Changes

4 bytes added ,  11:39, 26 November 2017
Line 255: Line 255:  
''Jwara'' (fever) is described first among disorders because temperature (or body heat) is a life-sustaining force, and is the first condition (afflicting patients of somatic conditions).  [16]
 
''Jwara'' (fever) is described first among disorders because temperature (or body heat) is a life-sustaining force, and is the first condition (afflicting patients of somatic conditions).  [16]
   −
==== Types of jwara ====
+
==== Types of ''jwara'' ====
    
अथ खल्वष्टाभ्यः कारणेभ्यो ज्वरः सञ्जायते मनुष्याणां; तद्यथा- वातात्, पित्तात्, कफात्, वातपित्ताभ्यां, वातकफाभ्यां, पित्तकफाभ्यां, वातपित्तकफेभ्यः, आगन्तोरष्टमात् कारणात्||१७||
 
अथ खल्वष्टाभ्यः कारणेभ्यो ज्वरः सञ्जायते मनुष्याणां; तद्यथा- वातात्, पित्तात्, कफात्, वातपित्ताभ्यां, वातकफाभ्यां, पित्तकफाभ्यां, वातपित्तकफेभ्यः, आगन्तोरष्टमात् कारणात्||१७||