of medicine and diet along with external use in the form of ''prasēchana, dhupana, lepa viḍaṅga'' which is effective in ''kr̥imi'' and ''khadira'' which is special drug for ''kuṣṭha'' should be used.[159]
 +
<div class="mw-collapsible mw-collapsed">
   −
एडगजः सविडङ्गो मूलान्यारग्वधस्य कुष्ठानाम्|  
+
एडगजः सविडङ्गो मूलान्यारग्वधस्य कुष्ठानाम्| <br />
उद्दालनं श्वदन्ता गोश्ववराहोष्ट्रदन्ताश्च||१६०||  
+
उद्दालनं श्वदन्ता गोश्ववराहोष्ट्रदन्ताश्च||१६०|| <br />
 +
<div class="mw-collapsible-content">
   −
ēḍagajaḥ saviḍaṅgō mūlānyāragvadhasya kuṣṭhānām|  
+
ēḍagajaḥ saviḍaṅgō mūlānyāragvadhasya kuṣṭhānām| <br />
uddālanaṁ śvadantā gōśvavarāhōṣṭradantāśca||160||  
+
uddālanaṁ śvadantā gōśvavarāhōṣṭradantāśca||160|| <br />
   −
eDagajaH saviDa~ggo mUlAnyAragvadhasya kuShThAnAm|  
+
eDagajaH saviDa~ggo mUlAnyAragvadhasya kuShThAnAm| <br />
uddAlanaM shvadantA goshvavarAhoShTradantAshca||160||  
+
uddAlanaM shvadantA goshvavarAhoShTradantAshca||160|| <br />
 +
</div></div>
    
''Ēḍagaja, viḍaṅga,'' root of ''āragvadha'' and tooth of dog, cow, horse, boar and camel are useful in ''kuṣṭha''.[160]
 
''Ēḍagaja, viḍaṅga,'' root of ''āragvadha'' and tooth of dog, cow, horse, boar and camel are useful in ''kuṣṭha''.[160]
 +
<div class="mw-collapsible mw-collapsed">
   −
एडगजः सविडङ्गो द्वे च निशे राजवृक्षमूलं च|  
+
एडगजः सविडङ्गो द्वे च निशे राजवृक्षमूलं च| <br />
कुष्ठोद्दालनमग्र्यं सपिप्पलीपाकलं योज्यम्||१६१||
+
कुष्ठोद्दालनमग्र्यं सपिप्पलीपाकलं योज्यम्||१६१||<br />
 +
<div class="mw-collapsible-content">
   −
ēdagajaḥ saviḍaṅgō dvē ca niśē rājavr̥kṣamūlaṁ ca|  
+
ēdagajaḥ saviḍaṅgō dvē ca niśē rājavr̥kṣamūlaṁ ca| <br />
kuṣṭhōddālanamagryaṁ sapippalīpākalaṁ yōjyam||161||
+
kuṣṭhōddālanamagryaṁ sapippalīpākalaṁ yōjyam||161||<br />
   −
edagajaH saviDa~ggo dve ca nishe rAjavRukShamUlaM ca|  
+
edagajaH saviDa~ggo dve ca nishe rAjavRukShamUlaM ca| <br />
kuShThoddAlanamagryaM sapippalIpAkalaM yojyam||161||
+
kuShThoddAlanamagryaM sapippalIpAkalaM yojyam||161||<br />
 +
</div></div>
    
''Ēḍagaja, viḍaṅga, haridra, dāruharidra,'' root of ''rājavr̥kṣa, pippali, pākala'' (''kuṣṭha'' herb) are useful in ''kuṣṭha''.[161]
 
''Ēḍagaja, viḍaṅga, haridra, dāruharidra,'' root of ''rājavr̥kṣa, pippali, pākala'' (''kuṣṭha'' herb) are useful in ''kuṣṭha''.[161]
    
