Changes

90 bytes added ,  11:46, 9 June 2018
Line 788: Line 788:  
वातोत्तरेषु सर्पिर्वमनं श्लेष्मोत्तरेषु कुष्ठेषु|  
 
वातोत्तरेषु सर्पिर्वमनं श्लेष्मोत्तरेषु कुष्ठेषु|  
 
पित्तोत्तरेषु मोक्षो रक्तस्य विरेचनं चाग्रे||३९||  
 
पित्तोत्तरेषु मोक्षो रक्तस्य विरेचनं चाग्रे||३९||  
 +
 
vātōttarēṣu sarpirvamanaṁ ślēṣmōttarēṣu kuṣṭhēṣu|  
 
vātōttarēṣu sarpirvamanaṁ ślēṣmōttarēṣu kuṣṭhēṣu|  
 
pittōttarēṣu mōkṣō raktasya virēcanaṁ cāgrē||39||  
 
pittōttarēṣu mōkṣō raktasya virēcanaṁ cāgrē||39||  
Line 793: Line 794:  
vAtottareShu sarpirvamanaM shleShmottareShu kuShTheShu|  
 
vAtottareShu sarpirvamanaM shleShmottareShu kuShTheShu|  
 
pittottareShu mokSho raktasya virecanaM cAgre||39||  
 
pittottareShu mokSho raktasya virecanaM cAgre||39||  
In vātaja kuṣṭha, firstly administer ghr̥itapana, whereas in kaphaja kuṣṭha vamana procedure should be done and in pittaja kuṣṭha, virechana alongwith raktamokshana should be first line of treatment.(39)
+
 
 +
In ''vataja kushtha'', firstly administer ''ghritapana'', whereas in ''kaphaja kushtha vamana'' procedure should be done and in ''pittaja kushtha, virechana'' along with ''raktamokshana'' should be first line of treatment.[39]
    
वमनविरेचनयोगाः कल्पोक्ताः कुष्ठिनां प्रयोक्तव्याः|  
 
वमनविरेचनयोगाः कल्पोक्ताः कुष्ठिनां प्रयोक्तव्याः|  
 
प्रच्छनमल्पे कुष्ठे महति च शस्तं सिराव्यधनम्||४०||  
 
प्रच्छनमल्पे कुष्ठे महति च शस्तं सिराव्यधनम्||४०||  
 +
 
vamanavirēcanayōgāḥ kalpōktāḥ kuṣṭhināṁ prayōktavyāḥ|  
 
vamanavirēcanayōgāḥ kalpōktāḥ kuṣṭhināṁ prayōktavyāḥ|  
pracchanamalpē kuṣṭhē mahati ca śastaṁ sirāvyadhanam||40||  
+
pracchanamalpē kuṣṭhē mahati ca śastaṁ sirāvyadhanam||40||
 +
 
vamanavirecanayogAH kalpoktAH kuShThinAM prayoktavyAH|  
 
vamanavirecanayogAH kalpoktAH kuShThinAM prayoktavyAH|  
 
pracchanamalpe kuShThe mahati ca shastaM sirAvyadhanam||40||  
 
pracchanamalpe kuShThe mahati ca shastaM sirAvyadhanam||40||  
   −
For vamana and virechana drugs mentioned in kalpasthana should be used. Prachhan karma i.e. blood letting by rubbing with coarse device should be carried out if dushya dushti is less and venesection should be carried out in condition where dosha dusya dusti is strong.(40)
+
For ''vamana'' and ''virechana'' drugs mentioned in [[Kalpa Sthana]] should be used. ''Prachhana karma'' i.e. blood letting by rubbing with coarse device should be carried out if ''dushya dushti'' is less and venesection should be carried out in condition where ''dosha dusya dusti'' is strong.[40]
 +
 
 
बहुदोषः संशोध्यः कुष्ठी बहुशोऽनुरक्षता प्राणान्|  
 
बहुदोषः संशोध्यः कुष्ठी बहुशोऽनुरक्षता प्राणान्|  
 
दोषे ह्यतिमात्रहृते वायुर्हन्यादबलमाशु||४१||  
 
दोषे ह्यतिमात्रहृते वायुर्हन्यादबलमाशु||४१||  
 +
 
bahudōṣaḥ saṁśōdhyaḥ kuṣṭhī bahuśō'nurakṣatā prāṇān|  
 
bahudōṣaḥ saṁśōdhyaḥ kuṣṭhī bahuśō'nurakṣatā prāṇān|  
 
dōṣē hyatimātrahr̥tē vāyurhanyādabalamāśu||41||  
 
dōṣē hyatimātrahr̥tē vāyurhanyādabalamāśu||41||  
 +
 
bahudoShaH saMshodhyaH kuShThI bahusho~anurakShatA prANAn|  
 
bahudoShaH saMshodhyaH kuShThI bahusho~anurakShatA prANAn|  
 
doShe hyatimAtrahRute vAyurhanyAdabalamAshu||41||  
 
doShe hyatimAtrahRute vAyurhanyAdabalamAshu||41||  
Patients with excessive vitiated dosha should be given shodhan therapy repeatedly; taking care about their prana (strength). Excessive alimination of dosha may increase vāta dosha which may bring about weakness and in rare condition endanger the life of patient.(41)
+
 
 +
Patients with excessive vitiated ''dosha'' should be given ''shodhana'' therapy repeatedly; taking care about their ''prana'' (strength). Excessive elimination of ''dosha'' may increase ''vata dosha'' which may bring about weakness and in rare condition endanger the life of patient.[41]
    
स्नेहस्य पानमिष्टं शुद्धे कोष्ठे प्रवाहिते रक्ते|  
 
स्नेहस्य पानमिष्टं शुद्धे कोष्ठे प्रवाहिते रक्ते|  
 
वायुर्हि शुद्धकोष्ठं कुष्ठिनमबलं विशति शीघ्रम्||४२||
 
वायुर्हि शुद्धकोष्ठं कुष्ठिनमबलं विशति शीघ्रम्||४२||
 +
 
snēhasya pānamiṣṭaṁ śuddhē kōṣṭhē pravāhitē raktē|  
 
snēhasya pānamiṣṭaṁ śuddhē kōṣṭhē pravāhitē raktē|  
 
vāyurhi śuddhakōṣṭhaṁ kuṣṭhinamabalaṁ viśati śīghram||42||
 
vāyurhi śuddhakōṣṭhaṁ kuṣṭhinamabalaṁ viśati śīghram||42||
 +
 
snehasya pAnamiShTaM shuddhe koShThe pravAhite rakte|  
 
snehasya pAnamiShTaM shuddhe koShThe pravAhite rakte|  
 
vAyurhi shuddhakoShThaM kuShThinamabalaM vishati shIghram||42||
 
vAyurhi shuddhakoShThaM kuShThinamabalaM vishati shIghram||42||
After shodhana and letting of blood, sneha should be administered since after shodhan, vāta dosha enters the shudha kosṭha of patient and is cause for immediate bala kshaya.(42)
+
 
 +
After ''shodhana'' and letting of blood, ''sneha'' should be administered since after ''shodhana'', ''vata dosha'' enters the ''shuddha koshtha'' of patient and is cause for immediate ''bala kshaya''.[42]
    
==== Various formulations ====
 
==== Various formulations ====