Changes

2,671 bytes added ,  07:34, 30 December 2019
no edit summary
Line 1: Line 1:  +
{{#seo:
 +
|title=Indriyaneeka
 +
|titlemode=append
 +
|keywords=Perceptions, alterations, fatal signs of senses
 +
|description=Indriya Sthana Chapter 4.Fatal signs in five sense organs
 +
}}
 +
 
'''<big>[[Indriya Sthana]] Chapter 4.Fatal signs in five sense organs</big>'''
 
'''<big>[[Indriya Sthana]] Chapter 4.Fatal signs in five sense organs</big>'''
   Line 35: Line 42:     
===Sanskrit text, Transliteration and English Translation===
 
===Sanskrit text, Transliteration and English Translation===
 +
<div class="mw-collapsible mw-collapsed">
   −
इन्द्रियानीकेन्द्रियोपक्रमः
+
इन्द्रियानीकेन्द्रियोपक्रमः<br />
अथात इन्द्रियानीकमिन्द्रियं व्याख्यास्यामः||१||  
+
अथात इन्द्रियानीकमिन्द्रियं व्याख्यास्यामः||१|| <br />
   −
इति ह स्माह भगवानात्रेयः||२||  
+
इति ह स्माह भगवानात्रेयः||२|| <br />
 +
<div class="mw-collapsible-content">
   −
athāta indriyānīkamindriyaṁ vyākhyāsyāmaḥ||1||  
+
athāta indriyānīkamindriyaṁ vyākhyāsyāmaḥ||1|| <br />
   −
iti ha smāha bhagavānātrēyaḥ||2||  
+
iti ha smāha bhagavānātrēyaḥ||2|| <br />
   −
athAta indriyAnIkamindriyaM vyAkhyAsyAmaH||1||  
+
athAta indriyAnIkamindriyaM vyAkhyAsyAmaH||1|| <br />
   −
iti ha smAha bhagavAnAtreyaH||2||  
+
iti ha smAha bhagavAnAtreyaH||2|| <br />
 +
</div></div>
    
Now we will explicate the chapter highlighting the features of imminent death by faulty perceptions of sense organs of a person. Thus said Lord Atreya. [1-2]   
 
Now we will explicate the chapter highlighting the features of imminent death by faulty perceptions of sense organs of a person. Thus said Lord Atreya. [1-2]   
    
==== Importance of examination using senses and inference ====
 
==== Importance of examination using senses and inference ====
 +
<div class="mw-collapsible mw-collapsed">
    
इन्द्रियाणि यथा जन्तोः परीक्षेत विशेषवित्|  
 
इन्द्रियाणि यथा जन्तोः परीक्षेत विशेषवित्|  
   −
ज्ञातुमिच्छन् भिषङ्मानमायुषस्तन्निबोधत  ||३||  
+
ज्ञातुमिच्छन् भिषङ्मानमायुषस्तन्निबोधत  ||३|| <br />
    
अनुमानात् परीक्षेत दर्शनादीनि तत्त्वतः|  
 
अनुमानात् परीक्षेत दर्शनादीनि तत्त्वतः|  
   −
अद्धा हि विदितं  ज्ञानमिन्द्रियाणामतीन्द्रियम्||४||  
+
अद्धा हि विदितं  ज्ञानमिन्द्रियाणामतीन्द्रियम्||४|| <br />
 +
<div class="mw-collapsible-content">
    
indriyāṇi yathā jantōḥ parīkṣēta viśēṣavit|  
 
indriyāṇi yathā jantōḥ parīkṣēta viśēṣavit|  
   −
jñātumicchan bhiṣaṅmānamāyuṣastannibōdhata ||3||  
+
jñātumicchan bhiṣaṅmānamāyuṣastannibōdhata ||3|| <br />
    
anumānāt parīkṣēta darśanādīni tattvataḥ|  
 
anumānāt parīkṣēta darśanādīni tattvataḥ|  
   −
addhā hi viditaṁ jñānamindriyāṇāmatīndriyam||4||  
+
addhā hi viditaṁ jñānamindriyāṇāmatīndriyam||4|| <br />
    
indriyANi yathA jantoH parIkSheta visheShavit|  
 
indriyANi yathA jantoH parIkSheta visheShavit|  
   −
j~jAtumicchan bhiSha~gmAnamAyuShastannibodhata  ||3||  
+
j~jAtumicchan bhiSha~gmAnamAyuShastannibodhata  ||3|| <br />
    
anumAnAt parIkSheta darshanAdIni tattvataH|  
 
anumAnAt parIkSheta darshanAdIni tattvataH|  
   −
addhA hi viditaM j~jAnamindriyANAmatIndriyam||4||  
+
addhA hi viditaM j~jAnamindriyANAmatIndriyam||4|| <br />
 +
</div></div>
 +
 
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
We will now explain how an expert physician who is desirous to know the life span of the person. He should go with keen observations of the sensory perceptions by a patient. Some of the observations may be based on the inference on questioning, where the physician cannot apply his senses such as taste and visual alterations. [3-4]
 
