Changes

3 bytes added ,  08:49, 7 December 2018
Line 53: Line 53:     
इन्द्रियाणि यथा जन्तोः परीक्षेत विशेषवित्|  
 
इन्द्रियाणि यथा जन्तोः परीक्षेत विशेषवित्|  
 +
 
ज्ञातुमिच्छन् भिषङ्मानमायुषस्तन्निबोधत  ||३||  
 
ज्ञातुमिच्छन् भिषङ्मानमायुषस्तन्निबोधत  ||३||  
    
अनुमानात् परीक्षेत दर्शनादीनि तत्त्वतः|  
 
अनुमानात् परीक्षेत दर्शनादीनि तत्त्वतः|  
 +
 
अद्धा हि विदितं  ज्ञानमिन्द्रियाणामतीन्द्रियम्||४||  
 
अद्धा हि विदितं  ज्ञानमिन्द्रियाणामतीन्द्रियम्||४||  
    
indriyāṇi yathā jantōḥ parīkṣēta viśēṣavit|  
 
indriyāṇi yathā jantōḥ parīkṣēta viśēṣavit|  
jñātumicchan bhiṣaṅmānamāyuṣastannibōdhata ||3||  
+
 
 +
jñātumicchan bhiṣaṅmānamāyuṣastannibōdhata ||3||  
    
anumānāt parīkṣēta darśanādīni tattvataḥ|  
 
anumānāt parīkṣēta darśanādīni tattvataḥ|  
addhā hi viditaṁ jñānamindriyāṇāmatīndriyam||4||  
+
 
 +
addhā hi viditaṁ jñānamindriyāṇāmatīndriyam||4||  
    
indriyANi yathA jantoH parIkSheta visheShavit|  
 
indriyANi yathA jantoH parIkSheta visheShavit|  
 +
 
j~jAtumicchan bhiSha~gmAnamAyuShastannibodhata  ||3||  
 
j~jAtumicchan bhiSha~gmAnamAyuShastannibodhata  ||3||  
    
anumAnAt parIkSheta darshanAdIni tattvataH|  
 
anumAnAt parIkSheta darshanAdIni tattvataH|  
addhA hi viditaM j~jAnamindriyANAmatIndriyam||4||  
+
 
 +
addhA hi viditaM j~jAnamindriyANAmatIndriyam||4||  
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
We will now explain how an expert physician who is desirous to know the life span of the person. He should go with keen observations of the sensory perceptions by a patient. Some of the observations may be based on the inference on questioning, where the physician cannot apply his senses such as taste and visual alterations. [3-4]
 
We will now explain how an expert physician who is desirous to know the life span of the person. He should go with keen observations of the sensory perceptions by a patient. Some of the observations may be based on the inference on questioning, where the physician cannot apply his senses such as taste and visual alterations. [3-4]