Changes

Jump to navigation Jump to search
Line 1,074: Line 1,074:     
The following articles should be worn as talismans or amulets by the child: gems, tip of the right horn of a live rhinoceros, deer, gayal or a bull; herbs like aindri, jivaka, rusabhaka, etc., and also all such articles as the brahmins well versed in Atharva Veda may recommend. [62]
 
The following articles should be worn as talismans or amulets by the child: gems, tip of the right horn of a live rhinoceros, deer, gayal or a bull; herbs like aindri, jivaka, rusabhaka, etc., and also all such articles as the brahmins well versed in Atharva Veda may recommend. [62]
 +
 
क्रीडनकानि खलु कुमारस्य विचित्राणि घोषवन्त्यभिरामाणि चागुरूणि चातीक्ष्णाग्राणि चानास्य प्रवेशीनि चाप्राणहराणिचावित्रासनानि स्युः||६३||  
 
क्रीडनकानि खलु कुमारस्य विचित्राणि घोषवन्त्यभिरामाणि चागुरूणि चातीक्ष्णाग्राणि चानास्य प्रवेशीनि चाप्राणहराणिचावित्रासनानि स्युः||६३||  
   Line 1,080: Line 1,081:     
The toys of the child should be multicolored, attractive, light, without sharp edges, and incapable of being swallowed. These should make pleasing sounds (i.e., should not be making screechy, loud or disturbing sounds), and should not be fatal to life or disturbing. [63]
 
The toys of the child should be multicolored, attractive, light, without sharp edges, and incapable of being swallowed. These should make pleasing sounds (i.e., should not be making screechy, loud or disturbing sounds), and should not be fatal to life or disturbing. [63]
 +
 
न ह्यस्य वित्रासनं साधु|  
 
न ह्यस्य वित्रासनं साधु|  
 
तस्मात्तस्मिन् रुदत्यभुञ्जाने वाऽन्यत्र विधेयतामगच्छति राक्षसपिशाचपूतनाद्यानां नामान्याह्वयता कुमारस्य वित्रासनार्थंनामग्रहणं न कार्यं स्यात्||६४||  
 
तस्मात्तस्मिन् रुदत्यभुञ्जाने वाऽन्यत्र विधेयतामगच्छति राक्षसपिशाचपूतनाद्यानां नामान्याह्वयता कुमारस्य वित्रासनार्थंनामग्रहणं न कार्यं स्यात्||६४||  
 +
 
na hyasya vitrāsanaṁ sādhu|  
 
na hyasya vitrāsanaṁ sādhu|  
 
tasmāttasmin rudatyabhuñjānē vā'nyatra vidhēyatāmagacchati rākṣasapiśācapūtanādyānāṁnāmānyāhvayatā kumārasya vitrāsanārthaṁ nāmagrahaṇaṁ na kāryaṁ syāt||64||  
 
tasmāttasmin rudatyabhuñjānē vā'nyatra vidhēyatāmagacchati rākṣasapiśācapūtanādyānāṁnāmānyāhvayatā kumārasya vitrāsanārthaṁ nāmagrahaṇaṁ na kāryaṁ syāt||64||  
 +
 
na hyasya vitrAsanaM sAdhu|  
 
na hyasya vitrAsanaM sAdhu|  
 
tasmAttasmin rudatyabhu~jjAne vA~anyatra vidheyatAmagacchati rAkShasapishAcapUtanAdyAnAMnAmAnyAhvayatA kumArasya vitrAsanArthaM nAmagrahaNaM na kAryaM syAt||64||  
 
tasmAttasmin rudatyabhu~jjAne vA~anyatra vidheyatAmagacchati rAkShasapishAcapUtanAdyAnAMnAmAnyAhvayatA kumArasya vitrAsanArthaM nAmagrahaNaM na kAryaM syAt||64||  

Navigation menu