We will now explain how an expert physician who is desirous to know the life span of the person. He should go with keen observations of the sensory perceptions by a patient. Some of the observations may be based on the inference on questioning, where the physician cannot apply his senses such as taste and visual alterations. [3-4]
Line 81: Line 95:     
==== Various fatal signs of changes in sensorium ====
 
==== Various fatal signs of changes in sensorium ====
 +
<div class="mw-collapsible mw-collapsed">
   −
स्वस्थेभ्यो विकृतं यस्य ज्ञानमिन्द्रियसंश्रयम्  |  
+
स्वस्थेभ्यो विकृतं यस्य ज्ञानमिन्द्रियसंश्रयम्  | <br />
आलक्ष्येतानिमित्तेन लक्षणं मरणस्य तत्||५||  
+
आलक्ष्येतानिमित्तेन लक्षणं मरणस्य तत्||५|| <br />
   −
इत्युक्तं लक्षणं सम्यगिन्द्रियेष्वशुभोदयम्|  
+
इत्युक्तं लक्षणं सम्यगिन्द्रियेष्वशुभोदयम्| <br />
तदेव तु पुनर्भूयो विस्तरेण निबोधत||६||  
+
तदेव तु पुनर्भूयो विस्तरेण निबोधत||६|| <br />
 +
<div class="mw-collapsible-content">
   −
svasthēbhyō vikr̥taṁ yasya jñānamindriyasaṁśrayam  |  
+
svasthēbhyō vikr̥taṁ yasya jñānamindriyasaṁśrayam  | <br />
ālakṣyētānimittēna lakṣaṇaṁ maraṇasya tat||5||  
+
ālakṣyētānimittēna lakṣaṇaṁ maraṇasya tat||5|| <br />
   −
ityuktaṁ lakṣaṇaṁ samyagindriyēṣvaśubhōdayam|  
+
ityuktaṁ lakṣaṇaṁ samyagindriyēṣvaśubhōdayam| <br />
tadēva tu punarbhūyō vistarēṇa nibōdhata||6||  
+
tadēva tu punarbhūyō vistarēṇa nibōdhata||6|| <br />
   −
svasthebhyo vikRutaM yasya j~jAnamindriyasaMshrayam [1] |  
+
svasthebhyo vikRutaM yasya j~jAnamindriyasaMshrayam [1] | <br />
AlakShyetAnimittena lakShaNaM maraNasya tat||5||  
+
AlakShyetAnimittena lakShaNaM maraNasya tat||5|| <br />
   −
ityuktaM lakShaNaM samyagindriyeShvashubhodayam|  
+
ityuktaM lakShaNaM samyagindriyeShvashubhodayam| <br />
tadeva tu punarbhUyo vistareNa nibodhata||6||
+
tadeva tu punarbhUyo vistareNa nibodhata||6||<br />
 +
</div></div>
    
In case where patient’s sense organs are healthy and even they perceive the altered sense without any apparent cause, denote the cause of imminent death. Other general and specific altered sensory perceptions will be dealt in detail in subsequent paragraphs.[5-6]  
 
In case where patient’s sense organs are healthy and even they perceive the altered sense without any apparent cause, denote the cause of imminent death. Other general and specific altered sensory perceptions will be dealt in detail in subsequent paragraphs.[5-6]  
 +
<div class="mw-collapsible mw-collapsed">
   −
घनीभूतमिवाकाशमाकाशमिव मेदिनीम्|  
+
घनीभूतमिवाकाशमाकाशमिव मेदिनीम्| <br />
विगीतमुभयं ह्येतत् पश्यन् मरणमृच्छति||७||  
+
विगीतमुभयं ह्येतत् पश्यन् मरणमृच्छति||७|| <br />
 +
<div class="mw-collapsible-content">
   −
ghanībhūtamivākāśamākāśamiva mēdinīm|  
+
ghanībhūtamivākāśamākāśamiva mēdinīm| <br />
vigītamubhayaṁ hyētat paśyan maraṇamr̥cchati||7||  
+
vigītamubhayaṁ hyētat paśyan maraṇamr̥cchati||7|| <br />
   −
ghanIbhUtamivAkAshamAkAshamiva medinIm|  
+
ghanIbhUtamivAkAshamAkAshamiva medinIm| <br />
vigItamubhayaM hyetat pashyan maraNamRucchati||7||  
+
vigItamubhayaM hyetat pashyan maraNamRucchati||7|| <br />
 +
</div></div>
    
A person who views the sky as something solid (like the earth) and the earth like something void (like the sky), he is sure to die soon as both the above signs are inauspicious. [7]  
 
