Changes

164 bytes added ,  16:17, 9 December 2017
Line 89: Line 89:     
hikkā gambhīrajā yasya śōṇitaṁ cātisāryatē| na tasmai bhēṣajaṁ dadyāt smarannātrēyaśāsanam||7||  
 
hikkā gambhīrajā yasya śōṇitaṁ cātisāryatē| na tasmai bhēṣajaṁ dadyāt smarannātrēyaśāsanam||7||  
 +
 
ānāhaścātisāraśca yamētau durbalaṁ naram| vyādhitaṁ viśatō rōgau durlabhaṁ tasya jīvitam||8||  
 
ānāhaścātisāraśca yamētau durbalaṁ naram| vyādhitaṁ viśatō rōgau durlabhaṁ tasya jīvitam||8||  
 +
 
ānāhaścātitr̥ṣṇā ca yamētau durbalaṁ naram| viśatō vijahatyēnaṁ prāṇā nāticirānnaram||9||  
 
ānāhaścātitr̥ṣṇā ca yamētau durbalaṁ naram| viśatō vijahatyēnaṁ prāṇā nāticirānnaram||9||  
 +
 
jvaraḥ paurvāhṇikō yasya śuṣkakāsaśca dāruṇaḥ| balamāṁsavihīnasya yathā prētastathaiva saḥ||10||  
 
jvaraḥ paurvāhṇikō yasya śuṣkakāsaśca dāruṇaḥ| balamāṁsavihīnasya yathā prētastathaiva saḥ||10||  
 +
 
hikkA gambhIrajA yasya shoNitaM cAtisAryate|  
 
hikkA gambhIrajA yasya shoNitaM cAtisAryate|  
 
na tasmai bheShajaM dadyAt smarannAtreyashAsanam||7||  
 
na tasmai bheShajaM dadyAt smarannAtreyashAsanam||7||  
 +
 
AnAhashcAtisArashca yametau durbalaM naram|  
 
AnAhashcAtisArashca yametau durbalaM naram|  
 
vyAdhitaM vishato rogau durlabhaM tasya jIvitam||8||  
 
vyAdhitaM vishato rogau durlabhaM tasya jIvitam||8||  
 +
 
AnAhashcAtitRuShNA ca yametau durbalaM naram|  
 
AnAhashcAtitRuShNA ca yametau durbalaM naram|  
 
vishato vijahatyenaM prANA nAticirAnnaram||9||  
 
vishato vijahatyenaM prANA nAticirAnnaram||9||  
 +
 
jvaraH paurvAhNiko yasya shuShkakAsashca dAruNaH|  
 
jvaraH paurvAhNiko yasya shuShkakAsashca dAruNaH|  
 
balamAMsavihInasya yathA pretastathaiva saH||10||
 
balamAMsavihInasya yathA pretastathaiva saH||10||
Gambheera hikka when associated by bleeding diarrhea, then medication should not be given, as the condition is not manageable by stream of Atreya school of medicine. [It may be managed by Dhanwantari school of surgery].
+
 
Further when Gambheera hikka (hiccups with deeper pathology) is associated with Anaha (distended abdomen) and Atisara (diarrhea), both in a weak person is most difficult to treat and the person’s life is in danger
+
''Gambheera hikka'', or hiccups with deeper pathology, when accompanied with bleeding diarrhea, is a serious condition. In such a case, medication should not be given since the condition is not manageable by stream of Atreya school of medicine. (Note: It may be managed by Dhanwantari school of surgery).
Further this same is associated with Anaha (distended abdomen) and Trishna (excessive thirst) in a weak person, has  poor prognosis and he will die soon..
+
 
Again this hiccups associated with Poorvanhik Jwara (fever in forenoon) and Shushka kasa (dry cough) in a person with wasting of muscles and depleted strength as like as dead body .[7-10]
+
Further, when ''gambheera hikka'' (hiccups with deeper pathology) is associated with ''anaha'' (distended abdomen) and ''atisara'' (diarrhea), both in a weak person is most difficult to treat and the person’s life is in danger.
Poor prognosis in Shotha:
+
 
 +
Further this same is associated with ''anaha'' (distended abdomen) and ''trishna'' (excessive thirst) in a weak person, has  poor prognosis and he will die soon.
 +
 
 +
Again this hiccups associated with ''poorvanhika jwara'' (fever in forenoon) and ''shushka kasa'' (dry cough) in a person with wasting of muscles and depleted strength as like as dead body .[7-10]
 +
 
 +
==== Poor prognosis in ''Shotha'' ====
 +
 
 
यस्य मूत्रं पुरीषं च ग्रथितं सम्प्रवर्तते| निरूष्मणो जठरिणः श्वसनो न स जीवति||११||  
 
यस्य मूत्रं पुरीषं च ग्रथितं सम्प्रवर्तते| निरूष्मणो जठरिणः श्वसनो न स जीवति||११||  
 +
 
श्वयथुर्यस्य कुक्षिस्थो हस्तपादं विसर्पति| ज्ञातिसङ्घं स सङ्क्लेश्य तेन रोगेण हन्यते||१२||  
 
श्वयथुर्यस्य कुक्षिस्थो हस्तपादं विसर्पति| ज्ञातिसङ्घं स सङ्क्लेश्य तेन रोगेण हन्यते||१२||  
 +
 
श्वयथुर्यस्य पादस्थस्तथा स्रस्ते च पिण्डिके| सीदतश्चाप्युभे जङ्घे  तं भिषक् परिवर्जयेत्||१३||  
 
