Changes

Jump to navigation Jump to search
Line 248: Line 248:  
Nānr̥taṁ brūyāt, nānyasvamādadīta, nānyastriyamabhilaṣēnnānyaśriyaṁ, na vairaṁ rōcayēt, na kuryātpāpaṁ, na pāpē'pi pāpī  syāt, nānyadōṣān brūyāt, nānyarahasyamāgamayēn, nādhārmikairnanarēndradviṣṭaiḥ sahāsīta nōnmattairna patitairna bhrūṇahantr̥bhirna kṣudrairna duṣṭaiḥ, naduṣṭayānānyārōhēta, na jānusamaṁ  kaṭhinamāsanamadhyāsīta,nānāstīrṇamanupahitamaviśālamasamaṁ vā śayanaṁ prapadyēta, na giriviṣamamastakēṣvanucarēt, nadrumamārōhēt, na jalōgravēgamavagāhēta, na kulacchāyāmupāsīta , nāgnyutpātamabhitaścarēt,nōccairhasēt, na śabdavantaṁ mārutaṁ muñcēt, nānāvr̥tamukhō  jr̥mbhāṁ kṣavathuṁ hāsyaṁ vāpravartayēt, na nāsikāṁ kuṣṇīyāt, na dantān vighaṭṭayēt, na nakhān vādayēt, nāsthīnyabhihanyāt, nabhūmiṁ vilikhēt, na chindyāttr̥ṇaṁ, na lōṣṭaṁ mr̥dnīyāt, na viguṇamaṅgaiścēṣṭēta,jyōtīṁṣyaniṣṭamamēdhyamaśastaṁ  ca nābhivīkṣēta, na huṅkuryācchavaṁ  , nacaityadhvajagurupūjyāśastacchāyāmākrāmēt, nakṣapāsvamarasadanacaityacatvaracatuṣpathōpavanaśmaśānāghātanānyāsēvēta  , naikaḥ śūnyagr̥haṁna cāṭavīmanupraviśēt, na pāpavr̥ttān strīmitrabhr̥tyān bhajēta, nōttamairvirudhyēta, nāvarānupāsīta, najihmaṁ rōcayēt, nānāryamāśrayēt, na bhayamutpādayēt, nasāhasātisvapnaprajāgarasnānapānāśanānyāsēvēta, nōrdhvajānuściraṁ tiṣṭhēt, na vyālānupasarpēnnadaṁṣṭriṇō na viṣāṇinaḥ, purōvātātapāvaśyāyātipravātāñjahyāt, kaliṁ nārabhēta, nāsunibhr̥tō'gnimupāsīta nōcchiṣṭaḥ, nādhaḥ kr̥tvā pratāpayēt, nāvigataklamō nānāplutavadanō na nagna upaspr̥śēt, nasnānaśāṭyā spr̥śēduttamāṅgaṁ, na kēśāgrāṇyabhihanyāt, nōpaspr̥śya tē ēva vāsasī bibhr̥yāt, nāspr̥ṣṭvāratnājyapūjyamaṅgalasumanasō'bhiniṣkrāmēt, na pūjyamaṅgalānyapasavyaṁgacchēnnētarāṇyanudakṣiṇam||19||
 