A person who views the sky as something solid (like the earth) and the earth like something void (like the sky), he is sure to die soon as both the above signs are inauspicious. [7]  
 +
<div class="mw-collapsible mw-collapsed">
   −
यस्य दर्शनमायाति मारुतोऽम्बरगोचरः|  
+
यस्य दर्शनमायाति मारुतोऽम्बरगोचरः| <br />
अग्निर्नायाति चादीप्तस्तस्यायुःक्षयमादिशेत्||८||  
+
अग्निर्नायाति चादीप्तस्तस्यायुःक्षयमादिशेत्||८|| <br />
 +
<div class="mw-collapsible-content">
   −
yasya darśanamāyāti mārutō'mbaragōcaraḥ|  
+
yasya darśanamāyāti mārutō'mbaragōcaraḥ| <br />
agnirnāyāti cādīptastasyāyuḥkṣayamādiśēt||8||  
+
agnirnāyāti cādīptastasyāyuḥkṣayamādiśēt||8|| <br />
   −
yasya darshanamAyAti mAruto~ambaragocaraH|   
+
yasya darshanamAyAti mAruto~ambaragocaraH|  <br />
agnirnAyAti cAdIptastasyAyuHkShayamAdishet||8||  
+
agnirnAyAti cAdIptastasyAyuHkShayamAdishet||8|| <br />
 +
</div></div>
    
One who visualizes the wind in the sky in a physical form but does not see the flame of a kindled fire, should be considered as a moribund person. [8]
 
One who visualizes the wind in the sky in a physical form but does not see the flame of a kindled fire, should be considered as a moribund person. [8]
 +
<div class="mw-collapsible mw-collapsed">
   −
जले सुविमले जालमजालावतते नरः|  
+
जले सुविमले जालमजालावतते नरः| <br />
स्थिते गच्छति वा दृष्ट्वा जीवितात् परिमुच्यते||९||  
+
स्थिते गच्छति वा दृष्ट्वा जीवितात् परिमुच्यते||९|| <br />
 +
<div class="mw-collapsible-content">
   −
jalē suvimalē jālamajālāvatatē naraḥ|  
+
jalē suvimalē jālamajālāvatatē naraḥ| <br />
sthitē gacchati vā dr̥ṣṭvā jīvitāt parimucyatē||9||  
+
sthitē gacchati vā dr̥ṣṭvā jīvitāt parimucyatē||9|| <br />
   −
jale suvimale jAlamajAlAvatate naraH|  
+
jale suvimale jAlamajAlAvatate naraH| <br />
sthite gacchati vA dRuShTvA jIvitAt parimucyate||9|
+
sthite gacchati vA dRuShTvA jIvitAt parimucyate||9|<br />
 +
</div></div>
    
A person if visualises net like appearance in clean water either stagnant or moving one, when actually there is no such net, then it constitutes the premonitory symptom of forthcoming death. [9]
 
A person if visualises net like appearance in clean water either stagnant or moving one, when actually there is no such net, then it constitutes the premonitory symptom of forthcoming death. [9]
 +
<div class="mw-collapsible mw-collapsed">
   −
जाग्रत् पश्यति यः प्रेतान् रक्षांसि विविधानि च|  
+
जाग्रत् पश्यति यः प्रेतान् रक्षांसि विविधानि च| <br />
अन्यद्वाऽप्यद्भुतं किञ्चिन्न  स जीवितुमर्हति||१०||  
+
अन्यद्वाऽप्यद्भुतं किञ्चिन्न  स जीवितुमर्हति||१०|| <br />
 +
<div class="mw-collapsible-content">
   −
jāgrat paśyati yaḥ prētān rakṣāṁsi vividhāni ca|  
+
jāgrat paśyati yaḥ prētān rakṣāṁsi vividhāni ca| <br />
anyadvā'pyadbhutaṁ kiñcinna  sa jīvitumarhati||10||  
+
anyadvā'pyadbhutaṁ kiñcinna  sa jīvitumarhati||10|| <br />
   −
jAgrat pashyati yaH pretAn rakShAMsi vividhAni ca|  
+
jAgrat pashyati yaH pretAn rakShAMsi vividhAni ca| <br />
anyadvA~apyadbhutaM ki~jcinna  sa jIvitumarhati||10||
+
anyadvA~apyadbhutaM ki~jcinna  sa jIvitumarhati||10||<br />
 +
</div></div>
    
If a person when awake, perceives various kinds of ''pretas'' (ghosts) and ''rakshasas'' (demons) or any other supernatural creatures he will not survive for long. [10]
 
