Changes

Jump to navigation Jump to search
Line 429: Line 429:  
Similarly, ghee should be cooked with the decoction of ''kola'' and ''laksha'' (four times in total of ghee), eight times of milk, and the paste of the bark of ''kaivanga'', bark of ''darvi'', bark of ''kutaja'' and fruit of ''kutaja'' (one fourth in total of ghee). This medicated ghee is useful in the treatment of ''kshata''.[27-34]
 
Similarly, ghee should be cooked with the decoction of ''kola'' and ''laksha'' (four times in total of ghee), eight times of milk, and the paste of the bark of ''kaivanga'', bark of ''darvi'', bark of ''kutaja'' and fruit of ''kutaja'' (one fourth in total of ghee). This medicated ghee is useful in the treatment of ''kshata''.[27-34]
   −
==== Amrutaprasha ghee ====
+
==== ''Amritaprasha ghee'' ====
    
जीवकर्षभकौ वीरां जीवन्तीं नागरं शटीम्|
 
जीवकर्षभकौ वीरां जीवन्तीं नागरं शटीम्|
 
चतस्रः पर्णिनीर्मेदे काकोल्यौ द्वे निदिग्धिके||३५||  
 
चतस्रः पर्णिनीर्मेदे काकोल्यौ द्वे निदिग्धिके||३५||  
 +
 
पुनर्नवे द्वे मधुकमात्मगुप्तां शतावरीम्|  
 
पुनर्नवे द्वे मधुकमात्मगुप्तां शतावरीम्|  
 
ऋद्धिं  परूषकं भार्गीं मृद्वीकां बृहतीं तथा||३६||  
 
ऋद्धिं  परूषकं भार्गीं मृद्वीकां बृहतीं तथा||३६||  
 +
 
शृङ्गाटकं तामलकीं पयस्यां पिप्पलीं बलाम्|  
 
शृङ्गाटकं तामलकीं पयस्यां पिप्पलीं बलाम्|  
 
बदराक्षोटखर्जूरवातामाभिषुकाण्यपि||३७||
 
बदराक्षोटखर्जूरवातामाभिषुकाण्यपि||३७||
 +
 
फलानि चैवमादीनि कल्कान् कुर्वीत कार्षिकान्|  
 
फलानि चैवमादीनि कल्कान् कुर्वीत कार्षिकान्|  
 
धात्रीरसविदारीक्षुच्छागमांसरसं पयः||३८||
 
धात्रीरसविदारीक्षुच्छागमांसरसं पयः||३८||
 +
 
कुर्यात् प्रस्थोन्मितं तेन घृतप्रस्थं विपाचयेत्|  
 
कुर्यात् प्रस्थोन्मितं तेन घृतप्रस्थं विपाचयेत्|  
 
प्रस्थार्धं मधुनः शीते शर्करार्धतुलां तथा||३९||  
 
प्रस्थार्धं मधुनः शीते शर्करार्धतुलां तथा||३९||  
 +
 
द्विकार्षिकाणि[१] पत्रैलाहेमत्वङ्मरिचानि च|  
 
द्विकार्षिकाणि[१] पत्रैलाहेमत्वङ्मरिचानि च|  
 
विनीय चूर्णितं तस्माल्लिह्यान्मात्रां सदा नरः||४०||  
 
विनीय चूर्णितं तस्माल्लिह्यान्मात्रां सदा नरः||४०||  
 +
 
अमृतप्राशमित्येतन्नराणाममृतं घृतम्|  
 
अमृतप्राशमित्येतन्नराणाममृतं घृतम्|  
 
सुधामृतरसं प्राश्यं क्षीरमांसरसाशिना||४१||  
 
सुधामृतरसं प्राश्यं क्षीरमांसरसाशिना||४१||  
 +
 
नष्टशुक्रक्षतक्षीणदुर्बलव्याधिकर्शितान्|  
 
नष्टशुक्रक्षतक्षीणदुर्बलव्याधिकर्शितान्|  
 
स्त्रीप्रसक्तान् कृशान् वर्णस्वरहीनांश्च बृंहयेत्||४२||  
 
स्त्रीप्रसक्तान् कृशान् वर्णस्वरहीनांश्च बृंहयेत्||४२||  
 +
 
कासहिक्काज्वरश्वासदाहतृष्णास्रपित्तनुत्|  
 
कासहिक्काज्वरश्वासदाहतृष्णास्रपित्तनुत्|  
पुत्रदं वमिमूर्च्छाहृद्योनिमूत्रामयापहम्||४३|| इत्यमृतप्राशघृतम्|
+
पुत्रदं वमिमूर्च्छाहृद्योनिमूत्रामयापहम्||४३||  
 +
 
