Changes

41 bytes added ,  15:28, 27 May 2018
Line 2,912: Line 2,912:  
प्रयोजयेज्ज्वरहरान्निरूहान् सानुवासनान्|  
 
प्रयोजयेज्ज्वरहरान्निरूहान् सानुवासनान्|  
 
पक्वाशयगते दोषे वक्ष्यन्ते ये च सिद्धिषु||२४०||  
 
पक्वाशयगते दोषे वक्ष्यन्ते ये च सिद्धिषु||२४०||  
 +
 
पटोलारिष्टपत्राणि सोशीरश्चतुरङ्गुलः|  
 
पटोलारिष्टपत्राणि सोशीरश्चतुरङ्गुलः|  
 
ह्रीबेरं रोहिणी तिक्ता श्वदंष्ट्रा मदनानि च||२४१||  
 
ह्रीबेरं रोहिणी तिक्ता श्वदंष्ट्रा मदनानि च||२४१||  
 +
 
स्थिरा बला च तत् सर्वं पयस्यर्धोदके शृतम्|  
 
स्थिरा बला च तत् सर्वं पयस्यर्धोदके शृतम्|  
 
क्षीरावशेषं निर्यूहं संयुक्तं मधुसर्पिषा||२४२||  
 
क्षीरावशेषं निर्यूहं संयुक्तं मधुसर्पिषा||२४२||  
 +
 
कल्कैर्मदनमुस्तानां पिप्पल्या मधुकस्य च|  
 
कल्कैर्मदनमुस्तानां पिप्पल्या मधुकस्य च|  
 
वत्सकस्य च संयुक्तं बस्तिं दद्याज्ज्वरापहम्||२४३||  
 
वत्सकस्य च संयुक्तं बस्तिं दद्याज्ज्वरापहम्||२४३||  
 +
 
शुद्धे मार्गे हृते दोषे विप्रसन्नेषु धातुषु|  
 
शुद्धे मार्गे हृते दोषे विप्रसन्नेषु धातुषु|  
 
गताङ्गशूलो लघ्वङ्गः सद्यो भवति विज्वरः||२४४||  
 
गताङ्गशूलो लघ्वङ्गः सद्यो भवति विज्वरः||२४४||  
 +
 
आरग्वधमुशीरं च मदनस्य फलं तथा|  
 
आरग्वधमुशीरं च मदनस्य फलं तथा|  
 
चतस्रः पर्णिनीश्चैव [१] निर्यूहमुपकल्पयेत्||२४५||  
 
चतस्रः पर्णिनीश्चैव [१] निर्यूहमुपकल्पयेत्||२४५||  
 +
 
प्रियङ्गुर्मदनं मुस्तं शताह्वा मधुयष्टिका|  
 
प्रियङ्गुर्मदनं मुस्तं शताह्वा मधुयष्टिका|  
 
कल्कः सर्पिर्गुडः क्षौद्रं ज्वरघ्नो बस्तिरुत्तमः||२४६||  
 
कल्कः सर्पिर्गुडः क्षौद्रं ज्वरघ्नो बस्तिरुत्तमः||२४६||  
 +
 
गुडूचीं त्रायमाणां च चन्दनं मधुकं वृषम्|  
 
गुडूचीं त्रायमाणां च चन्दनं मधुकं वृषम्|  
 
स्थिरां बलां पृश्निपर्णीं मदनं चेति साधयेत्||२४७||  
 
स्थिरां बलां पृश्निपर्णीं मदनं चेति साधयेत्||२४७||  
 +
 
रसं जाङ्गलमांसस्य रसेन सहितं भिषक्|  
 
रसं जाङ्गलमांसस्य रसेन सहितं भिषक्|  
 
पिप्पलीफलमुस्तानां कल्केन मधुकस्य च||२४८||  
 
पिप्पलीफलमुस्तानां कल्केन मधुकस्य च||२४८||  
 +
 
ईषत्सलवणं युक्त्या निरूहं मधुसर्पिषा|  
 
ईषत्सलवणं युक्त्या निरूहं मधुसर्पिषा|  
 
ज्वरप्रशमनं दद्याद्बलस्वेदरुचिप्रदम्||२४९||  
 
