Changes

64 bytes added ,  16:21, 9 December 2017
Line 157: Line 157:     
उरोयुक्तो  बहुश्लेष्मा नीलः पीतः सलोहितः| सततं च्यवते यस्य दूरात्तं परिवर्जयेत्||१५||  
 
उरोयुक्तो  बहुश्लेष्मा नीलः पीतः सलोहितः| सततं च्यवते यस्य दूरात्तं परिवर्जयेत्||१५||  
 +
 
हृष्टरोमा सान्द्रमूत्रः शूनः कासज्वरार्दितः | क्षीणमांसो नरो दूराद्वर्ज्यो वैद्येन जानता||१६||  
 
हृष्टरोमा सान्द्रमूत्रः शूनः कासज्वरार्दितः | क्षीणमांसो नरो दूराद्वर्ज्यो वैद्येन जानता||१६||  
त्रयः प्रकुपिता यस्य दोषाः कष्टाभिलक्षिताः  | कृशस्य बलहीनस्य नास्ति तस्य चिकित्सितम्||१७||  
+
 
 +
त्रयः प्रकुपिता यस्य दोषाः कष्टाभिलक्षिताः  | कृशस्य बलहीनस्य नास्ति तस्य चिकित्सितम्||१७||
 +
 
ज्वरातिसारौ शोफान्ते श्वयथुर्वा तयोः क्षये| दुर्बलस्य विशेषेण नरस्यान्ताय जायते||१८||  
 
ज्वरातिसारौ शोफान्ते श्वयथुर्वा तयोः क्षये| दुर्बलस्य विशेषेण नरस्यान्ताय जायते||१८||  
 +
 
पाण्डुरश्च कृशोऽत्यर्थं तृष्णयाऽभिपरिप्लुतः| डम्बरी कुपितोच्छ्वासः प्रत्याख्येयो विजानता||१९||
 
पाण्डुरश्च कृशोऽत्यर्थं तृष्णयाऽभिपरिप्लुतः| डम्बरी कुपितोच्छ्वासः प्रत्याख्येयो विजानता||१९||
 +
 
urōyuktō  bahuślēṣmā nīlaḥ pītaḥ salōhitaḥ| satataṁ cyavatē yasya dūrāttaṁ parivarjayēt||15||  
 
urōyuktō  bahuślēṣmā nīlaḥ pītaḥ salōhitaḥ| satataṁ cyavatē yasya dūrāttaṁ parivarjayēt||15||  
 +
 
hr̥ṣṭarōmā sāndramūtraḥ śūnaḥ kāsajvarārditaḥ  | kṣīṇamāṁsō narō dūrādvarjyō vaidyēna jānatā||16||  
 
hr̥ṣṭarōmā sāndramūtraḥ śūnaḥ kāsajvarārditaḥ  | kṣīṇamāṁsō narō dūrādvarjyō vaidyēna jānatā||16||  
 +
 
trayaḥ prakupitā yasya dōṣāḥ kaṣṭābhilakṣitāḥ  | kr̥śasya balahīnasya nāsti tasya cikitsitam||17||  
 
trayaḥ prakupitā yasya dōṣāḥ kaṣṭābhilakṣitāḥ  | kr̥śasya balahīnasya nāsti tasya cikitsitam||17||  
 +
 
jvarātisārau śōphāntē śvayathurvā tayōḥ kṣayē| durbalasya viśēṣēṇa narasyāntāya jāyatē||18||  
 
jvarātisārau śōphāntē śvayathurvā tayōḥ kṣayē| durbalasya viśēṣēṇa narasyāntāya jāyatē||18||  
 +
 
pāṇḍuraśca kr̥śō'tyarthaṁ tr̥ṣṇayā'bhipariplutaḥ| ḍambarī kupitōcchvāsaḥ pratyākhyēyō vijānatā||19||  
 
pāṇḍuraśca kr̥śō'tyarthaṁ tr̥ṣṇayā'bhipariplutaḥ| ḍambarī kupitōcchvāsaḥ pratyākhyēyō vijānatā||19||  
    