==== Management of ''shwitra''(vitiligo) ====
 
==== Management of ''shwitra''(vitiligo) ====
 +
<div class="mw-collapsible mw-collapsed">
   −
श्वित्राणां सविशेषं [१] योक्तव्यं सर्वतो विशुद्धानाम्|  
+
श्वित्राणां सविशेषं [१] योक्तव्यं सर्वतो विशुद्धानाम्| <br />
श्वित्रे स्रंसनमग्र्यं मलपूरस इष्यते सगुडः||१६२||  
+
श्वित्रे स्रंसनमग्र्यं मलपूरस इष्यते सगुडः||१६२|| <br />
   −
तं पीत्वा सुस्निग्धो यथाबलं सूर्यपादसन्तापम्|  
+
तं पीत्वा सुस्निग्धो यथाबलं सूर्यपादसन्तापम्| <br />
संसेवेत विरिक्तस्त्र्यहं पिपासुः पिबेत् पेयाम्||१६३||  
+
संसेवेत विरिक्तस्त्र्यहं पिपासुः पिबेत् पेयाम्||१६३|| <br />
 +
<div class="mw-collapsible-content">
   −
śvitrāṇāṁ saviśēṣaṁ [1] yōktavyaṁ sarvatō viśuddhānām|  
+
śvitrāṇāṁ saviśēṣaṁ [1] yōktavyaṁ sarvatō viśuddhānām| <br />
śvitrē sraṁsanamagryaṁ malapūrasa iṣyatē saguḍaḥ||162||  
+
śvitrē sraṁsanamagryaṁ malapūrasa iṣyatē saguḍaḥ||162|| <br />
   −
taṁ pītvā susnigdhō yathābalaṁ sūryapādasantāpam|  
+
taṁ pītvā susnigdhō yathābalaṁ sūryapādasantāpam| <br />
saṁsēvēta viriktastryahaṁ pipāsuḥ pibēt pēyām||163||  
+
saṁsēvēta viriktastryahaṁ pipāsuḥ pibēt pēyām||163|| <br />
   −
shvitrANAM savisheShaM [1] yoktavyaM sarvato vishuddhAnAm|  
+
shvitrANAM savisheShaM [1] yoktavyaM sarvato vishuddhAnAm| <br />
shvitre sraMsanamagryaM malapUrasa iShyate saguDaH||162||  
+
shvitre sraMsanamagryaM malapUrasa iShyate saguDaH||162|| <br />
   −
taM pItvA susnigdho yathAbalaM sUryapAdasantApam|  
+
taM pItvA susnigdho yathAbalaM sUryapAdasantApam| <br />
saMseveta viriktastryahaM pipAsuH pibet peyAm||163||  
+
saMseveta viriktastryahaM pipAsuH pibet peyAm||163|| <br />
 +
</div></div>
    
In case of ''śvitrā, shodhana'' is the specific treatment especially purgation with ''malapūrasa'' along with jaggery is the best treatment for leucoderma. The patient must be firstly oleated and should take the above mentioned combination as per his ''bala'' and disease ''bala'' and later on expose to sunlight. Purgation will be started and whenever patient feels thirsty ''pēyā'' should be given for next three days. [162-163]
 
In case of ''śvitrā, shodhana'' is the specific treatment especially purgation with ''malapūrasa'' along with jaggery is the best treatment for leucoderma. The patient must be firstly oleated and should take the above mentioned combination as per his ''bala'' and disease ''bala'' and later on expose to sunlight. Purgation will be started and whenever patient feels thirsty ''pēyā'' should be given for next three days. [162-163]
 +
<div class="mw-collapsible mw-collapsed">
   −
श्वित्रेऽङ्गे ये स्फोटा जायन्ते कण्टकेन तान्भिन्द्यात्|  
+
श्वित्रेऽङ्गे ये स्फोटा जायन्ते कण्टकेन तान्भिन्द्यात्| <br />
स्फोटेषु विस्रुतेषु प्रातः प्रातः पिबेत् पक्षम्||१६४||  
+
स्फोटेषु विस्रुतेषु प्रातः प्रातः पिबेत् पक्षम्||१६४|| <br />
   −
मलपूमसनं प्रियङ्गुं शतपुष्पां चाम्भसा समुत्क्वाथ्य|  
+
मलपूमसनं प्रियङ्गुं शतपुष्पां चाम्भसा समुत्क्वाथ्य| <br />
पालाशं वा क्षारं यथाबलं फाणितोपेतम्||१६५||  
+
पालाशं वा क्षारं यथाबलं फाणितोपेतम्||१६५|| <br />
 +
<div class="mw-collapsible-content">
   −
śvitrē'ṅgē yē sphōṭā jāyantē kaṇṭakēna tānbhindyāt|  
+
śvitrē'ṅgē yē sphōṭā jāyantē kaṇṭakēna tānbhindyāt| <br />
sphōṭēṣu visrutēṣu prātaḥ prātaḥ pibēt pakṣam||164||  
+
sphōṭēṣu visrutēṣu prātaḥ prātaḥ pibēt pakṣam||164|| <br />
   −
malapūmasanaṁ priyaṅguṁ śatapuṣpāṁ cāmbhasā samutkvāthya|  
+
malapūmasanaṁ priyaṅguṁ śatapuṣpāṁ cāmbhasā samutkvāthya| <br />
pālāśaṁ vā kṣāraṁ yathābalaṁ phāṇitōpētam||165||  
+
pālāśaṁ vā kṣāraṁ yathābalaṁ phāṇitōpētam||165|| <br />
   −
shvitre~a~gge ye sphoTA jAyante kaNTakena tAnbhindyAt|  
+
shvitre~a~gge ye sphoTA jAyante kaNTakena tAnbhindyAt| <br />
sphoTeShu visruteShu prAtaH prAtaH pibet pakSham||164||  
+
sphoTeShu visruteShu prAtaH prAtaH pibet pakSham||164|| <br />
   −
malapUmasanaM priya~gguM shatapuShpAM cAmbhasA samutkvAthya|  
+
malapUmasanaM priya~gguM shatapuShpAM cAmbhasA samutkvAthya| <br />
pAlAshaM vA kShAraM yathAbalaM phANitopetam||165||  
+
pAlAshaM vA kShAraM yathAbalaM phANitopetam||165|| <br />
 +
</div></div>
    