 +
इत्यमृतप्राशघृतम्|
 +
 
 
jīvakarṣabhakau vīrāṁ jīvantīṁ nāgaraṁ śaṭīm|  
 
jīvakarṣabhakau vīrāṁ jīvantīṁ nāgaraṁ śaṭīm|  
 
catasraḥ parṇinīrmēdē kākōlyau dvē nidigdhikē||35||  
 
catasraḥ parṇinīrmēdē kākōlyau dvē nidigdhikē||35||  
 +
 
punarnavē dvē madhukamātmaguptāṁ śatāvarīm|  
 
punarnavē dvē madhukamātmaguptāṁ śatāvarīm|  
 
r̥ddhiṁ parūṣakaṁ bhārgīṁ mr̥dvīkāṁ br̥hatīṁ tathā||36||  
 
r̥ddhiṁ parūṣakaṁ bhārgīṁ mr̥dvīkāṁ br̥hatīṁ tathā||36||  
 +
 
śr̥ṅgāṭakaṁ tāmalakīṁ payasyāṁ pippalīṁ balām|  
 
śr̥ṅgāṭakaṁ tāmalakīṁ payasyāṁ pippalīṁ balām|  
 
badarākṣōṭakharjūravātāmābhiṣukāṇyapi||37||  
 
badarākṣōṭakharjūravātāmābhiṣukāṇyapi||37||  
 +
 
phalāni caivamādīni kalkān kurvīta kārṣikān|  
 
phalāni caivamādīni kalkān kurvīta kārṣikān|  
 
dhātrīrasavidārīkṣucchāgamāṁsarasaṁ payaḥ||38||  
 
dhātrīrasavidārīkṣucchāgamāṁsarasaṁ payaḥ||38||  
 +
 
kuryāt prasthōnmitaṁ tēna ghr̥taprasthaṁ vipācayēt|  
 
kuryāt prasthōnmitaṁ tēna ghr̥taprasthaṁ vipācayēt|  
 
prasthārdhaṁ madhunaḥ śītē śarkarārdhatulāṁ tathā||39||  
 
prasthārdhaṁ madhunaḥ śītē śarkarārdhatulāṁ tathā||39||  
 +
 
dvikārṣikāṇi [2] patrailāhēmatvaṅmaricāni ca|  
 
dvikārṣikāṇi [2] patrailāhēmatvaṅmaricāni ca|  
 
vinīya cūrṇitaṁ tasmāllihyānmātrāṁ sadā naraḥ||40||  
 
vinīya cūrṇitaṁ tasmāllihyānmātrāṁ sadā naraḥ||40||  
 +
 
amr̥taprāśamityētannarāṇāmamr̥taṁ ghr̥tam|  
 
amr̥taprāśamityētannarāṇāmamr̥taṁ ghr̥tam|  
 
sudhāmr̥tarasaṁ prāśyaṁ kṣīramāṁsarasāśinā||41||  
 
sudhāmr̥tarasaṁ prāśyaṁ kṣīramāṁsarasāśinā||41||  
 +
 
naṣṭaśukrakṣatakṣīṇadurbalavyādhikarśitān|  
 
naṣṭaśukrakṣatakṣīṇadurbalavyādhikarśitān|  
 
strīprasaktān kr̥śān varṇasvarahīnāṁśca br̥ṁhayēt||42||  
 
strīprasaktān kr̥śān varṇasvarahīnāṁśca br̥ṁhayēt||42||  
 +
 
kāsahikkājvaraśvāsadāhatr̥ṣṇāsrapittanut|  
 
kāsahikkājvaraśvāsadāhatr̥ṣṇāsrapittanut|  
 
putradaṁ vamimūrcchāhr̥dyōnimūtrāmayāpaham||43||  
 
putradaṁ vamimūrcchāhr̥dyōnimūtrāmayāpaham||43||  
 +
 
ityamr̥taprāśaghr̥tam
 
ityamr̥taprāśaghr̥tam
    
jIvakarShabhakau vIrAM jIvantIM nAgaraM shaTIm|
 
jIvakarShabhakau vIrAM jIvantIM nAgaraM shaTIm|
 
catasraH parNinIrmede kAkolyau dve nidigdhike||35||
 
catasraH parNinIrmede kAkolyau dve nidigdhike||35||
 +
 
punarnave dve madhukamAtmaguptAM shatAvarIm|
 
punarnave dve madhukamAtmaguptAM shatAvarIm|
 
RuddhiM parUShakaM bhArgIM mRudvIkAM bRuhatIM tathA||36||  
 
RuddhiM parUShakaM bhArgIM mRudvIkAM bRuhatIM tathA||36||  
shRu~ggATakaM tAmalakIM payasyAM pippalIM balAm| badarAkShoTakharjUravAtAmAbhiShukANyapi||37||
+
 
 +
shRu~ggATakaM tAmalakIM payasyAM pippalIM balAm|  
 +
badarAkShoTakharjUravAtAmAbhiShukANyapi||37||
 +
 