uroyukto  bahushleShmA nIlaH pItaH salohitaH|  
 
uroyukto  bahushleShmA nIlaH pItaH salohitaH|  
 
satataM cyavate yasya dUrAttaM parivarjayet||15||  
 
satataM cyavate yasya dUrAttaM parivarjayet||15||  
 +
 
hRuShTaromA sAndramUtraH shUnaH kAsajvarArditaH  |  
 
hRuShTaromA sAndramUtraH shUnaH kAsajvarArditaH  |  
 
kShINamAMso naro dUrAdvarjyo vaidyena jAnatA||16||  
 
kShINamAMso naro dUrAdvarjyo vaidyena jAnatA||16||  
 +
 
trayaH prakupitA yasya doShAH kaShTAbhilakShitAH  |  
 
trayaH prakupitA yasya doShAH kaShTAbhilakShitAH  |  
 
kRushasya balahInasya nAsti tasya cikitsitam||17||  
 
kRushasya balahInasya nAsti tasya cikitsitam||17||  
 +
 
jvarAtisArau shophAnte shvayathurvA tayoH kShaye|  
 
jvarAtisArau shophAnte shvayathurvA tayoH kShaye|  
 
durbalasya visheSheNa narasyAntAya jAyate||18||  
 
durbalasya visheSheNa narasyAntAya jAyate||18||  
 +
 
pANDurashca kRusho~atyarthaM tRuShNayA~abhipariplutaH|  
 
pANDurashca kRusho~atyarthaM tRuShNayA~abhipariplutaH|  
 
DambarI kupitocchvAsaH pratyAkhyeyo vijAnatA||19||
 
DambarI kupitocchvAsaH pratyAkhyeyo vijAnatA||19||
 +
 
One whose chest is full of phlegm, and constantly expectorates the blue, yellow, and blood mixed sputum, a wise physician should avoid to treat such patients even from distance.
 
One whose chest is full of phlegm, and constantly expectorates the blue, yellow, and blood mixed sputum, a wise physician should avoid to treat such patients even from distance.
 +
 
A patient who is having thin stature, wasting of muscles, with Horripilation, colloidal or thick urine, with edema, cough, and fever, should be avoided by physician.  
 
A patient who is having thin stature, wasting of muscles, with Horripilation, colloidal or thick urine, with edema, cough, and fever, should be avoided by physician.  
 +
 
A person whose all the three doshas are vitiated, emaciated, having no strength, is untreatable.
 
A person whose all the three doshas are vitiated, emaciated, having no strength, is untreatable.
 +
 
If, in an emaciated patient with fever and diarrhea as sequel of edema or edema as sequel of these two, dies soon. A patient who is pale, excessively emaciated, having excessive thirst, eyes are fixed on one object, and with painful breath is better to declare untreatable. [15-19]
 
If, in an emaciated patient with fever and diarrhea as sequel of edema or edema as sequel of these two, dies soon. A patient who is pale, excessively emaciated, having excessive thirst, eyes are fixed on one object, and with painful breath is better to declare untreatable. [15-19]
 +
 
हनुमन्याग्रहस्तृष्णा बलह्रासोऽतिमात्रया| प्राणाश्चोरसि वर्तन्ते यस्य तं परिवर्जयेत्||२०||  
 
हनुमन्याग्रहस्तृष्णा बलह्रासोऽतिमात्रया| प्राणाश्चोरसि वर्तन्ते यस्य तं परिवर्जयेत्||२०||  
 +
 
hanumanyāgrahastr̥ṣṇā balahrāsō'timātrayā| prāṇāścōrasi vartantē yasya taṁ parivarjayēt||20||
 
hanumanyāgrahastr̥ṣṇā balahrāsō'timātrayā| prāṇāścōrasi vartantē yasya taṁ parivarjayēt||20||
 +
 
hanumanyAgrahastRuShNA balahrAso~atimAtrayA|  
 
hanumanyAgrahastRuShNA balahrAso~atimAtrayA|  
 
prANAshcorasi vartante yasya taM parivarjayet||20||
 
prANAshcorasi vartante yasya taM parivarjayet||20||
If a person having lock jaw and rigid neck suffers from thirst, diminished strength, and the signs of life[breath] are only confined to chest, such patient should be discarded for treatment purpose. [20]
+
 
