Changes

Line 1,383: Line 1,383:  
कासिने च्छर्दनं दद्यात् स्वरभङ्गे च बुद्धिमान् |  
 
कासिने च्छर्दनं दद्यात् स्वरभङ्गे च बुद्धिमान् |  
 
वातश्लेष्महरैर्युक्तं तमके तु विरेचनम् ||१२१||  
 
वातश्लेष्महरैर्युक्तं तमके तु विरेचनम् ||१२१||  
 +
 
उदीर्यते भृशतरं मार्गरोधाद्वहज्जलम् |  
 
उदीर्यते भृशतरं मार्गरोधाद्वहज्जलम् |  
 
यथा तथाऽनिलस्तस्य मार्गं नित्यं विशोधयेत् ||१२२||  
 
यथा तथाऽनिलस्तस्य मार्गं नित्यं विशोधयेत् ||१२२||  
 +
 
kāsinē cchardanaṁ dadyāt svarabhaṅgē ca buddhimān|  
 
kāsinē cchardanaṁ dadyāt svarabhaṅgē ca buddhimān|  
 
vātaślēṣmaharairyuktaṁ tamakē tu virēcanam||121||  
 
vātaślēṣmaharairyuktaṁ tamakē tu virēcanam||121||  
 +
 
udīryatē bhr̥śataraṁ mārgarōdhādvahajjalam|  
 
udīryatē bhr̥śataraṁ mārgarōdhādvahajjalam|  
 
yathā tathā'nilastasya mārgaṁ nityaṁ viśōdhayēt||122||  
 
yathā tathā'nilastasya mārgaṁ nityaṁ viśōdhayēt||122||  
 +
 
kAsine cchardanaM dadyAt svarabha~gge ca buddhimAn |  
 
kAsine cchardanaM dadyAt svarabha~gge ca buddhimAn |  
 
vAtashleShmaharairyuktaM tamake tu virecanam ||121||  
 
vAtashleShmaharairyuktaM tamake tu virecanam ||121||  
 +
 
udIryate bhRushataraM mArgarodhAdvahajjalam |  
 
udIryate bhRushataraM mArgarodhAdvahajjalam |  
 
yathA tathA~anilastasya mArgaM nityaM vishodhayet ||122||
 
yathA tathA~anilastasya mArgaM nityaM vishodhayet ||122||
An intelligent doctor in shwasa associated with cough and hoarseness of voice should be administered vamana and in tamaka shwasa virechana should be given with vata-kaphahara medicines.  
+
 
If the path of flowing water is blocked the enhancing pressure of water breaks the dam similarly the path obstructed by kapha aggravates vata and causes harm, hence always the path of vayu should be cleaned by means of purification. (121-122)
+
An intelligent doctor in ''shwasa'' associated with cough and hoarseness of voice should be administered ''vamana'' and in ''tamaka shwasa virechana'' should be given with ''vata-kaphahara'' medicines.  
 +
 
 +
If the path of flowing water is blocked the enhancing pressure of water breaks the dam similarly the path obstructed by ''kapha'' aggravates ''vata'' and causes harm, hence always the path of ''vayu'' should be cleaned by means of purification. [121-122]
    
==== ''Shatyadi churna'' ====
 
==== ''Shatyadi churna'' ====