 
phalAni caivamAdIni kalkAn kurvIta kArShikAn|
 
phalAni caivamAdIni kalkAn kurvIta kArShikAn|
 
dhAtrIrasavidArIkShucchAgamAMsarasaM payaH||38||  
 
dhAtrIrasavidArIkShucchAgamAMsarasaM payaH||38||  
 +
 
kuryAt prasthonmitaM tena ghRutaprasthaM vipAcayet|
 
kuryAt prasthonmitaM tena ghRutaprasthaM vipAcayet|
 
prasthArdhaM madhunaH shIte sharkarArdhatulAM tathA||39||
 
prasthArdhaM madhunaH shIte sharkarArdhatulAM tathA||39||
 +
 
dvikArShikANi patrailAhematva~gmaricAni ca|
 
dvikArShikANi patrailAhematva~gmaricAni ca|
 
vinIya cUrNitaM tasmAllihyAnmAtrAM sadA naraH||40||
 
vinIya cUrNitaM tasmAllihyAnmAtrAM sadA naraH||40||
 +
 
amRutaprAshamityetannarANAmamRutaM ghRutam|  
 
amRutaprAshamityetannarANAmamRutaM ghRutam|  
 
sudhAmRutarasaM prAshyaM kShIramAMsarasAshinA||41||  
 
sudhAmRutarasaM prAshyaM kShIramAMsarasAshinA||41||  
 +
 
naShTashukrakShatakShINadurbalavyAdhikarshitAn|
 
naShTashukrakShatakShINadurbalavyAdhikarshitAn|
 
strIprasaktAn kRushAn varNasvarahInAMshca bRuMhayet||42||  
 
strIprasaktAn kRushAn varNasvarahInAMshca bRuMhayet||42||  
 +
 
kAsahikkAjvarashvAsadAhatRuShNAsrapittanut|  
 
kAsahikkAjvarashvAsadAhatRuShNAsrapittanut|  
 
putradaM vamimUrcchAhRudyonimUtrAmayApaham||43||
 
putradaM vamimUrcchAhRudyonimUtrAmayApaham||43||
 +
 
ityamRutaprAshaghRutam|
 
ityamRutaprAshaghRutam|
   −
Two prasthas of ghee should be cooked with the juice dhatri (two prasthas), juice of vidari (two prasthas), sugarcane juice (two prasthas), soup of the meat of goat (two prasthas), milk (two prasthas), and the paste (one karsa each) of jivaka, rsabhaka, vira, jivanti, nagara, shati, shalaparni, prushniparni, mashaparni, mudgaparni,meda, mahameda, kakoli, kshirakakoli, kantakari, bruhati, shveta punarnava, rakta punarnava,madhuka, atmagupta, shatavari, riddhi,parushaka, bharangi, mrudvika, bruhati, shrungataka,tamalaki, payasya (kshiravidari), pippali, badara, akshota, kharjura, vatama, abhishuka (pista) and such other fruits  which are alleviators of vayu and pitta.After cooking when the the recipe is cooled, one prastha of honey, half tula of sugar, and the powder [ two karshas each ] of   patra, ela, hema, tvak and marica should be added to it. This medicated ghee should be taken by a person in appropriate dose regularly. This is called ‘amruta prasa ghrita’ and it is like amruta (ambrosia) for human beings.  