Changes

Line 31: Line 31:  
भिषग्द्रव्याण्युपस्थाता रोगी पादचतुष्टयम्|  
 
भिषग्द्रव्याण्युपस्थाता रोगी पादचतुष्टयम्|  
 
गुणवत् कारणं ज्ञेयं विकारव्युपशान्तये||३||  
 
गुणवत् कारणं ज्ञेयं विकारव्युपशान्तये||३||  
 +
 
bhiṣagdravyāṇyupasthātā rōgī pādacatuṣṭayam|  
 
bhiṣagdravyāṇyupasthātā rōgī pādacatuṣṭayam|  
 
guṇavat kāraṇaṁ jñēyaṁ vikāravyupaśāntayē||3||  
 
guṇavat kāraṇaṁ jñēyaṁ vikāravyupaśāntayē||3||  
 +
 
bhiShagdravyANyupasthAtA rogI pAdacatuShTayam|  
 
bhiShagdravyANyupasthAtA rogI pAdacatuShTayam|  
 
guNavat kAraNaM j~jeyaM vikAravyupashAntaye||3||  
 
guNavat kAraNaM j~jeyaM vikAravyupashAntaye||3||  
 +
 
Physician, medicine, attendant (nursing staff) and the patient, these are four components  which, all in their best of qualities are responsible for the complete cure of disease. [3]
 
Physician, medicine, attendant (nursing staff) and the patient, these are four components  which, all in their best of qualities are responsible for the complete cure of disease. [3]
Definitions of disease, health, happiness and unhappiness:
+
 
 +
==== Definitions of disease, health, happiness and unhappiness ====
 +
 
 
विकारो धातुवैषम्यं, साम्यं प्रकृतिरुच्यते|  
 
विकारो धातुवैषम्यं, साम्यं प्रकृतिरुच्यते|  
 
सुखसञ्ज्ञकमारोग्यं, विकारो दुःखमेव च||४||  
 
सुखसञ्ज्ञकमारोग्यं, विकारो दुःखमेव च||४||  
 +
 
vikārō dhātuvaiṣamyaṁ, sāmyaṁ prakr̥tirucyatē|  
 
vikārō dhātuvaiṣamyaṁ, sāmyaṁ prakr̥tirucyatē|  
 
sukhasañjñakamārōgyaṁ, vikārō duḥkhamēva ca||4||  
 
sukhasañjñakamārōgyaṁ, vikārō duḥkhamēva ca||4||  
 +
 
vikAro dhAtuvaiShamyaM, sAmyaM prakRutirucyate|  
 
vikAro dhAtuvaiShamyaM, sAmyaM prakRutirucyate|  
 
sukhasa~jj~jakamArogyaM, vikAro duHkhameva ca||4||  
 
sukhasa~jj~jakamArogyaM, vikAro duHkhameva ca||4||  
 +
 
Disequilibrium of dhātus is disease and their equilibrium is health. Health is termed as happiness, while disorder  as unhappiness. [4]
 
Disequilibrium of dhātus is disease and their equilibrium is health. Health is termed as happiness, while disorder  as unhappiness. [4]
Definition of chikitsa [therapeutics/management of disease]:
+
 
 +
==== Definition of chikitsa [therapeutics/management of disease] ====
 +
 
 
चतुर्णां भिषगादीनां शस्तानां धातुवैकृते|  
 
चतुर्णां भिषगादीनां शस्तानां धातुवैकृते|  
 
प्रवृत्तिर्धातुसाम्यार्था चिकित्सेत्यभिधीयते||५||
 
प्रवृत्तिर्धातुसाम्यार्था चिकित्सेत्यभिधीयते||५||
caturṇāṁ bhiṣagādīnāṁ śastānāṁ dhātuvaikr̥tē|  
+
 