Eruptions that occur over the hypo-pigmented patches should be punctured with thorn so that the exudation within the eruptions is removed. Later on for 15 days ''malapū, asana, priyaṅgu, śatapuṣpā'' should be boiled in water and should be administered as per strength with ''pālāśa kṣāra'' and/or with ''phāṇita''.[164-165]
 
Eruptions that occur over the hypo-pigmented patches should be punctured with thorn so that the exudation within the eruptions is removed. Later on for 15 days ''malapū, asana, priyaṅgu, śatapuṣpā'' should be boiled in water and should be administered as per strength with ''pālāśa kṣāra'' and/or with ''phāṇita''.[164-165]
 +
<div class="mw-collapsible mw-collapsed">
   −
यच्चान्यत् कुष्ठघ्नं श्वित्राणां सर्वमेव तच्छस्तम्|  
+
यच्चान्यत् कुष्ठघ्नं श्वित्राणां सर्वमेव तच्छस्तम्| <br />
खदिरोदकसंयुक्तं खदिरोदकपानग्र्यं वा||१६६||  
+
खदिरोदकसंयुक्तं खदिरोदकपानग्र्यं वा||१६६|| <br />
 +
<div class="mw-collapsible-content">
   −
yaccānyat kuṣṭhaghnaṁ śvitrāṇāṁ sarvamēva tacchastam|  
+
yaccānyat kuṣṭhaghnaṁ śvitrāṇāṁ sarvamēva tacchastam| <br />
khadirōdakasaṁyuktaṁ khadirōdakapānagryaṁ vā||166||  
+
khadirōdakasaṁyuktaṁ khadirōdakapānagryaṁ vā||166|| <br />
   −
yaccAnyat kuShThaghnaM shvitrANAM sarvameva tacchastam|  
+
yaccAnyat kuShThaghnaM shvitrANAM sarvameva tacchastam| <br />
khadirodakasaMyuktaM khadirodakapAnagryaM vA||166||  
+
khadirodakasaMyuktaM khadirodakapAnagryaM vA||166|| <br />
 +
</div></div>
    
All the treatment which is ''kuṣṭhaghna'' is also useful in ''śvitrā'' especially drinks of ''khadira'' or mixed with decoctions of ''khadira''.[166]
 
All the treatment which is ''kuṣṭhaghna'' is also useful in ''śvitrā'' especially drinks of ''khadira'' or mixed with decoctions of ''khadira''.[166]
 +
<div class="mw-collapsible mw-collapsed">
   −
समनःशिलं विडङ्गं कासीसं रोचनां कनकपुष्पीम्|  
+
समनःशिलं विडङ्गं कासीसं रोचनां कनकपुष्पीम्| <br />
श्वित्राणां प्रशमार्थं ससैन्धवं लेपनं दद्यात्||१६७||  
+
श्वित्राणां प्रशमार्थं ससैन्धवं लेपनं दद्यात्||१६७|| <br />
 +
<div class="mw-collapsible-content">
   −
samanaḥśilaṁ viḍaṅgaṁ kāsīsaṁ rōcanāṁ kanakapuṣpīm|  
+
samanaḥśilaṁ viḍaṅgaṁ kāsīsaṁ rōcanāṁ kanakapuṣpīm| <br />
śvitrāṇāṁ praśamārthaṁ sasaindhavaṁ lēpanaṁ dadyāt||167||  
+
śvitrāṇāṁ praśamārthaṁ sasaindhavaṁ lēpanaṁ dadyāt||167|| <br />
   −
samanaHshilaM viDa~ggaM kAsIsaM rocanAM kanakapuShpIm|  
+
samanaHshilaM viDa~ggaM kAsIsaM rocanAM kanakapuShpIm| <br />
shvitrANAM prashamArthaM sasaindhavaM lepanaM dadyAt||167||  
+
shvitrANAM prashamArthaM sasaindhavaM lepanaM dadyAt||167|| <br />
''
+
</div></div>
Manaḥśila, viḍaṅga, kāsīsa, gorōcana, kanakapuṣpī'' (''svarnakshri'') and ''saindhava'' when applied externally is useful in leucoderma.[167]
+
 
