Changes

Jump to navigation Jump to search
Line 1,101: Line 1,101:  
उपेक्षिते भवेत्तस्मिन्ननुबन्धो हि यक्ष्मणः|  
 
उपेक्षिते भवेत्तस्मिन्ननुबन्धो हि यक्ष्मणः|  
 
प्रागेवागमनात्तस्य तस्मात्तं त्वरया जयेत्||९५||
 
प्रागेवागमनात्तस्य तस्मात्तं त्वरया जयेत्||९५||
 +
 
upēkṣitē bhavēttasminnanubandhō hi yakṣmaṇaḥ|  
 
upēkṣitē bhavēttasminnanubandhō hi yakṣmaṇaḥ|  
 
prāgēvāgamanāttasya tasmāttaṁ tvarayā jayēt||95||
 
prāgēvāgamanāttasya tasmāttaṁ tvarayā jayēt||95||
Line 1,106: Line 1,107:  
upekShite bhavettasminnanubandho hi yakShmaNaH|  
 
upekShite bhavettasminnanubandho hi yakShmaNaH|  
 
prAgevAgamanAttasya tasmAttaM tvarayA jayet||95||
 
prAgevAgamanAttasya tasmAttaM tvarayA jayet||95||
If the patient suffering from kshata- kshina is not given appropriate treatment on time, then this may lead to rajayakshma. Therefore well before the appearance of rajayakshma, the kshata- khsina should be treated, subdued (cured). [95]
+
 
 +
If the patient suffering from ''kshatakshina'' is not given appropriate treatment on time, then this may lead to ''rajayakshma''. Therefore well before the appearance of ''rajayakshma'', the ''kshatakhsina'' should be treated, subdued (cured). [95]
    
==== Summary ====
 
==== Summary ====

Navigation menu