Nānr̥taṁ brūyāt, nānyasvamādadīta, nānyastriyamabhilaṣēnnānyaśriyaṁ, na vairaṁ rōcayēt, na kuryātpāpaṁ, na pāpē'pi pāpī  syāt, nānyadōṣān brūyāt, nānyarahasyamāgamayēn, nādhārmikairnanarēndradviṣṭaiḥ sahāsīta nōnmattairna patitairna bhrūṇahantr̥bhirna kṣudrairna duṣṭaiḥ, naduṣṭayānānyārōhēta, na jānusamaṁ  kaṭhinamāsanamadhyāsīta,nānāstīrṇamanupahitamaviśālamasamaṁ vā śayanaṁ prapadyēta, na giriviṣamamastakēṣvanucarēt, nadrumamārōhēt, na jalōgravēgamavagāhēta, na kulacchāyāmupāsīta , nāgnyutpātamabhitaścarēt,nōccairhasēt, na śabdavantaṁ mārutaṁ muñcēt, nānāvr̥tamukhō  jr̥mbhāṁ kṣavathuṁ hāsyaṁ vāpravartayēt, na nāsikāṁ kuṣṇīyāt, na dantān vighaṭṭayēt, na nakhān vādayēt, nāsthīnyabhihanyāt, nabhūmiṁ vilikhēt, na chindyāttr̥ṇaṁ, na lōṣṭaṁ mr̥dnīyāt, na viguṇamaṅgaiścēṣṭēta,jyōtīṁṣyaniṣṭamamēdhyamaśastaṁ  ca nābhivīkṣēta, na huṅkuryācchavaṁ  , nacaityadhvajagurupūjyāśastacchāyāmākrāmēt, nakṣapāsvamarasadanacaityacatvaracatuṣpathōpavanaśmaśānāghātanānyāsēvēta  , naikaḥ śūnyagr̥haṁna cāṭavīmanupraviśēt, na pāpavr̥ttān strīmitrabhr̥tyān bhajēta, nōttamairvirudhyēta, nāvarānupāsīta, najihmaṁ rōcayēt, nānāryamāśrayēt, na bhayamutpādayēt, nasāhasātisvapnaprajāgarasnānapānāśanānyāsēvēta, nōrdhvajānuściraṁ tiṣṭhēt, na vyālānupasarpēnnadaṁṣṭriṇō na viṣāṇinaḥ, purōvātātapāvaśyāyātipravātāñjahyāt, kaliṁ nārabhēta, nāsunibhr̥tō'gnimupāsīta nōcchiṣṭaḥ, nādhaḥ kr̥tvā pratāpayēt, nāvigataklamō nānāplutavadanō na nagna upaspr̥śēt, nasnānaśāṭyā spr̥śēduttamāṅgaṁ, na kēśāgrāṇyabhihanyāt, nōpaspr̥śya tē ēva vāsasī bibhr̥yāt, nāspr̥ṣṭvāratnājyapūjyamaṅgalasumanasō'bhiniṣkrāmēt, na pūjyamaṅgalānyapasavyaṁgacchēnnētarāṇyanudakṣiṇam||19||
   −
nAnRutaM brUyAt, nAnyasvamAdadIta, nAnyastriyamabhilaShennAnyashriyaM, na vairaM rocayet, na kuryAt pApaM, na pApe~api pApI [22] syAt, nAnyadoShAnbrUyAt, nAnyarahasyamAgamayen, nAdhArmikairna narendradviShTaiH sahAsIta nonmattairna patitairna bhrUNahantRubhirna kShudrairna duShTaiH, naduShTayAnAnyAroheta, na jAnusamaM [23] kaThinamAsanamadhyAsIta, nAnAstIrNamanupahitamavishAlamasamaM vA shayanaM prapadyeta, nagiriviShamamastakeShvanucaret, na drumamArohet, na jalogravegamavagAheta, na kulacchAyAmupAsIta [24] , nAgnyutpAtamabhitashcaret, noccairhaset, nashabdavantaM mArutaM mu~jcet, nAnAvRutamukho [25] jRumbhAM kShavathuM hAsyaM vA pravartayet, na nAsikAM kuShNIyAt, na dantAn vighaTTayet, na nakhAnvAdayet, nAsthInyabhihanyAt, na bhUmiM vilikhet, na chindyAttRuNaM, na loShTaM mRudnIyAt, na viguNama~ggaishceShTeta,jyotIMShyaniShTamamedhyamashastaM [26] ca nAbhivIkSheta, na hu~gkuryAcchavaM [27] , na caityadhvajagurupUjyAshastacchAyAmAkrAmet, nakShapAsvamarasadanacaityacatvaracatuShpathopavanashmashAnAghAtanAnyAseveta [28] , naikaH shUnyagRuhaM na cATavImanupravishet, na pApavRuttAnstrImitrabhRutyAn bhajeta, nottamairvirudhyeta, nAvarAnupAsIta, na jihmaM rocayet, nAnAryamAshrayet, na bhayamutpAdayet, nasAhasAtisvapnaprajAgarasnAnapAnAshanAnyAseveta, nordhvajAnushciraM tiShThet, na vyAlAnupasarpenna daMShTriNo na viShANinaH,purovAtAtapAvashyAyAtipravAtA~jjahyAt, kaliM nArabheta, nAsunibhRuto~agnimupAsIta [29] nocchiShTaH, nAdhaH kRutvA pratApayet, nAvigataklamonAnAplutavadano na nagna upaspRushet, na snAnashATyA spRusheduttamA~ggaM, na keshAgrANyabhihanyAt, nopaspRushya te eva vAsasI bibhRuyAt,nAspRuShTvA ratnAjyapUjyama~ggalasumanaso~abhiniShkrAmet, na pUjyama~ggalAnyapasavyaM gacchennetarANyanudakShiNam||19||  
+
nAnRutaM brUyAt, nAnyasvamAdadIta, nAnyastriyamabhilaShennAnyashriyaM, na vairaM rocayet, na kuryAt pApaM, na pApe~api pApI [22]  
 +
 
