Changes

131 bytes added ,  05:57, 17 December 2017
Line 582: Line 582:     
If the specific dietary regimen and therapeutic measures mentioned above are followed right from the first month of pregnancy to the ninth month, the entire child-bearing region of the woman’s body – including her womb, waist, sides of pelvis, and her back - become soft at the time of delivery, ''vata'' functions in a normal way, urine and bowel movement pass smoothly, skin and nails become soft, her strength and complexion are improved and the woman delivers the child effortlessly. [32]
 
If the specific dietary regimen and therapeutic measures mentioned above are followed right from the first month of pregnancy to the ninth month, the entire child-bearing region of the woman’s body – including her womb, waist, sides of pelvis, and her back - become soft at the time of delivery, ''vata'' functions in a normal way, urine and bowel movement pass smoothly, skin and nails become soft, her strength and complexion are improved and the woman delivers the child effortlessly. [32]
 +
 +
==== Attributes of the maternity home ====
    
प्राक् चैवास्या नवमान्मासात् सूतिकागारं कारयेदपहृतास्थिशर्कराकपाले देशे प्रशस्तरूपरसगन्धायां भूमौ प्राग्द्वारमुदग्द्वारं वाबैल्वानां काष्ठानां तैन्दुकैङ्गुदकानां भाल्लातकानां वार(रु)णानां खादिराणां वा; यानि चान्यान्यपि ब्राह्मणाःशंसेयुरथर्ववेदविदस्तेषां; वसनालेपनाच्छादनापिधानसम्पदुपेतंवास्तुविद्याहृदययोगाग्निसलिलोदूखलवर्चःस्थानस्नानभूमिमहानसमृतुसुखं च||३३||  
 
प्राक् चैवास्या नवमान्मासात् सूतिकागारं कारयेदपहृतास्थिशर्कराकपाले देशे प्रशस्तरूपरसगन्धायां भूमौ प्राग्द्वारमुदग्द्वारं वाबैल्वानां काष्ठानां तैन्दुकैङ्गुदकानां भाल्लातकानां वार(रु)णानां खादिराणां वा; यानि चान्यान्यपि ब्राह्मणाःशंसेयुरथर्ववेदविदस्तेषां; वसनालेपनाच्छादनापिधानसम्पदुपेतंवास्तुविद्याहृदययोगाग्निसलिलोदूखलवर्चःस्थानस्नानभूमिमहानसमृतुसुखं च||३३||  
 +
 
prāk caivāsyā navamānmāsāt sūtikāgāraṁ kārayēdapahr̥tāsthiśarkarākapālē dēśēpraśastarūparasagandhāyāṁ bhūmau prāgdvāramudagdvāraṁ vā bailvānāṁ kāṣṭhānāṁtaindukaiṅgudakānāṁ bhāllātakānāṁ vāra(ru)ṇānāṁ khādirāṇāṁ vā; yāni cānyānyapi brāhmaṇāḥśaṁsēyuratharvavēdavidastēṣāṁ; vasanālēpanācchādanāpidhānasampadupētaṁvāstuvidyāhr̥dayayōgāgnisalilōdūkhalavarcaḥsthānasnānabhūmimahānasamr̥tusukhaṁ ca||33||  
 
prāk caivāsyā navamānmāsāt sūtikāgāraṁ kārayēdapahr̥tāsthiśarkarākapālē dēśēpraśastarūparasagandhāyāṁ bhūmau prāgdvāramudagdvāraṁ vā bailvānāṁ kāṣṭhānāṁtaindukaiṅgudakānāṁ bhāllātakānāṁ vāra(ru)ṇānāṁ khādirāṇāṁ vā; yāni cānyānyapi brāhmaṇāḥśaṁsēyuratharvavēdavidastēṣāṁ; vasanālēpanācchādanāpidhānasampadupētaṁvāstuvidyāhr̥dayayōgāgnisalilōdūkhalavarcaḥsthānasnānabhūmimahānasamr̥tusukhaṁ ca||33||  
    
prAk caivAsyA navamAnmAsAt sUtikAgAraM kArayedapahRutAsthisharkarAkapAle desheprashastarUparasagandhAyAM bhUmau prAgdvAramudagdvAraM vA bailvAnAM kAShThAnAMtaindukai~ggudakAnAM bhAllAtakAnAM vAra(ru)NAnAM khAdirANAM vA; yAni cAnyAnyapi brAhmaNAHshaMseyuratharvavedavidasteShAM; vasanAlepanAcchAdanApidhAnasampadupetaMvAstuvidyAhRudayayogAgnisalilodUkhalavarcaHsthAnasnAnabhUmimahAnasamRutusukhaM ca||33||  
 