 +
''Manaḥśila, viḍaṅga, kāsīsa, gorōcana, kanakapuṣpī'' (''svarnakshri'') and ''saindhava'' when applied externally is useful in leucoderma.[167]
 +
<div class="mw-collapsible mw-collapsed">
   −
कदलीक्षारयुतं वा खरास्थि दग्धं गवां रुधिरयुक्तम्|  
+
कदलीक्षारयुतं वा खरास्थि दग्धं गवां रुधिरयुक्तम्| <br />
हस्तिमदाध्युषितं वा मालत्याः कोरकक्षारम्||१६८||  
+
हस्तिमदाध्युषितं वा मालत्याः कोरकक्षारम्||१६८|| <br />
   −
नीलोत्पलं सकुष्ठं ससैन्धवं हस्तिमूत्रपिष्टं वा|  
+
नीलोत्पलं सकुष्ठं ससैन्धवं हस्तिमूत्रपिष्टं वा| <br />
मूलकबीजावल्गुजलेपः पिष्टो गवां मूत्रे||१६९||  
+
मूलकबीजावल्गुजलेपः पिष्टो गवां मूत्रे||१६९|| <br />
   −
काकोदुम्बरिका वा सावल्गुजचित्रका गवां मूत्रे|  
+
काकोदुम्बरिका वा सावल्गुजचित्रका गवां मूत्रे| <br />
पिष्टा मनःशिला वा संयुक्ता बर्हिपित्तेन||१७०||  
+
पिष्टा मनःशिला वा संयुक्ता बर्हिपित्तेन||१७०|| <br />
   −
लेपः किलासहन्ता बीजान्यावल्गुजानि लाक्षा च|  
+
लेपः किलासहन्ता बीजान्यावल्गुजानि लाक्षा च| <br />
गोपित्तमञ्जने द्वे पिप्पल्यः काललोहरजः||१७१||  
+
गोपित्तमञ्जने द्वे पिप्पल्यः काललोहरजः||१७१|| <br />
 +
<div class="mw-collapsible-content">
   −
kadalīkṣārayutaṁ vā kharāsthi dagdhaṁ gavāṁ rudhirayuktam|  
+
kadalīkṣārayutaṁ vā kharāsthi dagdhaṁ gavāṁ rudhirayuktam| <br />
hastimadādhyuṣitaṁ vā mālatyāḥ kōrakakṣāram||168||  
+
hastimadādhyuṣitaṁ vā mālatyāḥ kōrakakṣāram||168|| <br />
   −
nīlōtpalaṁ sakuṣṭhaṁ sasaindhavaṁ hastimūtrapiṣṭaṁ vā|  
+
nīlōtpalaṁ sakuṣṭhaṁ sasaindhavaṁ hastimūtrapiṣṭaṁ vā| <br />
mūlakabījāvalgujalēpaḥ piṣṭō gavāṁ mūtrē||169||  
+
mūlakabījāvalgujalēpaḥ piṣṭō gavāṁ mūtrē||169|| <br />
   −
kākōdumbarikā vā sāvalgujacitrakā gavāṁ mūtrē|  
+
kākōdumbarikā vā sāvalgujacitrakā gavāṁ mūtrē| <br />
piṣṭā manaḥśilā vā saṁyuktā barhipittēna||170||  
+
piṣṭā manaḥśilā vā saṁyuktā barhipittēna||170|| <br />
   −
lēpaḥ kilāsahantā bījānyāvalgujāni lākṣā ca|  
+
lēpaḥ kilāsahantā bījānyāvalgujāni lākṣā ca| <br />
gōpittamañjanē dvē pippalyaḥ kālalōharajaḥ||171||  
+
gōpittamañjanē dvē pippalyaḥ kālalōharajaḥ||171|| <br />
   −
kadalIkShArayutaM vA kharAsthi dagdhaM gavAM rudhirayuktam|  
+
kadalIkShArayutaM vA kharAsthi dagdhaM gavAM rudhirayuktam| <br />
hastimadAdhyuShitaM vA mAlatyAH korakakShAram||168||  
+
hastimadAdhyuShitaM vA mAlatyAH korakakShAram||168|| <br />
   −
nIlotpalaM sakuShThaM sasaindhavaM hastimUtrapiShTaM vA|  
+
nIlotpalaM sakuShThaM sasaindhavaM hastimUtrapiShTaM vA| <br />
mUlakabIjAvalgujalepaH piShTo gavAM mUtre||169||  
+
mUlakabIjAvalgujalepaH piShTo gavAM mUtre||169|| <br />
   −
kAkodumbarikA vA sAvalgujacitrakA gavAM mUtre|  
+
kAkodumbarikA vA sAvalgujacitrakA gavAM mUtre| <br />
piShTA manaHshilA vA saMyuktA barhipittena||170||  
+
piShTA manaHshilA vA saMyuktA barhipittena||170|| <br />
   −
lepaH kilAsahantA bIjAnyAvalgujAni lAkShA ca|  
+
lepaH kilAsahantA bIjAnyAvalgujAni lAkShA ca| <br />
gopittama~jjane dve pippalyaH kAlaloharajaH||171||  
+
gopittama~jjane dve pippalyaH kAlaloharajaH||171|| <br />
 +
</div></div>
    