Markers of imminent death:
+
If a person having lock jaw and rigid neck suffers from thirst, diminished strength, and the signs of life(breath) are only confined to chest, such patient should be discarded for treatment purpose. [20]
 +
 
 +
==== Markers of imminent death ====
 +
 
 
ताम्यत्यायच्छते  शर्म न किञ्चिदपि विन्दति| क्षीणमांसबलाहारो मुमूर्षुरचिरान्नरः||२१||  
 
ताम्यत्यायच्छते  शर्म न किञ्चिदपि विन्दति| क्षीणमांसबलाहारो मुमूर्षुरचिरान्नरः||२१||  
 +
 
विरुद्धयोनयो यस्य विरुद्धोपक्रमा भृशम्| वर्धन्ते  दारुणा रोगाः शीघ्रं शीघ्रं स हन्यते||२२||  
 
विरुद्धयोनयो यस्य विरुद्धोपक्रमा भृशम्| वर्धन्ते  दारुणा रोगाः शीघ्रं शीघ्रं स हन्यते||२२||  
 +
 
बलं विज्ञानमारोग्यं ग्रहणी मांसशोणितम्  | एतानि यस्य क्षीयन्ते  क्षिप्रं क्षिप्रं स हन्यते||२३||  
 
बलं विज्ञानमारोग्यं ग्रहणी मांसशोणितम्  | एतानि यस्य क्षीयन्ते  क्षिप्रं क्षिप्रं स हन्यते||२३||  
 +
 
आरोग्यं हीयते यस्य  प्रकृतिः परिहीयते| सहसा सहसा तस्य मृत्युर्हरति जीवितम्||२४||  
 
आरोग्यं हीयते यस्य  प्रकृतिः परिहीयते| सहसा सहसा तस्य मृत्युर्हरति जीवितम्||२४||  
 +
 
tāmyatyāyacchatē  śarma na kiñcidapi vindati| kṣīṇamāṁsabalāhārō mumūrṣuracirānnaraḥ||21||  
 
tāmyatyāyacchatē  śarma na kiñcidapi vindati| kṣīṇamāṁsabalāhārō mumūrṣuracirānnaraḥ||21||  
 +
 
viruddhayōnayō yasya viruddhōpakramā bhr̥śam| vardhantē  dāruṇā rōgāḥ śīghraṁ śīghraṁ sa hanyatē||22||  
 
viruddhayōnayō yasya viruddhōpakramā bhr̥śam| vardhantē  dāruṇā rōgāḥ śīghraṁ śīghraṁ sa hanyatē||22||  
 +
 
balaṁ vijñānamārōgyaṁ grahaṇī māṁsaśōṇitam  | ētāni yasya kṣīyantē  kṣipraṁ kṣipraṁ sa hanyatē||23||  
 
balaṁ vijñānamārōgyaṁ grahaṇī māṁsaśōṇitam  | ētāni yasya kṣīyantē  kṣipraṁ kṣipraṁ sa hanyatē||23||  
 +
 
ārōgyaṁ hīyatē yasya  prakr̥tiḥ parihīyatē| sahasā sahasā tasya mr̥tyurharati jīvitam||24||  
 
ārōgyaṁ hīyatē yasya  prakr̥tiḥ parihīyatē| sahasā sahasā tasya mr̥tyurharati jīvitam||24||  
 +
 