prAk caivAsyA navamAnmAsAt sUtikAgAraM kArayedapahRutAsthisharkarAkapAle desheprashastarUparasagandhAyAM bhUmau prAgdvAramudagdvAraM vA bailvAnAM kAShThAnAMtaindukai~ggudakAnAM bhAllAtakAnAM vAra(ru)NAnAM khAdirANAM vA; yAni cAnyAnyapi brAhmaNAHshaMseyuratharvavedavidasteShAM; vasanAlepanAcchAdanApidhAnasampadupetaMvAstuvidyAhRudayayogAgnisalilodUkhalavarcaHsthAnasnAnabhUmimahAnasamRutusukhaM ca||33||  
   −
Well before the ninth month of pregnancy, a maternity home should be constructed in a place that is free from bones, gravels and broken pieces of baked earthen utensils, the soil of which should have excellent color, taste and odour, the door of which should be facing the east or north and made of bilwa wood (Aeglemarmelos Corr.) or tinduka (Diospyrosperegrine Gurke), ingudi (Balanitesaegyptica Delile.), bhallataka (Semecarpusanacardium Linn.), varuna (Creteva religiosa) or khadira (Acaciacatechu willd.), or those woods recommended by brahmins who are well versed in Atharva Veda. The maternity home should be well built, spacious, well painted, have adequate doors and windows, well furnished with appliances, furnishings, water storage, lavatories, toiletries, etc. - built in accordance with the principles of Vastuvidya (science of architecture). The house should be comfortable for all seasons. [33]
+
Well before the ninth month of pregnancy, a maternity home should be constructed in a place that is free from bones, gravels and broken pieces of baked earthen utensils, the soil of which should have excellent color, taste and odour, the door of which should be facing the east or north and made of ''bilwa'' wood (Aeglemarmelos Corr.) or ''tinduka'' (Diospyrosperegrine Gurke), ''ingudi'' (Balanitesaegyptica Delile.), ''bhallataka'' (Semecarpusanacardium Linn.), ''varuna'' (Creteva religiosa) or ''khadira'' (Acaciacatechu willd.), or those woods recommended by ''brahmins'' who are well versed in Atharva Veda. The maternity home should be well built, spacious, well painted, have adequate doors and windows, well furnished with appliances, furnishings, water storage, lavatories, toiletries, etc. - built in accordance with the principles of ''Vastuvidya'' (science of architecture). The house should be comfortable for all seasons. [33]
 +
 
 +
==== Items to be made available  available  in the
 +
 
 
तत्र सर्पिस्तैलमधुसैन्धवसौवर्चलकालविड्लवणविडङ्गकुष्ठकिलिमनागर-पिप्पलीपिप्पलीमूलहस्तिपिप्पलीमण्डूकपर्ण्येलालाङ्गलीवचाचव्यचित्रकचिरबिल्व-हिङ्गुसर्षपलशुनकतककणकणिकानीपातसीबल्वजभूर्जकुलत्थमैरेयसुरासवाः सन्निहिताः स्युः; तथाऽश्मानौ द्वौ, द्वे कु(च)ण्डमुसले, द्वे उदूखले, खरवृषभश्च [१] , द्वौ च तीक्ष्णौ सूचीपिप्पलकौ सौवर्णराजतौ, शस्त्राणि च तीक्ष्णायसानि, द्वौ चबिल्वमयौ पर्यङ्कौ, तैन्दुकैङ्गुदानि च काष्ठान्यग्निसन्धुक्षणानि, स्त्रियश्च बह्व्यो बहुशः प्रजाताः सौहार्दयुक्ताःसततमनुरक्ताः प्रदक्षिणाचाराः प्रतिपत्तिकुशलाः प्रकृतिवत्सलास्त्यक्तविषादाः क्लेशसहिन्योऽभिमताः,ब्राह्मणाश्चाथर्ववेदविदः; यच्चान्यदपि तत्र समर्थं मन्येत, यच्चान्यच्च ब्राह्मणा ब्रूयुः स्त्रियश्च वृद्धास्तत् कार्यम्||३४||  
 
तत्र सर्पिस्तैलमधुसैन्धवसौवर्चलकालविड्लवणविडङ्गकुष्ठकिलिमनागर-पिप्पलीपिप्पलीमूलहस्तिपिप्पलीमण्डूकपर्ण्येलालाङ्गलीवचाचव्यचित्रकचिरबिल्व-हिङ्गुसर्षपलशुनकतककणकणिकानीपातसीबल्वजभूर्जकुलत्थमैरेयसुरासवाः सन्निहिताः स्युः; तथाऽश्मानौ द्वौ, द्वे कु(च)ण्डमुसले, द्वे उदूखले, खरवृषभश्च [१] , द्वौ च तीक्ष्णौ सूचीपिप्पलकौ सौवर्णराजतौ, शस्त्राणि च तीक्ष्णायसानि, द्वौ चबिल्वमयौ पर्यङ्कौ, तैन्दुकैङ्गुदानि च काष्ठान्यग्निसन्धुक्षणानि, स्त्रियश्च बह्व्यो बहुशः प्रजाताः सौहार्दयुक्ताःसततमनुरक्ताः प्रदक्षिणाचाराः प्रतिपत्तिकुशलाः प्रकृतिवत्सलास्त्यक्तविषादाः क्लेशसहिन्योऽभिमताः,ब्राह्मणाश्चाथर्ववेदविदः; यच्चान्यदपि तत्र समर्थं मन्येत, यच्चान्यच्च ब्राह्मणा ब्रूयुः स्त्रियश्च वृद्धास्तत् कार्यम्||३४||