ज्वरप्रशमनं दद्याद्बलस्वेदरुचिप्रदम्||२४९||  
 +
 
जीवन्तीं मधुकं मेदां पिप्पलीं मदनं वचाम्|  
 
जीवन्तीं मधुकं मेदां पिप्पलीं मदनं वचाम्|  
 
ऋद्धिं रास्नां बलां विश्वं [२] शतपुष्पां शतावरीम्||२५०||  
 
ऋद्धिं रास्नां बलां विश्वं [२] शतपुष्पां शतावरीम्||२५०||  
 +
 
पिष्ट्वा क्षीरं जलं सर्पिस्तैलं च विपचेद्भिषक्|  
 
पिष्ट्वा क्षीरं जलं सर्पिस्तैलं च विपचेद्भिषक्|  
 
आनुवासनिकं स्नेहमेतं विद्याज्ज्वरापहम्||२५१||  
 
आनुवासनिकं स्नेहमेतं विद्याज्ज्वरापहम्||२५१||  
 +
 
पटोलपिचुमर्दाभ्यां गुडूच्या मधुकेन च|  
 
पटोलपिचुमर्दाभ्यां गुडूच्या मधुकेन च|  
 
मदनैश्च शृतः स्नेहो ज्वरघ्नमनुवासनम्||२५२||  
 
मदनैश्च शृतः स्नेहो ज्वरघ्नमनुवासनम्||२५२||  
 +
 
चन्दनागुरुकाश्मर्यपटोलमधुकोत्पलैः|  
 
चन्दनागुरुकाश्मर्यपटोलमधुकोत्पलैः|  
 
सिद्धः स्नेहो ज्वरहरः स्नेहबस्तिः प्रशस्यते||२५३||  
 
सिद्धः स्नेहो ज्वरहरः स्नेहबस्तिः प्रशस्यते||२५३||  
 +
 
prayōjayējjvaraharānnirūhān sānuvāsanān|  
 
prayōjayējjvaraharānnirūhān sānuvāsanān|  
 
pakvāśayagatē dōṣē vakṣyantē yē ca siddhiṣu||240||  
 
pakvāśayagatē dōṣē vakṣyantē yē ca siddhiṣu||240||  
 +
 
paṭōlāriṣṭapatrāṇi sōśīraścaturaṅgulaḥ|  
 
paṭōlāriṣṭapatrāṇi sōśīraścaturaṅgulaḥ|  
 
hrībēraṁ rōhiṇī tiktā śvadaṁṣṭrā madanāni ca||241||  
 
hrībēraṁ rōhiṇī tiktā śvadaṁṣṭrā madanāni ca||241||  
 +
 
sthirā balā ca tat sarvaṁ payasyardhōdakē śr̥tam|  
 
sthirā balā ca tat sarvaṁ payasyardhōdakē śr̥tam|  
 
kṣīrāvaśēṣaṁ niryūhaṁ saṁyuktaṁ madhusarpiṣā||242||  
 
kṣīrāvaśēṣaṁ niryūhaṁ saṁyuktaṁ madhusarpiṣā||242||  
 +
 
kalkairmadanamustānāṁ pippalyā madhukasya ca|  
 
kalkairmadanamustānāṁ pippalyā madhukasya ca|  
 
vatsakasya ca saṁyuktaṁ bastiṁ dadyājjvarāpaham||243||  
 
vatsakasya ca saṁyuktaṁ bastiṁ dadyājjvarāpaham||243||  
 +
 
śuddhē mārgē hr̥tē dōṣē viprasannēṣu dhātuṣu|  
 
śuddhē mārgē hr̥tē dōṣē viprasannēṣu dhātuṣu|  
 
gatāṅgaśūlō laghvaṅgaḥ sadyō bhavati vijvaraḥ||244||  
 
gatāṅgaśūlō laghvaṅgaḥ sadyō bhavati vijvaraḥ||244||  
 +
 
āragvadhamuśīraṁ ca madanasya phalaṁ tathā|  
 