 +
syAt, nAnyadoShAnbrUyAt, nAnyarahasyamAgamayen, nAdhArmikairna narendradviShTaiH sahAsIta nonmattairna patitairna bhrUNahantRubhirna kShudrairna duShTaiH, naduShTayAnAnyAroheta, na jAnusamaM [23]  
 +
 
 +
kaThinamAsanamadhyAsIta, nAnAstIrNamanupahitamavishAlamasamaM vA shayanaM prapadyeta, nagiriviShamamastakeShvanucaret, na drumamArohet, na jalogravegamavagAheta, na kulacchAyAmupAsIta [24] ,  
 +
 
 +
nAgnyutpAtamabhitashcaret, noccairhaset, nashabdavantaM mArutaM mu~jcet, nAnAvRutamukho [25]  
 +
 
 +
jRumbhAM kShavathuM hAsyaM vA pravartayet, na nAsikAM kuShNIyAt, na dantAn vighaTTayet, na nakhAnvAdayet, nAsthInyabhihanyAt, na bhUmiM vilikhet, na chindyAttRuNaM, na loShTaM mRudnIyAt, na viguNama~ggaishceShTeta,jyotIMShyaniShTamamedhyamashastaM [26]  
 +
 
 +
ca nAbhivIkSheta, na hu~gkuryAcchavaM [27] ,  
 +
 
 +
na caityadhvajagurupUjyAshastacchAyAmAkrAmet, nakShapAsvamarasadanacaityacatvaracatuShpathopavanashmashAnAghAtanAnyAseveta [28] ,  
 +
 
 +
naikaH shUnyagRuhaM na cATavImanupravishet, na pApavRuttAnstrImitrabhRutyAn bhajeta, nottamairvirudhyeta, nAvarAnupAsIta, na jihmaM rocayet, nAnAryamAshrayet, na bhayamutpAdayet, nasAhasAtisvapnaprajAgarasnAnapAnAshanAnyAseveta, nordhvajAnushciraM tiShThet, na vyAlAnupasarpenna daMShTriNo na viShANinaH,purovAtAtapAvashyAyAtipravAtA~jjahyAt, kaliM nArabheta, nAsunibhRuto~agnimupAsIta [29]  
 +
 
 +
nocchiShTaH, nAdhaH kRutvA pratApayet, nAvigataklamonAnAplutavadano na nagna upaspRushet, na snAnashATyA spRusheduttamA~ggaM, na keshAgrANyabhihanyAt, nopaspRushya te eva vAsasI bibhRuyAt,nAspRuShTvA ratnAjyapUjyama~ggalasumanaso~abhiniShkrAmet, na pUjyama~ggalAnyapasavyaM gacchennetarANyanudakShiNam||19||  
    
* One should not tell  lies and should not take other’s possessions
 
* One should not tell  lies and should not take other’s possessions

Navigation menu