#Kadalīkṣāra and bone ash of ass with blood of cow.
 
#Kadalīkṣāra and bone ash of ass with blood of cow.
Line 2,175: Line 2,479:     
The above 7 combination of lepa is useful in leucoderma.(168-171)
 
The above 7 combination of lepa is useful in leucoderma.(168-171)
 +
<div class="mw-collapsible mw-collapsed">
   −
शुद्ध्या शोणितमोक्षैर्विरूक्षणैर्भक्षणैश्च सक्तूनाम्|  
+
शुद्ध्या शोणितमोक्षैर्विरूक्षणैर्भक्षणैश्च सक्तूनाम्| <br />
श्वित्रं कस्यचिदेव प्रणश्यति क्षीणपापस्य||१७२||
+
श्वित्रं कस्यचिदेव प्रणश्यति क्षीणपापस्य||१७२||<br />
 +
<div class="mw-collapsible-content">
   −
śuddhyā śōṇitamōkṣairvirūkṣaṇairbhakṣaṇaiśca saktūnām|  
+
śuddhyā śōṇitamōkṣairvirūkṣaṇairbhakṣaṇaiśca saktūnām| <br />
śvitraṁ kasyacidēva praṇaśyati kṣīṇapāpasya||172||
+
śvitraṁ kasyacidēva praṇaśyati kṣīṇapāpasya||172||<br />
   −
shuddhyA shoNitamokShairvirUkShaNairbhakShaNaishca saktUnAm|  
+
shuddhyA shoNitamokShairvirUkShaNairbhakShaNaishca saktUnAm| <br />
shvitraM kasyacideva praNashyati kShINapApasya||172||
+
shvitraM kasyacideva praNashyati kShINapApasya||172||<br />
 +
</div></div>
    
After ''shodhana'' therapy ''raktamōkṣana'' and also intake of ununctuous food like ''saktū'' (roasted corn flour) leucoderma is cured only in few who are free from effects of sinful deeds. [172]
 
After ''shodhana'' therapy ''raktamōkṣana'' and also intake of ununctuous food like ''saktū'' (roasted corn flour) leucoderma is cured only in few who are free from effects of sinful deeds. [172]
    
