Changes

Jump to navigation Jump to search
Line 16: Line 16:  
=== The Chapter in Sanskrit, with Translations and Transliterations in English ===
 
=== The Chapter in Sanskrit, with Translations and Transliterations in English ===
   −
. कतिधापुरुषीयशारीरम्
+
अथातः कतिधापुरुषीयं शारीरं व्याख्यास्यामः||||
कतिधापुरुषीयाध्यायोपक्रमः
     −
  −
अथातः कतिधापुरुषीयं शारीरं व्याख्यास्यामः||१||
   
athātaḥ katidhāpuruṣīyaṁ śārīraṁ vyākhyāsyāmaḥ||1||  
 
athātaḥ katidhāpuruṣīyaṁ śārīraṁ vyākhyāsyāmaḥ||1||  
   Line 28: Line 25:     
इति ह स्माह भगवानात्रेयः||२||
 
इति ह स्माह भगवानात्रेयः||२||
 +
 
iti ha smāha bhagavānātrēyaḥ||2||  
 
iti ha smāha bhagavānātrēyaḥ||2||  
 +
 
iti ha smAha bhagavAnAtreyaH||2||  
 
iti ha smAha bhagavAnAtreyaH||2||  
 +
 
Thus said Lord Atreya [1-2]
 
Thus said Lord Atreya [1-2]
    
कतिधा पुरुषो धीमन्! धातुभेदेन भिद्यते|  
 
कतिधा पुरुषो धीमन्! धातुभेदेन भिद्यते|  
 
पुरुषः कारणं कस्मात्, प्रभवः पुरुषस्य कः||३||  
 
पुरुषः कारणं कस्मात्, प्रभवः पुरुषस्य कः||३||  
 +
 
katidhā puruṣō dhīman! dhātubhēdēna bhidyatē|  
 
katidhā puruṣō dhīman! dhātubhēdēna bhidyatē|  
 
puruṣaḥ kāraṇaṁ kasmāt, prabhavaḥ puruṣasya kaḥ||3||
 
puruṣaḥ kāraṇaṁ kasmāt, prabhavaḥ puruṣasya kaḥ||3||
Line 42: Line 43:  
किमज्ञो ज्ञः, स नित्यः किं किमनित्यो निदर्शितः|  
 
किमज्ञो ज्ञः, स नित्यः किं किमनित्यो निदर्शितः|  
 
प्रकृतिः का, विकाराः के, किं लिङ्गं पुरुषस्य च||४||  
 
प्रकृतिः का, विकाराः के, किं लिङ्गं पुरुषस्य च||४||  
 +
 
kimajñō jñaḥ, sa nityaḥ kiṁ kimanityō nidarśitaḥ|  
 
kimajñō jñaḥ, sa nityaḥ kiṁ kimanityō nidarśitaḥ|  
 
prakr̥tiḥ kā, vikārāḥ kē, kiṁ liṅgaṁ puruṣasya ca||4||  
 
prakr̥tiḥ kā, vikārāḥ kē, kiṁ liṅgaṁ puruṣasya ca||4||  
Line 50: Line 52:  
निष्क्रियं च स्वतन्त्रं च वशिनं सर्वगं विभुम्|  
 
निष्क्रियं च स्वतन्त्रं च वशिनं सर्वगं विभुम्|  
 
वदन्त्यात्मानमात्मज्ञाः क्षेत्रज्ञं साक्षिणं तथा||५||  
 
वदन्त्यात्मानमात्मज्ञाः क्षेत्रज्ञं साक्षिणं तथा||५||  
 +
 
niṣkriyaṁ ca svatantraṁ ca vaśinaṁ sarvagaṁ vibhum|  
 
niṣkriyaṁ ca svatantraṁ ca vaśinaṁ sarvagaṁ vibhum|  
 
vadantyātmānamātmajñāḥ kṣētrajñaṁ sākṣiṇaṁ tathā||5||  
 
vadantyātmānamātmajñāḥ kṣētrajñaṁ sākṣiṇaṁ tathā||5||  
Line 58: Line 61:  
निष्क्रियस्य क्रिया तस्य भगवन्! विद्यते कथम्|  
 
निष्क्रियस्य क्रिया तस्य भगवन्! विद्यते कथम्|  
 
स्वतन्त्रश्चेदनिष्टासु कथं योनिषु जायते||६||  
 
स्वतन्त्रश्चेदनिष्टासु कथं योनिषु जायते||६||  
 +
 
niṣkriyasya kriyā tasya bhagavan! vidyatē katham|  
 
niṣkriyasya kriyā tasya bhagavan! vidyatē katham|  
 
svatantraścēdaniṣṭāsu kathaṁ yōniṣu jāyatē||6||  
 
svatantraścēdaniṣṭāsu kathaṁ yōniṣu jāyatē||6||  
Line 146: Line 150:     
Agnivesha requested Punarvasu to explain the following:  
 
Agnivesha requested Punarvasu to explain the following:  
1. What are the divisions of the purusha according to the division of the dhatus (elements)?
+
 
 +
# What are the divisions of the purusha according to the division of the dhatus (elements)?
 +
 
 
2. Why is this purusha considered as the karana (karta/doer)? Is the purusha considered to be the cause of the body?
 
2. Why is this purusha considered as the karana (karta/doer)? Is the purusha considered to be the cause of the body?
 
3. What is the origin of purusha?
 
3. What is the origin of purusha?

Navigation menu