If a person when awake, perceives various kinds of ''pretas'' (ghosts) and ''rakshasas'' (demons) or any other supernatural creatures he will not survive for long. [10]
 +
<div class="mw-collapsible mw-collapsed">
   −
योऽग्निं प्रकृतिवर्णस्थं नीलं पश्यति निष्प्रभम्|  
+
योऽग्निं प्रकृतिवर्णस्थं नीलं पश्यति निष्प्रभम्| <br />
कृष्णं वा यदि वा शुक्लं निशां व्रजति सप्तमीम्||११||  
+
कृष्णं वा यदि वा शुक्लं निशां व्रजति सप्तमीम्||११|| <br />
 +
<div class="mw-collapsible-content">
   −
yō'gniṁ prakr̥tivarṇasthaṁ nīlaṁ paśyati niṣprabham|  
+
yō'gniṁ prakr̥tivarṇasthaṁ nīlaṁ paśyati niṣprabham| <br />
kr̥ṣṇaṁ vā yadi vā śuklaṁ niśāṁ vrajati saptamīm||11||  
+
kr̥ṣṇaṁ vā yadi vā śuklaṁ niśāṁ vrajati saptamīm||11|| <br />
   −
yo~agniM prakRutivarNasthaM nIlaM pashyati niShprabham|  
+
yo~agniM prakRutivarNasthaM nIlaM pashyati niShprabham| <br />
kRuShNaM vA yadi vA shuklaM nishAM vrajati saptamIm||11||  
+
kRuShNaM vA yadi vA shuklaM nishAM vrajati saptamIm||11|| <br />
 +
</div></div>
    
If a person perceives fire burning in its natural color but is lusterless, bluish, black or white, it is indicative of death of the patient after seven nights.[11]
 
If a person perceives fire burning in its natural color but is lusterless, bluish, black or white, it is indicative of death of the patient after seven nights.[11]
 +
<div class="mw-collapsible mw-collapsed">
   −
मरीचीनसतो मेघान्मेघान् वाऽप्यसतोऽम्बरे|  
+
मरीचीनसतो मेघान्मेघान् वाऽप्यसतोऽम्बरे| <br />
विद्युतो वा विना मेघैः पश्यन्  मरणमृच्छति||१२||  
+
विद्युतो वा विना मेघैः पश्यन्  मरणमृच्छति||१२|| <br />
 +
<div class="mw-collapsible-content">
   −
marīcīnasatō mēghānmēghān vā'pyasatō'mbarē|  
+
marīcīnasatō mēghānmēghān vā'pyasatō'mbarē| <br />
vidyutō vā vinā mēghaiḥ paśyan  maraṇamr̥cchati||12||  
+
vidyutō vā vinā mēghaiḥ paśyan  maraṇamr̥cchati||12|| <br />
   −
marIcInasato meghAnmeghAn vA~apyasato~ambare|  
+
marIcInasato meghAnmeghAn vA~apyasato~ambare| <br />
vidyuto vA vinA meghaiH pashyan  maraNamRucchati||12||  
+
vidyuto vA vinA meghaiH pashyan  maraNamRucchati||12|| <br />
 +
</div></div>
    
If a person visualizes ''marῑchi'' (cloud light) or cloud or lightening when there is such no cloud or lightening present in the sky, it is indicative of imminent death of the person. [12]
 