tAmyatyAyacchate  sharma na ki~jcidapi vindati|  
 
tAmyatyAyacchate  sharma na ki~jcidapi vindati|  
 
kShINamAMsabalAhAro mumUrShuracirAnnaraH||21||  
 
kShINamAMsabalAhAro mumUrShuracirAnnaraH||21||  
 +
 
viruddhayonayo yasya viruddhopakramA bhRusham|  
 
viruddhayonayo yasya viruddhopakramA bhRusham|  
 
vardhantedAruNA rogAH shIghraM shIghraM sa hanyate||22||  
 
vardhantedAruNA rogAH shIghraM shIghraM sa hanyate||22||  
 +
 
balaM vij~jAnamArogyaM grahaNI mAMsashoNitam |  
 
balaM vij~jAnamArogyaM grahaNI mAMsashoNitam |  
 
etAni yasya kShIyante  kShipraM kShipraM sa hanyate||23||  
 
etAni yasya kShIyante  kShipraM kShipraM sa hanyate||23||  
 +
 
ArogyaM hIyate yasya  prakRutiH parihIyate|  
 
ArogyaM hIyate yasya  prakRutiH parihIyate|  
 
sahasA sahasA tasya mRutyurharati jIvitam||24||  
 
sahasA sahasA tasya mRutyurharati jIvitam||24||  
 +
 
If an emaciated person with diminished strength presenting lack of digestive power, faints repeatedly, with violent movements of the body and restlessness in any situation, he succumbs to death immediately.
 
If an emaciated person with diminished strength presenting lack of digestive power, faints repeatedly, with violent movements of the body and restlessness in any situation, he succumbs to death immediately.
 +
 
In a person suffering from more than one disease, and if their etiological factors are mutually contradictory and the line of treatments are also contradictory this is indicative of fatal prognosis. If they appear suddenly, the sudden death of the patient is also certain.
 
In a person suffering from more than one disease, and if their etiological factors are mutually contradictory and the line of treatments are also contradictory this is indicative of fatal prognosis. If they appear suddenly, the sudden death of the patient is also certain.
Strength against disease is knowledge of Health and health is based on digestive power and power or muscles, and purity of blood. Where all these diminished there is no hope for long life and thus succumb for death.     
+
 
If there is sudden deterioration of health is extended to the change in basic constitution           (Prakriti) of a patient then he succumbs for sudden death. [21-24]
+
Strength against disease is knowledge of Health and health is based on digestive power and power or muscles, and purity of blood. Where all these diminished there is no hope for long life and thus succumb for death.     
Summary:
+
 
 +
If there is sudden deterioration of health is extended to the change in basic constitution (''prakriti'') of a patient then he succumbs for sudden death. [21-24]
 +
 
 +
==== Summary ====
 +
 
 
तत्रश्लोकः-  
 
तत्रश्लोकः-  
 
इत्येतानि शरीराणि व्याधिमन्ति विवर्जयेत्| न ह्येषु धीराः पश्यन्ति सिद्धिं काञ्चिदुपक्रमात्||२५||
 
इत्येतानि शरीराणि व्याधिमन्ति विवर्जयेत्| न ह्येषु धीराः पश्यन्ति सिद्धिं काञ्चिदुपक्रमात्||२५||
 +
 
tatraślōkaḥ-  
 
tatraślōkaḥ-  
 
ityētāni śarīrāṇi vyādhimanti vivarjayēt| na hyēṣu dhīrāḥ paśyanti siddhiṁ kāñcidupakramāt||25||  
 
ityētāni śarīrāṇi vyādhimanti vivarjayēt| na hyēṣu dhīrāḥ paśyanti siddhiṁ kāñcidupakramāt||25||  
 +
 
tatra shlokaH-  
 
tatra shlokaH-  
 
ityetAni sharIrANi vyAdhimanti vivarjayet|  
 
ityetAni sharIrANi vyAdhimanti vivarjayet|  
Line 217: Line 259:     
Patients with above mentioned diseases should not be taken for treatment. The wise physician should not anticipate success of his treatment in such cases.[25]
 
Patients with above mentioned diseases should not be taken for treatment. The wise physician should not anticipate success of his treatment in such cases.[25]
Tattva Vimarsha:
+
 
 +
=== ''Tattva Vimarsha'' ===
 +
 
 
• Strength against disease is knowledge of Health.  
 
• Strength against disease is knowledge of Health.  
 
• Health is based on digestive power, power of muscles and purity of blood. Significant decrease of these are the markers of terminal illness.     
 
• Health is based on digestive power, power of muscles and purity of blood. Significant decrease of these are the markers of terminal illness.