 +
caturṇāṁ bhiṣagādīnāṁ śastānāṁ dhātuvaikr̥tē|  
 
pravr̥ttirdhātusāmyārthā cikitsētyabhidhīyatē||5||  
 
pravr̥ttirdhātusāmyārthā cikitsētyabhidhīyatē||5||  
 +
 
caturNAM bhiShagAdInAM shastAnAM dhAtuvaikRute|  
 
caturNAM bhiShagAdInAM shastAnAM dhAtuvaikRute|  
 
pravRuttirdhAtusAmyArthA cikitsetyabhidhIyate||5||  
 
pravRuttirdhAtusAmyArthA cikitsetyabhidhIyate||5||  
 +
 
Employment of all the excellent four – physician etc. – in case of disorder of dhātu with the objective of (re-establishing) their equilibrium is called “Therapeutics”. [5]
 
Employment of all the excellent four – physician etc. – in case of disorder of dhātu with the objective of (re-establishing) their equilibrium is called “Therapeutics”. [5]
Qualities of the best vaidya [knowledgeable physician]:
+
 
 +
==== Qualities of the best vaidya [knowledgeable physician] ====
 +
 
श्रुते पर्यवदातत्वं बहुशो दृष्टकर्मता|  
 
श्रुते पर्यवदातत्वं बहुशो दृष्टकर्मता|  
 
दाक्ष्यं शौचमिति ज्ञेयं वैद्ये गुणचतुष्टयम्||६||
 
दाक्ष्यं शौचमिति ज्ञेयं वैद्ये गुणचतुष्टयम्||६||
śrutē paryavadātatvaṁ bahuśō dr̥ṣṭakarmatā|  
+
 
 +
śrutē paryavadātatvaṁ bahuśō dr̥ṣṭakarmatā|  
 
dākṣyaṁ śaucamiti jñēyaṁ vaidyē guṇacatuṣṭayam||6||
 
dākṣyaṁ śaucamiti jñēyaṁ vaidyē guṇacatuṣṭayam||6||
shrute paryavadAtatvaM bahusho dRuShTakarmatA|  
+
 
 +
shrute paryavadAtatvaM bahusho dRuShTakarmatA|  
 
dAkShyaM shaucamiti j~jeyaM vaidye guNacatuShTayam||6||  
 
dAkShyaM shaucamiti j~jeyaM vaidye guNacatuShTayam||6||  
    
A vaidya should possess the qualities such as proficiency in theoretical knowledge [that is learnt], extensive practical experience, dexterity and purity (of body and mind). [6]
 
A vaidya should possess the qualities such as proficiency in theoretical knowledge [that is learnt], extensive practical experience, dexterity and purity (of body and mind). [6]
Qualities of dravya [medicine]:
+
 
 +
==== Qualities of dravya [medicine] ====
 +
 
 
बहुता तत्रयोग्यत्वमनेकविधकल्पना|  
 
बहुता तत्रयोग्यत्वमनेकविधकल्पना|  
 
सम्पच्चेति चतुष्कोऽयं द्रव्याणां गुण उच्यते||७||
 
सम्पच्चेति चतुष्कोऽयं द्रव्याणां गुण उच्यते||७||
bahutā tatrayōgyatvamanēkavidhakalpanā|  
+
 
 +
bahutā tatrayōgyatvamanēkavidhakalpanā|  
 
sampaccēti catuṣkō'yaṁ dravyāṇāṁ guṇa ucyatē||7||  
 
sampaccēti catuṣkō'yaṁ dravyāṇāṁ guṇa ucyatē||7||  
 +
 
bahutA tatrayogyatvamanekavidhakalpanA|  
 
bahutA tatrayogyatvamanekavidhakalpanA|  
 
sampacceti catuShko~ayaM dravyANAM guNa ucyate||7||  
 
sampacceti catuShko~ayaM dravyANAM guNa ucyate||7||  
 +
 
Abundance [in availability], efficacy [with good pharmacological properties], various pharmaceutical forms and intact qualities of drugs – these are four qualities of the ideal medicine. [7]
 
Abundance [in availability], efficacy [with good pharmacological properties], various pharmaceutical forms and intact qualities of drugs – these are four qualities of the ideal medicine. [7]
Qualities of best attendant [care taker/nursing staff]:
+
 