If a person visualizes ''marῑchi'' (cloud light) or cloud or lightening when there is such no cloud or lightening present in the sky, it is indicative of imminent death of the person. [12]
 +
<div class="mw-collapsible mw-collapsed">
 +
 +
मृन्मयीमिव यः पात्रीं कृष्णाम्बरसमावृताम्| <br />
 +
आदित्यमीक्षते शुद्धं चन्द्रं वा न स जीवति||१३|| <br />
   −
मृन्मयीमिव यः पात्रीं कृष्णाम्बरसमावृताम्|  
+
अपर्वणि यदा पश्येत् सूर्याचन्द्रमसोर्ग्रहम्| <br />
आदित्यमीक्षते शुद्धं चन्द्रं वा न स जीवति||१३||  
+
अव्याधितो व्याधितो वा तदन्तं तस्य जीवितम्||१४|| <br />
   −
अपर्वणि यदा पश्येत् सूर्याचन्द्रमसोर्ग्रहम्|  
+
नक्तं सूर्यमहश्चन्द्रमनग्नौ धूममुत्थितम्| <br />
अव्याधितो व्याधितो वा तदन्तं तस्य जीवितम्||१४||  
+
अग्निं वा निष्प्रभं रात्रौ दृष्ट्वा मरणमृच्छति||१५|| <br />
   −
नक्तं सूर्यमहश्चन्द्रमनग्नौ धूममुत्थितम्|  
+
प्रभावतः प्रभाहीनान्निष्प्रभांश्च प्रभावतः| <br />
अग्निं वा निष्प्रभं रात्रौ दृष्ट्वा मरणमृच्छति||१५||  
+
नरा विलिङ्गान् पश्यन्ति भावान् भावाञ्जिहासवः [३] ||१६|| <br />
   −
प्रभावतः प्रभाहीनान्निष्प्रभांश्च प्रभावतः|  
+
व्याकृतीनि विवर्णानि विसङ्ख्योपगतानि च| <br />
नरा विलिङ्गान् पश्यन्ति भावान् भावाञ्जिहासवः [३] ||१६||  
+
विनिमित्तानि पश्यन्ति रूपाण्यायुःक्षये नराः||१७|| <br />
   −
व्याकृतीनि विवर्णानि विसङ्ख्योपगतानि च|  
+
यश्च पश्यत्यदृश्यान् वै दृश्यान् यश्च न पश्यति| <br />
विनिमित्तानि पश्यन्ति रूपाण्यायुःक्षये नराः||१७||  
+
तावुभौ  पश्यतः क्षिप्रं यमक्षयमसंशयम्||१८||<br />
 +
<div class="mw-collapsible-content">
   −
यश्च पश्यत्यदृश्यान् वै दृश्यान् यश्च न पश्यति|  
+
mr̥nmayīmiva yaḥ pātrīṁ kr̥ṣṇāmbarasamāvr̥tām| <br />
तावुभौ  पश्यतः क्षिप्रं यमक्षयमसंशयम्||१८||
+
ādityamīkṣatē śuddhaṁ candraṁ vā na sa jīvati||13|| <br />
   −
mr̥nmayīmiva yaḥ pātrīṁ kr̥ṣṇāmbarasamāvr̥tām|  
+
aparvaṇi yadā paśyēt sūryācandramasōrgraham| <br />
ādityamīkṣatē śuddhaṁ candraṁ na sa jīvati||13||  
+
avyādhitō vyādhitō tadantaṁ tasya jīvitam||14|| <br />
   −
aparvaṇi yadā paśyēt sūryācandramasōrgraham|  
+
naktaṁ sūryamahaścandramanagnau dhūmamutthitam| <br />
avyādhitō vyādhitō tadantaṁ tasya jīvitam||14||  
+
agniṁ niṣprabhaṁ rātrau dr̥ṣṭvā maraṇamr̥cchati||15|| <br />
   −
naktaṁ sūryamahaścandramanagnau dhūmamutthitam|  
+
prabhāvataḥ prabhāhīnānniṣprabhāṁśca prabhāvataḥ| <br />
agniṁ vā niṣprabhaṁ rātrau dr̥ṣṭvā maraṇamr̥cchati||15||  
+
narā viliṅgān paśyanti bhāvān bhāvāñjihāsavaḥ  ||16|| <br />
   −
prabhāvataḥ prabhāhīnānniṣprabhāṁśca prabhāvataḥ|  
+
vyākr̥tīni vivarṇāni visaṅkhyōpagatāni ca| <br />
narā viliṅgān paśyanti bhāvān bhāvāñjihāsavaḥ  ||16||  
+
vinimittāni paśyanti rūpāṇyāyuḥkṣayē narāḥ||17|| <br />
   −
vyākr̥tīni vivarṇāni visaṅkhyōpagatāni ca|  
+
yaśca paśyatyadr̥śyān vai dr̥śyān yaśca na paśyati| <br />
vinimittāni paśyanti rūpāṇyāyuḥkṣayē narāḥ||17||  
+
tāvubhau  paśyataḥ kṣipraṁ yamakṣayamasaṁśayam||18|| <br />
   −
yaśca paśyatyadr̥śyān vai dr̥śyān yaśca na paśyati|  
+
mRunmayImiva yaH pAtrIM kRuShNAmbarasamAvRutAm| <br />
tāvubhau  paśyataḥ kṣipraṁ yamakṣayamasaṁśayam||18||  
+
AdityamIkShate shuddhaM candraM vA na sa jIvati||13|| <br />
   −
mRunmayImiva yaH pAtrIM kRuShNAmbarasamAvRutAm|  
+
aparvaNi yadA pashyet sUryAcandramasorgraham| <br />
AdityamIkShate shuddhaM candraM vA na sa jIvati||13||  
+
avyAdhito vyAdhito vA tadantaM tasya jIvitam||14|| <br />
   −
aparvaNi yadA pashyet sUryAcandramasorgraham|  
+
naktaM sUryamahashcandramanagnau dhUmamutthitam| <br />
avyAdhito vyAdhito vA tadantaM tasya jIvitam||14||  
+
agniMvA niShprabhaM rAtrau dRuShTvA maraNamRucchati|15|| <br />
   −
naktaM sUryamahashcandramanagnau dhUmamutthitam|  
+
prabhAvataH prabhAhInAnniShprabhAMshca prabhAvataH| <br />
agniMvA niShprabhaM rAtrau dRuShTvA maraNamRucchati|15||  
+
narA vili~ggAn pashyanti bhAvAn bhAvA~jjihAsavaH ||16|| <br />
   −
prabhAvataH prabhAhInAnniShprabhAMshca prabhAvataH|  
+
vyAkRutIni vivarNAni visa~gkhyopagatAni ca| <br />
narA vili~ggAn pashyanti bhAvAn bhAvA~jjihAsavaH ||16||  
+
vinimittAni pashyanti rUpANyAyuHkShaye narAH||17|| <br />
   −
vyAkRutIni vivarNAni visa~gkhyopagatAni ca|  
+
yashca pashyatyadRushyAn vai dRushyAn yashca na pashyati| <br />
vinimittAni pashyanti rUpANyAyuHkShaye narAH||17||  
+
tAvubhau pashyataH kShipraM yamakShayamasaMshayam||18|| <br />
 +
</div></div>
   −
yashca pashyatyadRushyAn vai dRushyAn yashca na pashyati|
  −
tAvubhau pashyataH kShipraM yamakShayamasaMshayam||18||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
Here in these verses are further described some symptoms which when present indicate imminent death of the person –  
 
