Changes

Line 183: Line 183:  
vividhAshcApare rogA vAtAdikrimisambhavAH||14||  
 
vividhAshcApare rogA vAtAdikrimisambhavAH||14||  
   −
Hemicrania (''ardhavabhedaka''), headache (sarvam va rujyate shiraḥ) (i.e., that which may involve whole of head), coryza (pratishyaya), disorders  of mouth, nose, eyes, and ears (mukhanasakshikarṇaroga), giddiness/vertigo (shirobhramaḥ), facial paralysis (ardita), tremors of the head (shirasaḥ kampa), stiffness of the neck, nape and jaw  (galamanyāhanugrahah)  and other such diseases of the head are caused by dosha and micro-organisms/worms (krimi). (13-14).
+
Hemicrania (''ardhavabhedaka''), headache (''sarvam va rujyate shiraḥ'') (i.e., that which may involve whole of head), coryza (''pratishyaya''), disorders  of mouth, nose, eyes, and ears (''mukhanasakshikarṇaroga''), giddiness/vertigo (''shirobhramaḥ''), facial paralysis (''ardita''), tremors of the head (''shirasaḥ kampa''), stiffness of the neck, nape and jaw  (''galamanyāhanugrahah'')  and other such diseases of the head are caused by ''dosha'' and micro-organisms/worms (''krimi''). [13-14]
Types of diseases of head:
+
 
 +
==== Types of diseases of head ====
 +
 
 
पृथग्दिष्टास्तु ये पञ्च सङ्ग्रहे परमर्षिभिः|  
 
पृथग्दिष्टास्तु ये पञ्च सङ्ग्रहे परमर्षिभिः|  
 
शिरोगदांस्ताञ्छृणु मे यथास्वैर्हेतुलक्षणैः||१५||  
 
शिरोगदांस्ताञ्छृणु मे यथास्वैर्हेतुलक्षणैः||१५||  
 +
 
pr̥thagdiṣṭāstu yē pañca saṅgrahē paramarṣibhiḥ|  
 
pr̥thagdiṣṭāstu yē pañca saṅgrahē paramarṣibhiḥ|  
 
śirōgadāṁstāñchr̥ṇu mē yathāsvairhētulakṣaṇaiḥ||15||  
 
śirōgadāṁstāñchr̥ṇu mē yathāsvairhētulakṣaṇaiḥ||15||  
pRuthagdiShTAstu ye pa~jca sa~ggrahe paramarShibhiH|  
+
 
 +
pRuthagdiShTAstu ye pa~jca sa~ggrahe paramarShibhiH|  
 
shirogadAMstA~jchRuNu me yathAsvairhetulakShaNaiH||15||  
 
shirogadAMstA~jchRuNu me yathAsvairhetulakShaNaiH||15||  
As mentioned in Ashtodriya Adhyaya, there are five types of shiroroga that are described here with their etiological factors , signs and symptoms (15).
+
 
vata dominant diseases of head:
+
As mentioned in [[Ashtodriya Adhyaya]], there are five types of ''shiroroga'' that are described here with their etiological factors , signs and symptoms [15]
 +
 +
==== ''Vata''-dominant diseases of the head ====
 +
 
 
उच्चैर्भाष्यातिभाष्याभ्यां तीक्ष्णपानात्  प्रजागरात्|  
 
उच्चैर्भाष्यातिभाष्याभ्यां तीक्ष्णपानात्  प्रजागरात्|  
 
शीतमारुतसंस्पर्शाद्व्यवायाद्वेगनिग्रहात्||१६||  
 
शीतमारुतसंस्पर्शाद्व्यवायाद्वेगनिग्रहात्||१६||  
 +
 
उपवासादभीघाताद्विरेकाद्वमनादति|  
 
उपवासादभीघाताद्विरेकाद्वमनादति|  
 
बाष्पशोकभयत्रासाद्भारमार्गातिकर्शनात्||१७||  
 
बाष्पशोकभयत्रासाद्भारमार्गातिकर्शनात्||१७||  
 +
 
शिरोगताः  सिरा वृद्धो वायुराविश्य कुप्यति|  
 
शिरोगताः  सिरा वृद्धो वायुराविश्य कुप्यति|  
 
ततः शूलं महत्तस्य वातात् समुपजायते||१८||  
 
ततः शूलं महत्तस्य वातात् समुपजायते||१८||  
Line 202: Line 211:  
uccairbhāṣyātibhāṣyābhyāṁ tīkṣṇapānāt  prajāgarāt|  
 