āragvadhamuśīraṁ ca madanasya phalaṁ tathā|  
 
catasraḥ parṇinīścaiva [1] niryūhamupakalpayēt||245||  
 
catasraḥ parṇinīścaiva [1] niryūhamupakalpayēt||245||  
 +
 
priyaṅgurmadanaṁ mustaṁ śatāhvā madhuyaṣṭikā|  
 
priyaṅgurmadanaṁ mustaṁ śatāhvā madhuyaṣṭikā|  
 
kalkaḥ sarpirguḍaḥ kṣaudraṁ jvaraghnō bastiruttamaḥ||246||  
 
kalkaḥ sarpirguḍaḥ kṣaudraṁ jvaraghnō bastiruttamaḥ||246||  
 +
 
guḍūcīṁ trāyamāṇāṁ ca candanaṁ madhukaṁ vr̥ṣam|  
 
guḍūcīṁ trāyamāṇāṁ ca candanaṁ madhukaṁ vr̥ṣam|  
 
sthirāṁ balāṁ pr̥śniparṇīṁ madanaṁ cēti sādhayēt||247||  
 
sthirāṁ balāṁ pr̥śniparṇīṁ madanaṁ cēti sādhayēt||247||  
 +
 
rasaṁ jāṅgalamāṁsasya rasēna sahitaṁ bhiṣak|  
 
rasaṁ jāṅgalamāṁsasya rasēna sahitaṁ bhiṣak|  
 
pippalīphalamustānāṁ kalkēna madhukasya ca||248||  
 
pippalīphalamustānāṁ kalkēna madhukasya ca||248||  
 +
 
īṣatsalavaṇaṁ yuktyā nirūhaṁ madhusarpiṣā|  
 
īṣatsalavaṇaṁ yuktyā nirūhaṁ madhusarpiṣā|  
 
jvarapraśamanaṁ dadyādbalasvēdarucipradam||249||  
 
jvarapraśamanaṁ dadyādbalasvēdarucipradam||249||  
 +
 
jīvantīṁ madhukaṁ mēdāṁ pippalīṁ madanaṁ vacām|  
 
jīvantīṁ madhukaṁ mēdāṁ pippalīṁ madanaṁ vacām|  
 
r̥ddhiṁ rāsnāṁ balāṁ viśvaṁ [2] śatapuṣpāṁ śatāvarīm||250||  
 
r̥ddhiṁ rāsnāṁ balāṁ viśvaṁ [2] śatapuṣpāṁ śatāvarīm||250||  
 +
 
piṣṭvā kṣīraṁ jalaṁ sarpistailaṁ ca vipacēdbhiṣak|  
 
piṣṭvā kṣīraṁ jalaṁ sarpistailaṁ ca vipacēdbhiṣak|  
 
ānuvāsanikaṁ snēhamētaṁ vidyājjvarāpaham||251||  
 
ānuvāsanikaṁ snēhamētaṁ vidyājjvarāpaham||251||  
 +
 
paṭōlapicumardābhyāṁ guḍūcyā madhukēna ca|  
 
paṭōlapicumardābhyāṁ guḍūcyā madhukēna ca|  
 
madanaiśca śr̥taḥ snēhō jvaraghnamanuvāsanam||252||  
 
madanaiśca śr̥taḥ snēhō jvaraghnamanuvāsanam||252||  
 +
 
candanāgurukāśmaryapaṭōlamadhukōtpalaiḥ|  
 
candanāgurukāśmaryapaṭōlamadhukōtpalaiḥ|  
 
siddhaḥ snēhō jvaraharaḥ snēhabastiḥ praśasyatē||253||
 
siddhaḥ snēhō jvaraharaḥ snēhabastiḥ praśasyatē||253||
Line 2,969: Line 2,996:  
prayojayejjvaraharAnnirUhAn sAnuvAsanAn|  
 