Here in these verses are further described some symptoms which when present indicate imminent death of the person –  
Line 230: Line 269:  
*To visualize the invisible ones and not to visualize the visible ones.[13-18]
 
*To visualize the invisible ones and not to visualize the visible ones.[13-18]
 
</div>
 
</div>
अशब्दस्य च यः श्रोता शब्दान् यश्च न बुध्यते|
+
<div class="mw-collapsible mw-collapsed">
द्वावप्येतौ यथा प्रेतौ तथा ज्ञेयौ विजानता  ||१९||
     −
संवृत्याङ्गुलिभिः कर्णौ ज्वालाशब्दं य आतुरः|  
+
अशब्दस्य च यः श्रोता शब्दान् यश्च न बुध्यते| <br />
न शृणोति गतासुं तं बुद्धिमान् परिवर्जयेत्||२०||  
+
द्वावप्येतौ यथा प्रेतौ तथा ज्ञेयौ विजानता  ||१९|| <br />
   −
aśabdasya ca yaḥ śrōtā śabdān yaśca na budhyatē|  
+
संवृत्याङ्गुलिभिः कर्णौ ज्वालाशब्दं य आतुरः| <br />
dvāvapyētau yathā prētau tathā jñēyau vijānatā  ||19||  
+
न शृणोति गतासुं तं बुद्धिमान् परिवर्जयेत्||२०|| <br />
 +
<div class="mw-collapsible-content">
   −
saṁvr̥tyāṅgulibhiḥ karṇau jvālāśabdaṁ ya āturaḥ|  
+
aśabdasya ca yaḥ śrōtā śabdān yaśca na budhyatē| <br />
na śr̥ṇōti gatāsuṁ taṁ buddhimān parivarjayēt||20||  
+
dvāvapyētau yathā prētau tathā jñēyau vijānatā  ||19|| <br />
   −
ashabdasya ca yaH shrotA shabdAn yashca na budhyate|  
+
saṁvr̥tyāṅgulibhiḥ karṇau jvālāśabdaṁ ya āturaḥ| <br />
dvAvapyetau yathA pretau tathA j~jeyau vijAnatA  ||19||  
+
na śr̥ṇōti gatāsuṁ taṁ buddhimān parivarjayēt||20|| <br />
   −
saMvRutyA~ggulibhiH karNau jvAlAshabdaM ya AturaH|  
+
ashabdasya ca yaH shrotA shabdAn yashca na budhyate| <br />
na shRuNoti gatAsuM taM buddhimAn parivarjayet||20||  
+
dvAvapyetau yathA pretau tathA j~jeyau vijAnatA  ||19|| <br />
 +
 
 +
saMvRutyA~ggulibhiH karNau jvAlAshabdaM ya AturaH| <br />
 +
na shRuNoti gatAsuM taM buddhimAn parivarjayet||20|| <br />
 +
</div></div>
    
A person who hears the inaudible sounds and doesn’t hear the audible ones; and the one who is unable to hear the internal (stellar) sound after closing the ear with fingers is sure to die hence a knowledgeable physician should not engage in treating him.[19-20]
 
A person who hears the inaudible sounds and doesn’t hear the audible ones; and the one who is unable to hear the internal (stellar) sound after closing the ear with fingers is sure to die hence a knowledgeable physician should not engage in treating him.[19-20]
 +
<div class="mw-collapsible mw-collapsed">
   −
विपर्ययेण यो विद्याद्गन्धानां साध्वसाधुताम्|  
+
विपर्ययेण यो विद्याद्गन्धानां साध्वसाधुताम्| <br />
न वा तान्  सर्वशो विद्यात्तं विद्याद्विगतायुषम्||२१||   
+
न वा तान्  सर्वशो विद्यात्तं विद्याद्विगतायुषम्||२१||  <br />
 +
<div class="mw-collapsible-content">
   −
viparyayēṇa yō vidyādgandhānāṁ sādhvasādhutām|  
+
viparyayēṇa yō vidyādgandhānāṁ sādhvasādhutām| <br />
na vā tān  sarvaśō vidyāttaṁ vidyādvigatāyuṣam||21||  
+
na vā tān  sarvaśō vidyāttaṁ vidyādvigatāyuṣam||21|| <br />
   −
viparyayeNa yo vidyAdgandhAnAM sAdhvasAdhutAm|  
+
viparyayeNa yo vidyAdgandhAnAM sAdhvasAdhutAm| <br />
na vA tAn  sarvasho vidyAttaM vidyAdvigatAyuSham||21||
+
na vA tAn  sarvasho vidyAttaM vidyAdvigatAyuSham||21||<br />
 +
</div></div>
    