uccairbhāṣyātibhāṣyābhyāṁ tīkṣṇapānāt  prajāgarāt|  
 
śītamārutasaṁsparśādvyavāyādvēganigrahāt||16||  
 
śītamārutasaṁsparśādvyavāyādvēganigrahāt||16||  
 +
 
upavāsādabhīghātādvirēkādvamanādati|  
 
upavāsādabhīghātādvirēkādvamanādati|  
 
bāṣpaśōkabhayatrāsādbhāramārgātikarśanāt||17||  
 
bāṣpaśōkabhayatrāsādbhāramārgātikarśanāt||17||  
 +
 
śirōgatāḥ  sirā vr̥ddhō vāyurāviśya kupyati|  
 
śirōgatāḥ  sirā vr̥ddhō vāyurāviśya kupyati|  
 
tataḥ śūlaṁ mahattasya vātāt samupajāyatē||18||  
 
tataḥ śūlaṁ mahattasya vātāt samupajāyatē||18||  
 +
 
uccairbhAShyAtibhAShyAbhyAM tIkShNapAnAt [1] prajAgarAt|  
 
uccairbhAShyAtibhAShyAbhyAM tIkShNapAnAt [1] prajAgarAt|  
 
shItamArutasaMsparshAdvyavAyAdveganigrahAt||16||  
 
shItamArutasaMsparshAdvyavAyAdveganigrahAt||16||  
 +
 
upavAsAdabhIghAtAdvirekAdvamanAdati|  
 
upavAsAdabhIghAtAdvirekAdvamanAdati|  
 
bAShpashokabhayatrAsAdbhAramArgAtikarshanAt||17||  
 
bAShpashokabhayatrAsAdbhAramArgAtikarshanAt||17||  
 +
 
shirogatAH [2] sirA vRuddho vAyurAvishya kupyati|  
 
shirogatAH [2] sirA vRuddho vAyurAvishya kupyati|  
 
tataH shUlaM mahattasya vAtAt samupajAyate||18||  
 
tataH shUlaM mahattasya vAtAt samupajAyate||18||  
Etiological Factors of vataja shiroroga:
+
 
Indulgence in loud speech, excessive talk, strong drinks, awaking till late night, exposure to cold wind, excessive sexual act, suppression of natural physical urges, fasting, trauma, excessive/strong vamana or virechana, excessive weeping, grief, fear, terror, excessive-load carrying, way-faring, severe emaciation leads to provocation of vata which by affecting the vessels of the head gets further provoked and produces severe pain in head (16-18).
+
Indulgence in loud speech, excessive talk, strong drinks, awaking till late night, exposure to cold wind, excessive sexual act, suppression of natural physical urges, fasting, trauma, excessive/strong ''vamana'' or ''virechana'', excessive weeping, grief, fear, terror, excessive-load carrying, way-faring, severe emaciation leads to provocation of ''vata'' which by affecting the vessels of the head gets further provoked and produces severe pain in head [16-18]
 +
 
निस्तुद्येते भृशं शङ्कौ घाटा  सम्भिद्यते तथा|  
 
निस्तुद्येते भृशं शङ्कौ घाटा  सम्भिद्यते तथा|  
 
सभ्रूमध्यं  ललाटं च तपतीवातिवेदनम्||१९||  
 
सभ्रूमध्यं  ललाटं च तपतीवातिवेदनम्||१९||