prayojayejjvaraharAnnirUhAn sAnuvAsanAn|  
 
pakvAshayagate doShe vakShyante ye ca siddhiShu||240||  
 
pakvAshayagate doShe vakShyante ye ca siddhiShu||240||  
 +
 
paTolAriShTapatrANi soshIrashcatura~ggulaH|  
 
paTolAriShTapatrANi soshIrashcatura~ggulaH|  
 
hrIberaM rohiNI tiktA shvadaMShTrA madanAni ca||241||  
 
hrIberaM rohiNI tiktA shvadaMShTrA madanAni ca||241||  
 +
 
sthirA balA ca tat sarvaM payasyardhodake shRutam|  
 
sthirA balA ca tat sarvaM payasyardhodake shRutam|  
 
kShIrAvasheShaM niryUhaM saMyuktaM madhusarpiShA||242||  
 
kShIrAvasheShaM niryUhaM saMyuktaM madhusarpiShA||242||  
 +
 
kalkairmadanamustAnAM pippalyA madhukasya ca|  
 
kalkairmadanamustAnAM pippalyA madhukasya ca|  
 
vatsakasya ca saMyuktaM bastiM dadyAjjvarApaham||243||  
 
vatsakasya ca saMyuktaM bastiM dadyAjjvarApaham||243||  
 +
 
shuddhe mArge hRute doShe viprasanneShu dhAtuShu|  
 
shuddhe mArge hRute doShe viprasanneShu dhAtuShu|  
 
gatA~ggashUlo laghva~ggaH sadyo bhavati vijvaraH||244||  
 
gatA~ggashUlo laghva~ggaH sadyo bhavati vijvaraH||244||  
 +
 
AragvadhamushIraM ca madanasya phalaM tathA|  
 
AragvadhamushIraM ca madanasya phalaM tathA|  
 
catasraH parNinIshcaiva [1] niryUhamupakalpayet||245||  
 
catasraH parNinIshcaiva [1] niryUhamupakalpayet||245||  
 +
 
priya~ggurmadanaM mustaM shatAhvA madhuyaShTikA|  
 
priya~ggurmadanaM mustaM shatAhvA madhuyaShTikA|  
 
kalkaH sarpirguDaH kShaudraM jvaraghno bastiruttamaH||246||  
 
kalkaH sarpirguDaH kShaudraM jvaraghno bastiruttamaH||246||  
 +
 
guDUcIM trAyamANAM ca candanaM madhukaM vRuSham|  
 
guDUcIM trAyamANAM ca candanaM madhukaM vRuSham|  
 
sthirAM balAM pRushniparNIM madanaM ceti sAdhayet||247||  
 
sthirAM balAM pRushniparNIM madanaM ceti sAdhayet||247||  
 +
 
rasaM jA~ggalamAMsasya rasena sahitaM bhiShak|  
 
rasaM jA~ggalamAMsasya rasena sahitaM bhiShak|  
 
pippalIphalamustAnAM kalkena madhukasya ca||248||  
 
pippalIphalamustAnAM kalkena madhukasya ca||248||  
 +
 
IShatsalavaNaM yuktyA nirUhaM madhusarpiShA|  
 
IShatsalavaNaM yuktyA nirUhaM madhusarpiShA|  
 
jvaraprashamanaM dadyAdbalasvedarucipradam||249||  
 
jvaraprashamanaM dadyAdbalasvedarucipradam||249||  
 +
 
jIvantIM madhukaM medAM pippalIM madanaM vacAm|  
 
jIvantIM madhukaM medAM pippalIM madanaM vacAm|  
 
RuddhiM rAsnAM balAM vishvaM [2] shatapuShpAM shatAvarIm||250||  
 
RuddhiM rAsnAM balAM vishvaM [2] shatapuShpAM shatAvarIm||250||  
 +
 
piShTvA kShIraM jalaM sarpistailaM ca vipacedbhiShak|  
 
piShTvA kShIraM jalaM sarpistailaM ca vipacedbhiShak|  
 
AnuvAsanikaM snehametaM vidyAjjvarApaham||251||  
 
AnuvAsanikaM snehametaM vidyAjjvarApaham||251||  
 +
 
paTolapicumardAbhyAM guDUcyA madhukena ca|  
 
paTolapicumardAbhyAM guDUcyA madhukena ca|  
 
madanaishca shRutaH sneho jvaraghnamanuvAsanam||252||  
 
madanaishca shRutaH sneho jvaraghnamanuvAsanam||252||  
 +
 
candanAgurukAshmaryapaTolamadhukotpalaiH|  
 
candanAgurukAshmaryapaTolamadhukotpalaiH|  
 
siddhaH sneho jvaraharaH snehabastiH prashasyate||253||  
 
siddhaH sneho jvaraharaH snehabastiH prashasyate||253||  
    
Niruha and anuvāsana types of bastīs (medicated enemas) which will be described in the siddhī sthāna should be administered when the doshhās are lodged in the pakwāshaya, for the treatment of jwara.
 
Niruha and anuvāsana types of bastīs (medicated enemas) which will be described in the siddhī sthāna should be administered when the doshhās are lodged in the pakwāshaya, for the treatment of jwara.
 +
 
Paṭola, arishṭa leaves, ushīra, chaturangula, hṛībera, rohiṇī, tiktā, shvadanṡṭrā, madana, sthirā and balā – these drugs should be boiled in milk by adding water which should be taken in equal the quantity of milk. This should be boiled till the amount equal to that of milk is left. To this mixture honey and ghṛit should be added along with the kalka of madana, mustā, pippalī, madhūka and vatsaka. This portion should be administered in the form of enema for the cure jwara. When the margās (channels) are clean, the doshās are eliminated and the dhātūs are refreshed. Then the pain in the body disappears and the body becomes light and instantaneously free from fever.
 
Paṭola, arishṭa leaves, ushīra, chaturangula, hṛībera, rohiṇī, tiktā, shvadanṡṭrā, madana, sthirā and balā – these drugs should be boiled in milk by adding water which should be taken in equal the quantity of milk. This should be boiled till the amount equal to that of milk is left. To this mixture honey and ghṛit should be added along with the kalka of madana, mustā, pippalī, madhūka and vatsaka. This portion should be administered in the form of enema for the cure jwara. When the margās (channels) are clean, the doshās are eliminated and the dhātūs are refreshed. Then the pain in the body disappears and the body becomes light and instantaneously free from fever.
 
A decoction prepared from āragvadha, ushīra, fruits of madana, shālaparṇī, pṛshnīparṇī, māshaparṇī and mudgaparṇī, mixed with the paste of priyangū, madana, mustā, shatāvhā and madhuyashṭī should be used as an enema, for the cure of jwara.
 
A decoction prepared from āragvadha, ushīra, fruits of madana, shālaparṇī, pṛshnīparṇī, māshaparṇī and mudgaparṇī, mixed with the paste of priyangū, madana, mustā, shatāvhā and madhuyashṭī should be used as an enema, for the cure of jwara.