If a person fails to distinguish between good and bad smells or is not responsive to any smells at all, he is to be considered as a moribund person.[21]
 
If a person fails to distinguish between good and bad smells or is not responsive to any smells at all, he is to be considered as a moribund person.[21]
 +
<div class="mw-collapsible mw-collapsed">
   −
यो रसान्न विजानाति न वा जानाति तत्त्वतः|  
+
यो रसान्न विजानाति न वा जानाति तत्त्वतः| <br />
मुखपाकादृते पक्वं तमाहुः कुशला नरम्||२२||  
+
मुखपाकादृते पक्वं तमाहुः कुशला नरम्||२२|| <br />
 +
<div class="mw-collapsible-content">
   −
yō rasānna vijānāti na vā jānāti tattvataḥ|  
+
yō rasānna vijānāti na vā jānāti tattvataḥ| <br />
mukhapākādr̥tē pakvaṁ tamāhuḥ kuśalā naram||22||  
+
mukhapākādr̥tē pakvaṁ tamāhuḥ kuśalā naram||22|| <br />
   −
yo rasAnna vijAnAti na vA jAnAti tattvataH|  
+
yo rasAnna vijAnAti na vA jAnAti tattvataH| <br />
mukhapAkAdRute pakvaM tamAhuH kushalA naram||22||  
+
mukhapAkAdRute pakvaM tamAhuH kushalA naram||22|| <br />
 +
</div></div>
    
A person who is not able to detect the various gustatory sensations at all or has altered gustatory perception despite having no mouth ulcers or inflammation in the mouth; should also be considered ripe for death. [22]
 
A person who is not able to detect the various gustatory sensations at all or has altered gustatory perception despite having no mouth ulcers or inflammation in the mouth; should also be considered ripe for death. [22]
 +
<div class="mw-collapsible mw-collapsed">
   −
उष्णाञ्छीतान् खराञ्छ्लक्ष्णान्मृदूनपि च दारुणान्|  
+
उष्णाञ्छीतान् खराञ्छ्लक्ष्णान्मृदूनपि च दारुणान्| <br />
स्पृश्यान् स्पृष्ट्वा ततोऽन्यत्वं मुमूर्षुस्तेषु मन्यते||२३||  
+
स्पृश्यान् स्पृष्ट्वा ततोऽन्यत्वं मुमूर्षुस्तेषु मन्यते||२३|| <br />
 +
<div class="mw-collapsible-content">
   −
uṣṇāñchītān kharāñchlakṣṇānmr̥dūnapi ca dāruṇān|  
+
uṣṇāñchītān kharāñchlakṣṇānmr̥dūnapi ca dāruṇān| <br />
spr̥śyān spr̥ṣṭvā tatō'nyatvaṁ mumūrṣustēṣu manyatē||23||  
+
spr̥śyān spr̥ṣṭvā tatō'nyatvaṁ mumūrṣustēṣu manyatē||23|| <br />
   −
uShNA~jchItAn kharA~jchlakShNAnmRudUnapi ca dAruNAn|  
+
uShNA~jchItAn kharA~jchlakShNAnmRudUnapi ca dAruNAn| <br />
spRushyAn spRuShTvA tato~anyatvaM mumUrShusteShumanyate||23||  
+
spRushyAn spRuShTvA tato~anyatvaM mumUrShusteShumanyate||23|| <br />
 +
</div></div>
    
If a person perceives hot things as cold, coarseness as smoothness, softness as hardness and vice- versa by touch, he should also be considered as moribund person.[23]
 
If a person perceives hot things as cold, coarseness as smoothness, softness as hardness and vice- versa by touch, he should also be considered as moribund person.[23]
 +
<div class="mw-collapsible mw-collapsed">
   −
अन्तरेण तपस्तीव्रं योगं वा विधिपूर्वकम्|  
+
अन्तरेण तपस्तीव्रं योगं वा विधिपूर्वकम्| <br />
इन्द्रियैरधिकं पश्यन् पञ्चत्वमधिगच्छति||२४||  
+
इन्द्रियैरधिकं पश्यन् पञ्चत्वमधिगच्छति||२४|| <br />
   −
इन्द्रियाणामृते  दृष्टेरिन्द्रियार्थानदोषजान्|  
+
इन्द्रियाणामृते  दृष्टेरिन्द्रियार्थानदोषजान्| <br />
नरः पश्यति यः कश्चिदिन्द्रियैर्न स जीवति||२५||
+
नरः पश्यति यः कश्चिदिन्द्रियैर्न स जीवति||२५||<br />
 +
<div class="mw-collapsible-content">
   −
antarēṇa tapastīvraṁ yōgaṁ vā vidhipūrvakam|  
+
antarēṇa tapastīvraṁ yōgaṁ vā vidhipūrvakam| <br />
indriyairadhikaṁ paśyan पञ्चत्वमpañcatvamadhigacchati||24||  
+
indriyairadhikaṁ paśyan पञ्चत्वमpañcatvamadhigacchati||24|| <br />
   −
indriyāṇāmr̥tē  dr̥ṣṭērindriyārthānadōṣajān|  
+
indriyāṇāmr̥tē  dr̥ṣṭērindriyārthānadōṣajān| <br />
naraḥ paśyati yaḥ kaścidindriyairna sa jīvati||25||  
+
naraḥ paśyati yaḥ kaścidindriyairna sa jīvati||25|| <br />
   −
antareNa tapastIvraM yogaM vA vidhipUrvakam|  
+
antareNa tapastIvraM yogaM vA vidhipUrvakam| <br />
indriyairadhikaM pashyan pa~jcatvamadhigacchati||24||  
+
indriyairadhikaM pashyan pa~jcatvamadhigacchati||24|| <br />
   −
indriyANAmRute  dRuShTerindriyArthAnadoShajAn|  
+
indriyANAmRute  dRuShTerindriyArthAnadoShajAn| <br />
naraH pashyati yaH kashcidindriyairna sa jIvati||25||  
+
naraH pashyati yaH kashcidindriyairna sa jIvati||25|| <br />
 +
</div></div>
    