 +
==== Qualities of best attendant [care taker/nursing staff] ====
 +
 
उपचारज्ञता दाक्ष्यमनुरागश्च भर्तरि|  
 
उपचारज्ञता दाक्ष्यमनुरागश्च भर्तरि|  
शौचं चेति चतुष्कोऽयं गुणः परिचरे जने||८||  
+
शौचं चेति चतुष्कोऽयं गुणः परिचरे जने||८||
 +
 
upacārajñatā dākṣyamanurāgaśca bhartari|  
 
upacārajñatā dākṣyamanurāgaśca bhartari|  
 
śaucaṁ cēti catuṣkō'yaṁ guṇaḥ paricarē janē||8||
 
śaucaṁ cēti catuṣkō'yaṁ guṇaḥ paricarē janē||8||
upacAraj~jatA dAkShyamanurAgashca bhartari|  
+
 
 +
upacAraj~jatA dAkShyamanurAgashca bhartari|  
 
shaucaM ceti catuShko~ayaM guNaH paricare jane||8||  
 
shaucaM ceti catuShko~ayaM guNaH paricare jane||8||  
 +
 
Knowledge of taking care of patient (nursing) as well as preparation,  dispensing and administration of medicines and healthy recipes, dexterity, affectionate towards patient and purity of body and mind – these are four qualities of attendant. [8]
 
Knowledge of taking care of patient (nursing) as well as preparation,  dispensing and administration of medicines and healthy recipes, dexterity, affectionate towards patient and purity of body and mind – these are four qualities of attendant. [8]
Qualities of best patient:
+
 
 +
==== Qualities of best patient ====
 +
 
 
स्मृतिर्निर्देशकारित्वमभीरुत्वमथापि च|  
 
स्मृतिर्निर्देशकारित्वमभीरुत्वमथापि च|  
 
ज्ञापकत्वं च रोगाणामातुरस्य गुणाः स्मृताः||९||  
 
ज्ञापकत्वं च रोगाणामातुरस्य गुणाः स्मृताः||९||  
 +
 
smr̥tirnirdēśakāritvamabhīrutvamathāpi ca|  
 
smr̥tirnirdēśakāritvamabhīrutvamathāpi ca|  
 
jñāpakatvaṁ ca rōgāṇāmāturasya guṇāḥ smr̥tāḥ||9||
 
jñāpakatvaṁ ca rōgāṇāmāturasya guṇāḥ smr̥tāḥ||9||
smRutirnirdeshakAritvamabhIrutvamathApi ca|  
+
 
 +
smRutirnirdeshakAritvamabhIrutvamathApi ca|  
 
j~jApakatvaM ca rogANAmAturasya guNAH smRutAH||9||
 
j~jApakatvaM ca rogANAmAturasya guNAH smRutAH||9||
 +
 
Good memory [to remember treatment guidelines], obedience [to follow given instructions], fearlessness [courage to face adversities of disease] and ability to provide all information about the disease – these are the qualities of patient. [9]
 
Good memory [to remember treatment guidelines], obedience [to follow given instructions], fearlessness [courage to face adversities of disease] and ability to provide all information about the disease – these are the qualities of patient. [9]
Importance and role of physician:
+
 
 +
==== Importance and role of physician ====
 +
 
 
कारणं षोडशगुणं सिद्धौ पादचतुष्टयम्|  
 
कारणं षोडशगुणं सिद्धौ पादचतुष्टयम्|  
 
विज्ञाता शासिता योक्ता प्रधानं भिषगत्र तु||१०||
 
विज्ञाता शासिता योक्ता प्रधानं भिषगत्र तु||१०||
kāraṇaṁ ṣōḍaśaguṇaṁ siddhau pādacatuṣṭayam|  
+
 
 +
kāraṇaṁ ṣōḍaśaguṇaṁ siddhau pādacatuṣṭayam|  
 
vijñātā śāsitā yōktā pradhānaṁ bhiṣagatra tu||10||  
 
vijñātā śāsitā yōktā pradhānaṁ bhiṣagatra tu||10||  
 
kAraNaM ShoDashaguNaM siddhau pAdacatuShTayam|  
 
kAraNaM ShoDashaguNaM siddhau pAdacatuShTayam|