श्वयथुर्यस्य पादस्थस्तथा स्रस्ते च पिण्डिके| सीदतश्चाप्युभे जङ्घे  तं भिषक् परिवर्जयेत्||१३||  
 +
 
शूनहस्तं शूनपादं शूनगुह्योदरं नरम्| हीनवर्णबलाहारमौषधैर्नोपपादयेत्||१४||
 
शूनहस्तं शूनपादं शूनगुह्योदरं नरम्| हीनवर्णबलाहारमौषधैर्नोपपादयेत्||१४||
 +
 
yasya mūtraṁ purīṣaṁ ca grathitaṁ sampravartatē| nirūṣmaṇō jaṭhariṇaḥ śvasanō na sa jīvati||11||  
 
yasya mūtraṁ purīṣaṁ ca grathitaṁ sampravartatē| nirūṣmaṇō jaṭhariṇaḥ śvasanō na sa jīvati||11||  
 +
 
śvayathuryasya kukṣisthō hastapādaṁ visarpati| jñātisaṅghaṁ sa saṅklēśya tēna rōgēṇa hanyatē||12||  
 
śvayathuryasya kukṣisthō hastapādaṁ visarpati| jñātisaṅghaṁ sa saṅklēśya tēna rōgēṇa hanyatē||12||  
 +
 
śvayathuryasya pādasthastathā srastē ca piṇḍikē| sīdataścāpyubhē jaṅghē  taṁ bhiṣak parivarjayēt||13||  
 
śvayathuryasya pādasthastathā srastē ca piṇḍikē| sīdataścāpyubhē jaṅghē  taṁ bhiṣak parivarjayēt||13||  
 +
 
śūnahastaṁ śūnapādaṁ śūnaguhyōdaraṁ naram| hīnavarṇabalāhāramauṣadhairnōpapādayēt||14||
 
śūnahastaṁ śūnapādaṁ śūnaguhyōdaraṁ naram| hīnavarṇabalāhāramauṣadhairnōpapādayēt||14||
 +
 
yasya mUtraM purIShaM ca grathitaM sampravartate|  
 
yasya mUtraM purIShaM ca grathitaM sampravartate|  
 
nirUShmaNo jaThariNaH shvasano na sa jIvati||11||  
 
nirUShmaNo jaThariNaH shvasano na sa jIvati||11||  
 +
 
shvayathuryasya kukShistho hastapAdaM visarpati|  
 
shvayathuryasya kukShistho hastapAdaM visarpati|  
 
j~jAtisa~gghaM sa sa~gkleshya tena rogeNa hanyate||12||  
 
j~jAtisa~gghaM sa sa~gkleshya tena rogeNa hanyate||12||  
 +
 
shvayathuryasya pAdasthastathA sraste ca piNDike|  
 
shvayathuryasya pAdasthastathA sraste ca piNDike|  
 
sIdatashcApyubhe ja~gghe  taM bhiShak parivarjayet||13||  
 
sIdatashcApyubhe ja~gghe  taM bhiShak parivarjayet||13||  
 +
 
shUnahastaM shUnapAdaM shUnaguhyodaraM naram|  
 
shUnahastaM shUnapAdaM shUnaguhyodaraM naram|  
 
hInavarNabalAhAramauShadhairnopapAdayet||14||
 
hInavarNabalAhAramauShadhairnopapAdayet||14||
 +
 
In a person with abdominal disease, who passes hard stool and condensed urine, whose body temperature is subnormal, and has dyspnea, is unable to survive.
 
In a person with abdominal disease, who passes hard stool and condensed urine, whose body temperature is subnormal, and has dyspnea, is unable to survive.
A person whose abdominal edema spreads towards upper and lower both extremities will cause great distress to his relatives [due to disease] and dies with same disease.
+
 
A person having pedal edema, with flaccid calf muscles and pain in both thighs shall be avoided by physician [due to poor prognosis].
+
A person whose abdominal edema spreads towards upper and lower both extremities will cause great distress to his relatives (due to disease) and dies with same disease.
A person having edema on hands, feet pelvic region, abdomen and diminution of color complexion, strength, and aversion of food should not be administered medicine [due to poor prognosis, medicines are of no use]. [11-14]
+
 
Poor prognosis in Respiratory disorders:
+
A person having pedal edema, with flaccid calf muscles and pain in both thighs shall be avoided by physician (due to poor prognosis).
 +
 
 +
A person having edema on hands, feet pelvic region, abdomen and diminution of color complexion, strength, and aversion of food should not be administered medicine [due to poor prognosis, medicines are of no use]. [11-14]
 +
 
 +
==== Poor prognosis in respiratory disorders ====
 +
 
 
उरोयुक्तो  बहुश्लेष्मा नीलः पीतः सलोहितः| सततं च्यवते यस्य दूरात्तं परिवर्जयेत्||१५||  
 
उरोयुक्तो  बहुश्लेष्मा नीलः पीतः सलोहितः| सततं च्यवते यस्य दूरात्तं परिवर्जयेत्||१५||  
 
हृष्टरोमा सान्द्रमूत्रः शूनः कासज्वरार्दितः | क्षीणमांसो नरो दूराद्वर्ज्यो वैद्येन जानता||१६||  
 
हृष्टरोमा सान्द्रमूत्रः शूनः कासज्वरार्दितः | क्षीणमांसो नरो दूराद्वर्ज्यो वैद्येन जानता||१६||