This linctus is like sudha (ambrosia worth the consumption of wordly creatures) and the amruta (ambrosia worth the consumption of the gods). It should be taken along with milk and meat soup. It promotes nourishment of persons who had depleted shukra ( as in azoospermia or oligospermia), who are suffering from kshata kshina, who are weak, who are emaciated because of chronic diseases, who are cachectic and who have lost their complexion and voice. It cures cough, hiccup, fever, asthma, burning sensation, morbid thirst, rakta-pitta, vomiting, fainting and diseases of the heart, female genital tract and urinary tract. It helps in the treatment of infertility. [35-43]
+
Two ''prasthas'' of ghee should be cooked with the juice ''dhatri'' (two ''prasthas''), juice of ''vidari'' (two ''prasthas''), sugarcane juice (two ''prasthas''), soup of the meat of goat (two ''prasthas''), milk (two ''prasthas''), and the paste (one ''karsha'' each) of ''jivaka, rsabhaka, vira, jivanti, nagara, shati, shalaparni, prushniparni, mashaparni, mudgaparni,meda, mahameda, kakoli, kshirakakoli, kantakari, bruhati, shveta punarnava, rakta punarnava,madhuka, atmagupta, shatavari, riddhi,parushaka, bharangi, mridvika, brihati, shringataka,tamalaki, payasya'' (''kshiravidari''), ''pippali, badara, akshota, kharjura, vatama, abhishuka'' (''pista'') and such other fruits  which alleviate ''vayu'' and ''pitta''. After cooking when the the recipe is cooled, one ''prastha'' of honey, half ''tula'' of sugar, and the powder (two ''karshas'' each) of ''patra, ela, hema, tvak'' and ''maricha'' should be added to it. This medicated ghee should be taken by a person in appropriate dose regularly. This is called ''amrita prasa ghrita'' and it is like ''amrita'' (ambrosia) for human beings.  This linctus is like ''sudha'' (ambrosia worth the consumption of worldly creatures) and the ''amrita'' (ambrosia worth the consumption of the gods). It should be taken along with milk and meat soup. It promotes nourishment of persons who had depleted ''shukra'' ( as in azoospermia or oligospermia), who are suffering from ''kshatakshina'', who are weak, who are emaciated because of chronic diseases, who are cachectic and who have lost their complexion and voice. It cures cough, hiccup, fever, asthma, burning sensation, morbid thirst, ''rakta-pitta'', vomiting, fainting and diseases of the heart, female genital tract and urinary tract. It helps in the treatment of infertility. [35-43]
    
==== Shvadamshtradi ghee ====
 
==== Shvadamshtradi ghee ====

Navigation menu