Changes

44 bytes added ,  16:00, 9 December 2017
Line 47: Line 47:     
कतमानिशरीराणिव्याधिमन्तिमहामुने!|यानिवैद्यःपरिहरेद्येषुकर्मनसिद्ध्यति||३||  
 
कतमानिशरीराणिव्याधिमन्तिमहामुने!|यानिवैद्यःपरिहरेद्येषुकर्मनसिद्ध्यति||३||  
 +
 
इत्यात्रेयोऽग्निवेशेनप्रश्नंपृष्टःसुदुर्वचम्|आचचक्षेयथातस्मैभगवांस्तन्निबोधत||४||  
 
इत्यात्रेयोऽग्निवेशेनप्रश्नंपृष्टःसुदुर्वचम्|आचचक्षेयथातस्मैभगवांस्तन्निबोधत||४||  
 +
 
यस्य वै भाषमाणस्य रुजत्यूर्ध्वमुरो भृशम्| अन्नं च च्यवते भुक्तं स्थितं चापि न जीर्यति||५||  
 
यस्य वै भाषमाणस्य रुजत्यूर्ध्वमुरो भृशम्| अन्नं च च्यवते भुक्तं स्थितं चापि न जीर्यति||५||  
 +
 
बलं च हीयते शीघ्रं  तृष्णा चातिप्रवर्धते| जायते हृदि शूलं च तं भिषक् परिवर्जयेत्||६||  
 
बलं च हीयते शीघ्रं  तृष्णा चातिप्रवर्धते| जायते हृदि शूलं च तं भिषक् परिवर्जयेत्||६||  
katamāni śarīrāṇi vyādhimanti mahāmunē!| yāni vaidyaḥ pariharēdyēṣu karma na siddhyati||3|| ityātrēyō'gnivēśēnapraśnaṁpr̥ṣṭaḥsudurvacam|ācacakṣēyathātasmaibhagavāṁstannibōdhata||4
+
 
 +
katamāni śarīrāṇi vyādhimanti mahāmunē!| yāni vaidyaḥ pariharēdyēṣu karma na siddhyati||3||  
 +
 
 +
ityātrēyō'gnivēśēnapraśnaṁpr̥ṣṭaḥsudurvacam|ācacakṣēyathātasmaibhagavāṁstannibōdhata||4||
 +
 
 
yasyavaibhāṣamāṇasyarujatyūrdhvamurōbhr̥śam|annaṁcacyavatēbhuktaṁsthitaṁcāpinajīryati||5||  
 
yasyavaibhāṣamāṇasyarujatyūrdhvamurōbhr̥śam|annaṁcacyavatēbhuktaṁsthitaṁcāpinajīryati||5||  
 +
 
balaṁ ca hīyatē śīghraṁ  tr̥ṣṇā cātipravardhatē| jāyatē hr̥di śūlaṁ ca taṁ bhiṣak parivarjayēt||6||  
 
balaṁ ca hīyatē śīghraṁ  tr̥ṣṇā cātipravardhatē| jāyatē hr̥di śūlaṁ ca taṁ bhiṣak parivarjayēt||6||  
 +
 
katamAni sharIrANi vyAdhimanti mahAmune!|  
 
katamAni sharIrANi vyAdhimanti mahAmune!|  
 
yAni vaidyaH pariharedyeShu karma na siddhyati||3||  
 
yAni vaidyaH pariharedyeShu karma na siddhyati||3||  
 +
 
ityAtreyo~agniveshena  prashnaM pRuShTaH sudurvacam|  
 
ityAtreyo~agniveshena  prashnaM pRuShTaH sudurvacam|  
 
AcacakShe yathA tasmai bhagavAMstannibodhata||4||
 
AcacakShe yathA tasmai bhagavAMstannibodhata||4||
 +
 
yasya vai bhAShamANasya rujatyUrdhvamuro bhRusham|  
 
yasya vai bhAShamANasya rujatyUrdhvamuro bhRusham|  
 
annaM ca cyavate bhuktaM sthitaM cApi na jIryati||5||  
 
annaM ca cyavate bhuktaM sthitaM cApi na jIryati||5||  
 +
 
balaM ca hIyate shIghraM  tRuShNA cAtipravardhate|  
 
balaM ca hIyate shIghraM  tRuShNA cAtipravardhate|  
 
jAyate hRudi shUlaM ca taM bhiShak parivarjayet||6||  
 
jAyate hRudi shUlaM ca taM bhiShak parivarjayet||6||  
   −
Agnivesha asks Atreya that how many such symptoms are seen in a diseased individual for which treatment become ineffective. Hearing this, the great scholar explained him thus:
+
Agnivesha asks Atreya that how many such symptoms are seen in a diseased individual for which treatment become ineffective. Hearing this, the great scholar explained him thus:
One, who has severe pain in the upper part of chest while talking, vomits the ingested food, can’t digest the food ingested; one, whose bala (strength) is depleting suddenly and who has morbid thirst; one who has pain in the region of hrudaya (Heart) are incurable.[3-6]
+
 
Poor prognosis in Hikka, Anaha, Atisara and Jwara:
+
One, who has severe pain in the upper part of chest while talking, vomits the ingested food, cannot digest the food ingested; one, whose ''bala'' (strength) is depleting suddenly and who has morbid thirst; one who has pain in the region of ''hridaya'' (heart) are incurable.[3-6]
 +
 
 +
==== Poor prognosis in ''Hikka, Anaha, Atisara'' and ''Jwara'' ====
 +
 
 
हिक्का गम्भीरजा यस्य शोणितं चातिसार्यते| न तस्मै भेषजं दद्यात् स्मरन्नात्रेयशासनम्||७||  
 
हिक्का गम्भीरजा यस्य शोणितं चातिसार्यते| न तस्मै भेषजं दद्यात् स्मरन्नात्रेयशासनम्||७||  
 +
 
आनाहश्चातिसारश्च यमेतौ दुर्बलं नरम्| व्याधितं विशतो रोगौ दुर्लभं तस्य जीवितम्||८||  
 
आनाहश्चातिसारश्च यमेतौ दुर्बलं नरम्| व्याधितं विशतो रोगौ दुर्लभं तस्य जीवितम्||८||  
 +
 
आनाहश्चातितृष्णा च यमेतौ दुर्बलं नरम्| विशतो विजहत्येनं प्राणा नातिचिरान्नरम्||९||  
 
आनाहश्चातितृष्णा च यमेतौ दुर्बलं नरम्| विशतो विजहत्येनं प्राणा नातिचिरान्नरम्||९||  
 +
 
ज्वरः पौर्वाह्णिको यस्य शुष्ककासश्च दारुणः| बलमांसविहीनस्य यथा प्रेतस्तथैव सः||१०||
 
ज्वरः पौर्वाह्णिको यस्य शुष्ककासश्च दारुणः| बलमांसविहीनस्य यथा प्रेतस्तथैव सः||१०||
 +
 
hikkā gambhīrajā yasya śōṇitaṁ cātisāryatē| na tasmai bhēṣajaṁ dadyāt smarannātrēyaśāsanam||7||  
 
hikkā gambhīrajā yasya śōṇitaṁ cātisāryatē| na tasmai bhēṣajaṁ dadyāt smarannātrēyaśāsanam||7||  
 
ānāhaścātisāraśca yamētau durbalaṁ naram| vyādhitaṁ viśatō rōgau durlabhaṁ tasya jīvitam||8||  
 
ānāhaścātisāraśca yamētau durbalaṁ naram| vyādhitaṁ viśatō rōgau durlabhaṁ tasya jīvitam||8||