==== Various stages of ''shwitra'' ====
 
==== Various stages of ''shwitra'' ====
 +
<div class="mw-collapsible mw-collapsed">
   −
दारुणं चारुणं [१] श्वित्रं किलासं नामभिस्त्रिभिः|  
+
दारुणं चारुणं [१] श्वित्रं किलासं नामभिस्त्रिभिः| <br />
विज्ञेयं त्रिविधं तच्च [२] त्रिदोषं प्रायशश्च तत्||१७३||  
+
विज्ञेयं त्रिविधं तच्च [२] त्रिदोषं प्रायशश्च तत्||१७३|| <br />
   −
दोषे रक्ताश्रिते रक्तं ताम्रं मांससमाश्रिते|  
+
दोषे रक्ताश्रिते रक्तं ताम्रं मांससमाश्रिते| <br />
श्वेतं मेदःश्रिते श्वित्रं गुरु तच्चोत्तरोत्तरम्||१७४||  
+
श्वेतं मेदःश्रिते श्वित्रं गुरु तच्चोत्तरोत्तरम्||१७४|| <br />
 +
<div class="mw-collapsible-content">
   −
dāruṇaṁ cāruṇaṁ [1] śvitraṁ kilāsaṁ nāmabhistribhiḥ|  
+
dāruṇaṁ cāruṇaṁ [1] śvitraṁ kilāsaṁ nāmabhistribhiḥ| <br />
vijñēyaṁ trividhaṁ tacca [2] tridōṣaṁ prāyaśaśca tat||173||  
+
vijñēyaṁ trividhaṁ tacca [2] tridōṣaṁ prāyaśaśca tat||173||<br />
   −
dōṣē raktāśritē raktaṁ tāmraṁ māṁsasamāśritē|  
+
dōṣē raktāśritē raktaṁ tāmraṁ māṁsasamāśritē| <br />
śvētaṁ mēdaḥśritē śvitraṁ guru taccōttarōttaram||174||  
+
śvētaṁ mēdaḥśritē śvitraṁ guru taccōttarōttaram||174|| <br />
   −
dAruNaM cAruNaM [1] shvitraM kilAsaM nAmabhistribhiH|  
+
dAruNaM cAruNaM [1] shvitraM kilAsaM nAmabhistribhiH| <br />
vij~jeyaM trividhaM tacca [2] tridoShaM prAyashashca tat||173||  
+
vij~jeyaM trividhaM tacca [2] tridoShaM prAyashashca tat||173|| <br />
   −
doShe raktAshrite raktaM tAmraM mAMsasamAshrite|  
+
doShe raktAshrite raktaM tAmraM mAMsasamAshrite| <br />
shvetaM medaHshrite shvitraM guru taccottarottaram||174||  
+
shvetaM medaHshrite shvitraM guru taccottarottaram||174|| <br />
 +
</div></div>
    
''Dāruṇa, chāruṇa,'' and ''kilāsa'' are the various synonyms for ''śvitrā''. It is of 3 types and generally all the ''tridosha'' are involved. If the ''dosha'' responsible for ''śvitrā'' are seated in the ''rakta dhatu'' then the color of hypo-pigmentation is red. It is copper-colored if ''dosha'' are seated in ''māṁsa dhatu'' and whitish in color if located in ''meda dhatu''. The subsequent ones are more difficult to treat than earlier ones.[173-174]
 
''Dāruṇa, chāruṇa,'' and ''kilāsa'' are the various synonyms for ''śvitrā''. It is of 3 types and generally all the ''tridosha'' are involved. If the ''dosha'' responsible for ''śvitrā'' are seated in the ''rakta dhatu'' then the color of hypo-pigmentation is red. It is copper-colored if ''dosha'' are seated in ''māṁsa dhatu'' and whitish in color if located in ''meda dhatu''. The subsequent ones are more difficult to treat than earlier ones.[173-174]
    
==== Prognosis of vitiligo ====
 
==== Prognosis of vitiligo ====
 +
<div class="mw-collapsible mw-collapsed">
 +
 +
यत् परस्परतोऽभिन्नं बहु यद्रक्तलोमवत्| <br />
 +
यच्च वर्षगणोत्पन्नं तच्छ्वित्रं नैव सिध्यति||१७५|| <br />
   −
यत् परस्परतोऽभिन्नं बहु यद्रक्तलोमवत्|  
+
अरक्तलोम तनु यत् पाण्डु नातिचिरोत्थितम्| <br />
यच्च वर्षगणोत्पन्नं तच्छ्वित्रं नैव सिध्यति||१७५||  
+
मध्यावकाशे चोच्छूनं श्वित्रं तत्साध्यमुच्यते||१७६||<br />
 +
<div class="mw-collapsible-content">
   −
अरक्तलोम तनु यत् पाण्डु नातिचिरोत्थितम्|  
+
yat parasparatō'bhinnaṁ bahu yadraktalōmavat| <br />
मध्यावकाशे चोच्छूनं श्वित्रं तत्साध्यमुच्यते||१७६||
+
yacca varṣagaṇōtpannaṁ tacchvitraṁ naiva sidhyati||175|| <br />
   −
yat parasparatō'bhinnaṁ bahu yadraktalōmavat|  
+
araktalōma tanu yat pāṇḍu nāticirōtthitam| <br />
yacca varṣagaṇōtpannaṁ tacchvitraṁ naiva sidhyati||175||  
+
madhyāvakāśē cōcchūnaṁ śvitraṁ tatsādhyamucyatē||176||<br />
   −
araktalōma tanu yat pāṇḍu nāticirōtthitam|  
+
yat parasparato~abhinnaM bahu yadraktalomavat| <br />
madhyāvakāśē cōcchūnaṁ śvitraṁ tatsādhyamucyatē||176||
+
yacca varShagaNotpannaM tacchvitraM naiva sidhyati||175|| <br />
   −
yat parasparato~abhinnaM bahu yadraktalomavat|
+
araktaloma tanu yat pANDu nAticirotthitam| <br />
yacca varShagaNotpannaM tacchvitraM naiva sidhyati||175||
+
madhyAvakAshe cocchUnaM shvitraM tatsAdhyamucyate||176||<br />
araktaloma tanu yat pANDu nAticirotthitam|  
+
</div></div>
madhyAvakAshe cocchUnaM shvitraM tatsAdhyamucyate||176||
      
