Changes

55 bytes added ,  13:00, 9 June 2018
Line 864: Line 864:  
shaMsantyadhoharANAM yathAvirekaM kramashceShTaH||45||  
 
shaMsantyadhoharANAM yathAvirekaM kramashceShTaH||45||  
   −
Trivr̥tā, dantī and triphala are to be used for virechan in kuṣṭha. Sauvīraka, tuṣōdaka, ālōḍana, āsava, sīdhu are types of aushadi kalpana to be used in virechan. Further sansarjan karma should be followed as per order. (44-45)
+
''Trivrita, danti'' and ''triphala'' are to be used for ''virechana'' in ''kushtha''. ''Sauviraka, tushodaka, alodhana, asava, sidhu'' are types of ''aushadi kalpana'' to be used in ''virechana''. Further ''sansarjana karma'' should be followed as per order. [44-45]
    
दार्वीबृहतीसेव्यैः पटोलपिचुमर्दमदनकृतमालैः|  
 
दार्वीबृहतीसेव्यैः पटोलपिचुमर्दमदनकृतमालैः|  
 
सस्नेहैरास्थाप्यः कुष्ठी सकलिङ्गयवमुस्तैः||४६||  
 
सस्नेहैरास्थाप्यः कुष्ठी सकलिङ्गयवमुस्तैः||४६||  
 +
 
वातोल्बणं विरिक्तं निरूढमनुवासनार्हमालक्ष्य|  
 
वातोल्बणं विरिक्तं निरूढमनुवासनार्हमालक्ष्य|  
 
फलमधुकनिम्बकुटजैः सपटोलैः साधयेत्स्नेहम्||४७||  
 
फलमधुकनिम्बकुटजैः सपटोलैः साधयेत्स्नेहम्||४७||  
 +
 
dārvībr̥hatīsēvyaiḥ paṭōlapicumardamadanakr̥tamālaiḥ|  
 
dārvībr̥hatīsēvyaiḥ paṭōlapicumardamadanakr̥tamālaiḥ|  
 
sasnēhairāsthāpyaḥ kuṣṭhī sakaliṅgayavamustaiḥ||46||  
 
sasnēhairāsthāpyaḥ kuṣṭhī sakaliṅgayavamustaiḥ||46||  
 +
 
vātōlbaṇaṁ viriktaṁ nirūḍhamanuvāsanārhamālakṣya|  
 
vātōlbaṇaṁ viriktaṁ nirūḍhamanuvāsanārhamālakṣya|  
 
phalamadhukanimbakuṭajaiḥ sapaṭōlaiḥ sādhayētsnēham||47||  
 
phalamadhukanimbakuṭajaiḥ sapaṭōlaiḥ sādhayētsnēham||47||  
 +
 
dArvIbRuhatIsevyaiH paTolapicumardamadanakRutamAlaiH|  
 
dArvIbRuhatIsevyaiH paTolapicumardamadanakRutamAlaiH|  
 
sasnehairAsthApyaH kuShThI sakali~ggayavamustaiH||46||  
 
sasnehairAsthApyaH kuShThI sakali~ggayavamustaiH||46||  
 +
 
vAtolbaNaM viriktaM nirUDhamanuvAsanArhamAlakShya|  
 
vAtolbaNaM viriktaM nirUDhamanuvAsanArhamAlakShya|  
 
phalamadhukanimbakuTajaiH sapaTolaiH sAdhayetsneham||47||  
 
phalamadhukanimbakuTajaiH sapaTolaiH sAdhayetsneham||47||  
   −
Dārvi, br̥hatī, paṭōla, pichumarda, madanphala, kr̥tamāla, kaliṅga, yava and musta should be used along with sneha for āsthāpana. After virechan and āsthāpana basti still if there is excess of vāta than give anuvāsana basti should be given. In such condition sneha fortified with madanaphala, madhuka, nimba, kuṭaja, and paṭōla should be used. (46-47)
+
''Darvi, brihati, patola, pichumarda, madanphala, kritamala, kalinga, yava'' and ''musta'' should be used along with ''sneha'' for ''asthapana''. After ''virechana'' and ''asthapana basti'' still if there is excess of ''vata'' than give ''anuvasana basti'' should be given. In such condition ''sneha'' fortified with ''madanaphala, madhuka, nimba, kutaja,'' and ''patola'' should be used. [46-47]
    
सैन्धवदन्तीमरिचं फणिज्झकः पिप्पली करञ्जफलम्|  
 
सैन्धवदन्तीमरिचं फणिज्झकः पिप्पली करञ्जफलम्|  
 
नस्यं स्यात्सविडङ्गं क्रिमिकुष्ठकफप्रकोपघ्नम् [१] ||४८||  
 
नस्यं स्यात्सविडङ्गं क्रिमिकुष्ठकफप्रकोपघ्नम् [१] ||४८||  
 +
 
वैरेचनिकैर्धूमैः श्लोकस्थानेरितैः प्रशाम्यन्ति|  
 
वैरेचनिकैर्धूमैः श्लोकस्थानेरितैः प्रशाम्यन्ति|  
 
कृमयः कुष्ठकिलासाः प्रयोजितैरुत्तमाङ्गस्थाः||४९||
 
कृमयः कुष्ठकिलासाः प्रयोजितैरुत्तमाङ्गस्थाः||४९||
 +
 
saindhavadantīmaricaṁ phaṇijjhakaḥ pippalī karañjaphalam|  
 
saindhavadantīmaricaṁ phaṇijjhakaḥ pippalī karañjaphalam|  
 
nasyaṁ syātsaviḍaṅgaṁ kr̥mi  kuṣṭhakaphaprakōpaghnam [1] ||48||  
 
nasyaṁ syātsaviḍaṅgaṁ kr̥mi  kuṣṭhakaphaprakōpaghnam [1] ||48||  
 +
 
vairēcanikairdhūmaiḥ ślōkasthānēritaiḥ praśāmyanti|  
 
vairēcanikairdhūmaiḥ ślōkasthānēritaiḥ praśāmyanti|  
 
kr̥mayaḥ kuṣṭhakilāsāḥ prayōjitairuttamāṅgasthāḥ||49||
 
kr̥mayaḥ kuṣṭhakilāsāḥ prayōjitairuttamāṅgasthāḥ||49||
 +
 
saindhavadantImaricaM phaNijjhakaH pippalI kara~jjaphalam|  
 
saindhavadantImaricaM phaNijjhakaH pippalI kara~jjaphalam|  
 
nasyaM syAtsaviDa~ggaM krimikuShThakaphaprakopaghnam [1] ||48||  
 
nasyaM syAtsaviDa~ggaM krimikuShThakaphaprakopaghnam [1] ||48||  
 +
 
vairecanikairdhUmaiH shlokasthAneritaiH prashAmyanti|  
 
vairecanikairdhUmaiH shlokasthAneritaiH prashAmyanti|  
 
kRumayaH kuShThakilAsAH prayojitairuttamA~ggasthAH||49||
 
kRumayaH kuShThakilAsAH prayojitairuttamA~ggasthAH||49||