If a person starts having the perception of supernatural things without being preceded by severe ascetic practices or penance or by means of ''yogic'' practices, it is indicative of imminent death. [25]
 
If a person starts having the perception of supernatural things without being preceded by severe ascetic practices or penance or by means of ''yogic'' practices, it is indicative of imminent death. [25]
 +
<div class="mw-collapsible mw-collapsed">
   −
अस्वस्थाः प्रज्ञाविपर्यासैरिन्द्रियार्थेषु वैकृतम्|  
+
अस्वस्थाः प्रज्ञाविपर्यासैरिन्द्रियार्थेषु वैकृतम्| <br />
पश्यन्ति येऽसद्बहुशस्तेषां [१] मरणमादिशेत्||२६||  
+
पश्यन्ति येऽसद्बहुशस्तेषां [१] मरणमादिशेत्||२६|| <br />
 +
<div class="mw-collapsible-content">
   −
asvasthāḥ prajñāviparyāsairindriyārthēṣu vaikr̥tam|  
+
asvasthāḥ prajñāviparyāsairindriyārthēṣu vaikr̥tam| <br />
paśyanti yē'sadbahuśastēṣāṁ [1] maraṇamādiśēt||26||  
+
paśyanti yē'sadbahuśastēṣāṁ [1] maraṇamādiśēt||26|| <br />
   −
svasthAH praj~jAviparyAsairindriyArtheShu vaikRutam|  
+
svasthAH praj~jAviparyAsairindriyArtheShu vaikRutam| <br />
pashyanti ye~asadbahushasteShAM [1] maraNamAdishet||26||  
+
pashyanti ye~asadbahushasteShAM [1] maraNamAdishet||26|| <br />
 +
</div></div>
    
If an otherwise healthy person starts perceiving things wrongly in contradiction to the normal relationship between the sense organs and their subjects as a result of mental perversion is sure to die soon. [26]
 
If an otherwise healthy person starts perceiving things wrongly in contradiction to the normal relationship between the sense organs and their subjects as a result of mental perversion is sure to die soon. [26]
    
==== Summary ====
 
==== Summary ====
 +
<div class="mw-collapsible mw-collapsed">
 +
 +
तत्र श्लोकः- <br />
 +
एतदिन्द्रियविज्ञानं यः पश्यति यथातथम्| <br />
 +
मरणं जीवितं चैव स भिषक् ज्ञातुमर्हति||२७|| <br />
 +
<div class="mw-collapsible-content">
   −
तत्र श्लोकः-  
+
tatra ślōkaḥ- <br />
एतदिन्द्रियविज्ञानं यः पश्यति यथातथम्|  
+
ētadindriyavijñānaṁ yaḥ paśyati yathātatham| <br />
मरणं जीवितं चैव स भिषक् ज्ञातुमर्हति||२७||  
+
maraṇaṁ jīvitaṁ caiva sa bhiṣak jñātumarhati||27|| <br />
   −
tatra ślōkaḥ-  
+
tatra shlokaH- <br />
ētadindriyavijñānaṁ yaḥ paśyati yathātatham|  
+
etadindriyavij~jAnaM yaH pashyati yathAtatham| <br />
maraṇaṁ jīvitaṁ caiva sa bhiṣak jñātumarhati||27||  
+
maraNaM jIvitaM caiva sa bhiShak j~jAtumarhati||27|| <br />
 +
</div></div>
   −
tatra shlokaH-
  −
etadindriyavij~jAnaM yaH pashyati yathAtatham|
  −
maraNaM jIvitaM caiva sa bhiShak j~jAtumarhati||27||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
To conclude, it can be said that a physician who knows the science of premonition of death as indicated by the characteristic features of the sense organs can very easily distinguish between life and death.[27]
 
To conclude, it can be said that a physician who knows the science of premonition of death as indicated by the characteristic features of the sense organs can very easily distinguish between life and death.[27]