If the patches are conjoined together and are more in number, if the body hair above the patches are red in color and if the disease is more than one year old. Such ''śvitrā'' never gets cured. If body hair over the patches is not red if skin is thin and pale in color. The disease, if is not old, space between patches is elevated then such ''śvitrā'' is ''sādhya'' (curable). [175-176]
 
If the patches are conjoined together and are more in number, if the body hair above the patches are red in color and if the disease is more than one year old. Such ''śvitrā'' never gets cured. If body hair over the patches is not red if skin is thin and pale in color. The disease, if is not old, space between patches is elevated then such ''śvitrā'' is ''sādhya'' (curable). [175-176]
    
==== Meta-physical causes of ''kilasa'' ====
 
==== Meta-physical causes of ''kilasa'' ====
 +
<div class="mw-collapsible mw-collapsed">
   −
वचांस्यतथ्यानि कृतघ्नभावो निन्दा सुराणां [१] गुरुधर्षणं च|  
+
वचांस्यतथ्यानि कृतघ्नभावो निन्दा सुराणां [१] गुरुधर्षणं च| <br />
पापक्रिया पूर्वकृतं च कर्म हेतुः किलासस्य विरोधि चान्नम्||१७७||
+
पापक्रिया पूर्वकृतं च कर्म हेतुः किलासस्य विरोधि चान्नम्||१७७||<br />
 +
<div class="mw-collapsible-content">
   −
vacāṁsyatathyāni kr̥taghnabhāvō nindā surāṇāṁ [1] gurudharṣaṇaṁ ca|  
+
vacāṁsyatathyāni kr̥taghnabhāvō nindā surāṇāṁ [1] gurudharṣaṇaṁ ca| <br />
pāpakriyā pūrvakr̥taṁ ca karma hētuḥ kilāsasya virōdhi cānnam||177||
+
pāpakriyā pūrvakr̥taṁ ca karma hētuḥ kilāsasya virōdhi cānnam||177||<br />
   −
vacAMsyatathyAni kRutaghnabhAvo nindA surANAM [1] gurudharShaNaM ca|  
+
vacAMsyatathyAni kRutaghnabhAvo nindA surANAM [1] gurudharShaNaM ca| <br />
pApakriyA pUrvakRutaM ca karma hetuH kilAsasya virodhi cAnnam||177||
+
pApakriyA pUrvakRutaM ca karma hetuH kilAsasya virodhi cAnnam||177||<br />
 +
</div></div>
    
Untruthfulness, ungratefulness, no respect for the gods, disrespect for the peers (guru), sinful acts, and misdeeds of past life and intake of mutually contradictory food are the causes for ''śvitrā''.[177]
 
Untruthfulness, ungratefulness, no respect for the gods, disrespect for the peers (guru), sinful acts, and misdeeds of past life and intake of mutually contradictory food are the causes for ''śvitrā''.[177]
    
==== Summary ====
 
==== Summary ====
 +
<div class="mw-collapsible mw-collapsed">
   −
तत्र श्लोकाः-  
+
तत्र श्लोकाः- <br />
   −
हेतुर्द्रव्यं लिङ्गं विविधं ये येषु चाधिका दोषाः|  
+
हेतुर्द्रव्यं लिङ्गं विविधं ये येषु चाधिका दोषाः| <br />
कुष्ठेषु दोषलिङ्गं समासतो दोषनिर्देशः||१७८||  
+
कुष्ठेषु दोषलिङ्गं समासतो दोषनिर्देशः||१७८|| <br />
   −
साध्यमसाध्यं कृच्छ्रं कुष्ठं कुष्ठापहाश्च ये योगाः|  
+
साध्यमसाध्यं कृच्छ्रं कुष्ठं कुष्ठापहाश्च ये योगाः| <br />
सिद्धाः किलासहेतुर्लिङ्गं गुरुलाघवं तथा शान्तिः||१७९||  
+
सिद्धाः किलासहेतुर्लिङ्गं गुरुलाघवं तथा शान्तिः||१७९|| <br />
   −
इति सङ्ग्रहः प्रणीतो महर्षिणा कुष्ठनाशनेऽध्याये|  
+
इति सङ्ग्रहः प्रणीतो महर्षिणा कुष्ठनाशनेऽध्याये| <br />
स्मृतिबुद्धिवर्घनार्थं शिष्याय हुताशवेशाय||१८०||
+
स्मृतिबुद्धिवर्घनार्थं शिष्याय हुताशवेशाय||१८०||<br />
 +
<div class="mw-collapsible-content">
   −
tatra ślōkāḥ-
+
tatra ślōkāḥ- <br />
 
   
 
   
hēturdravyaṁ liṅgaṁ vividhaṁ yē yēṣu cādhikā dōṣāḥ|  
+
hēturdravyaṁ liṅgaṁ vividhaṁ yē yēṣu cādhikā dōṣāḥ| <br />
kuṣṭhēṣu dōṣaliṅgaṁ samāsatō dōṣanirdēśaḥ||178||  
+
kuṣṭhēṣu dōṣaliṅgaṁ samāsatō dōṣanirdēśaḥ||178|| <br />
   −
sādhyamasādhyaṁ kr̥cchraṁ kuṣṭhaṁ kuṣṭhāpahāśca yē yōgāḥ|  
+
sādhyamasādhyaṁ kr̥cchraṁ kuṣṭhaṁ kuṣṭhāpahāśca yē yōgāḥ| <br />
siddhāḥ kilāsahēturliṅgaṁ gurulāghavaṁ tathā śāntiḥ||179||  
+
siddhāḥ kilāsahēturliṅgaṁ gurulāghavaṁ tathā śāntiḥ||179|| <br />
   −
iti saṅgrahaḥ praṇītō maharṣiṇā kuṣṭhanāśanē'dhyāyē|  
+
iti saṅgrahaḥ praṇītō maharṣiṇā kuṣṭhanāśanē'dhyāyē| <br />
smr̥tibuddhivarghanārthaṁ śiṣyāya hutāśavēśāya||180||
+
smr̥tibuddhivarghanārthaṁ śiṣyāya hutāśavēśāya||180||<br />
   −
tatra shlokAH-
+
tatra shlokAH- <br />
 
   
 
   
heturdravyaM li~ggaM vividhaM ye yeShu cAdhikA doShAH|  
+
heturdravyaM li~ggaM vividhaM ye yeShu cAdhikA doShAH| <br />
kuShTheShu doShali~ggaM samAsato doShanirdeshaH||178||  
+
kuShTheShu doShali~ggaM samAsato doShanirdeshaH||178|| <br />
   −
sAdhyamasAdhyaM kRucchraM kuShThaM kuShThApahAshca ye yogAH|  
+
sAdhyamasAdhyaM kRucchraM kuShThaM kuShThApahAshca ye yogAH| <br />
siddhAH kilAsaheturli~ggaM gurulAghavaM tathA shAntiH||179||  
+
siddhAH kilAsaheturli~ggaM gurulAghavaM tathA shAntiH||179|| <br />
   −
iti sa~ggrahaH praNIto maharShiNA kuShThanAshane~adhyAye|  
+
iti sa~ggrahaH praNIto maharShiNA kuShThanAshane~adhyAye| <br />
smRutibuddhivarghanArthaM shiShyAya hutAshaveshAya||180||
+
smRutibuddhivarghanArthaM shiShyAya hutAshaveshAya||180||<br />
 +
</div></div>
    
Etiology, ''dravya'' (''tridosha, rasa, rakta, māṁsa, ambu''), various signs and symptoms, predominance of ''dosha'' in various ''kushtha'' and symptoms as per type of vitiated ''dosha,'' curable and difficult to cure types of ''kushtha,'' preparation useful in ''kushtha''. Similarly etiology, symptoms, curable and incurable symptoms and treatment of ''śvitrā'' have been explained.
 
Etiology, ''dravya'' (''tridosha, rasa, rakta, māṁsa, ambu''), various signs and symptoms, predominance of ''dosha'' in various ''kushtha'' and symptoms as per type of vitiated ''dosha,'' curable and difficult to cure types of ''kushtha,'' preparation useful in ''kushtha''. Similarly etiology, symptoms, curable and incurable symptoms and treatment of ''śvitrā'' have been explained.

Navigation menu