Changes

18 bytes added ,  12:22, 27 November 2017
Line 88: Line 88:  
Lord Atreya replied, “Agnivesha! Specific characteristics of the five ''gulma'' as well as other diseases are defined on the basis of their etiology, prodromal symptoms, clinical features with various types of pains, and therapeutic applicability.”[5]
 
Lord Atreya replied, “Agnivesha! Specific characteristics of the five ''gulma'' as well as other diseases are defined on the basis of their etiology, prodromal symptoms, clinical features with various types of pains, and therapeutic applicability.”[5]
   −
==== Etio-pathogenesis of vata dominant gulma ====
+
==== Etio-pathogenesis of ''vata''-dominant ''gulma'' ====
    
यदा पुरुषो वातलो विशेषेण ज्वरवमनविरेचनातीसाराणामन्यतमेन  
 
यदा पुरुषो वातलो विशेषेण ज्वरवमनविरेचनातीसाराणामन्यतमेन  
Line 95: Line 95:  
अभिघातमृच्छति वा, विषमासनशयनस्थानचङ्क्रमणसेवी  
 
अभिघातमृच्छति वा, विषमासनशयनस्थानचङ्क्रमणसेवी  
 
वा भवति, अन्यद्वा किञ्चिदेवंविधं विषममतिमात्रं व्यायामजातमारभते, तस्यापचाराद्वातः प्रकोपमापद्यते||६||
 
वा भवति, अन्यद्वा किञ्चिदेवंविधं विषममतिमात्रं व्यायामजातमारभते, तस्यापचाराद्वातः प्रकोपमापद्यते||६||
 +
 
yadā puruṣō vātalō viśēṣēṇa jvaravamanavirēcanātīsārāṇāmanyatamēna karśanēna karśitō vātalamāhāramāharati, śītaṁ vā viśēṣēṇātimātram [3] , asnēhapūrvē vāvamanavirēcanē pibati, anudīrṇāṁ vā chardimudīrayati, udīrṇān vātamūtrapurīṣavēgānniruṇaddhi, atyaśitō vā pibati navōdakamatimātram, atisaṅkṣōbhiṇā vā yānēnayāti, ativyavāyavyāyāmamadyaśōkarucirvā, abhighātamr̥cchati vā, viṣamāsanaśayanasthānacaṅkramaṇasēvī [4] vā bhavati, anyadvā kiñcidēvaṁvidhaṁviṣamamatimātraṁ vyāyāmajātamārabhatē, tasyāpacārādvātaḥ [5] prakōpamāpadyatē||6||
 
yadā puruṣō vātalō viśēṣēṇa jvaravamanavirēcanātīsārāṇāmanyatamēna karśanēna karśitō vātalamāhāramāharati, śītaṁ vā viśēṣēṇātimātram [3] , asnēhapūrvē vāvamanavirēcanē pibati, anudīrṇāṁ vā chardimudīrayati, udīrṇān vātamūtrapurīṣavēgānniruṇaddhi, atyaśitō vā pibati navōdakamatimātram, atisaṅkṣōbhiṇā vā yānēnayāti, ativyavāyavyāyāmamadyaśōkarucirvā, abhighātamr̥cchati vā, viṣamāsanaśayanasthānacaṅkramaṇasēvī [4] vā bhavati, anyadvā kiñcidēvaṁvidhaṁviṣamamatimātraṁ vyāyāmajātamārabhatē, tasyāpacārādvātaḥ [5] prakōpamāpadyatē||6||
   Line 104: Line 105:  
tasyApacArAdVataH prakopamApadyate||6||
 
tasyApacArAdVataH prakopamApadyate||6||
   −
When a person of vatika constitution, particularly emaciated due to one of the debilitating factors like fever, emesis, purgation and diarrhoea, consumes vata- aggravating food or excessively cold food, in excessive quantities, or is administered emesis or purgation without prior unction, he vomits profusely and holds up impelling urges of flatus, urine, bowel movement. Or if such a person, after consuming a heavy meal, drinks a lot of fresh water or travels by an excessively jerking vehicle, indulges in excessive sexual intercourse, intensive physical exercise, or drinks alcoholic drinks, or suffers from excessive anxiety, or is subjected to injury or uses uneven postures in sitting, sleeping, standing and walking, or starts some other similar sort of irregular and excessive physical exercises - vata gets vitiated or aggravated. (6)
+
When a person of ''vatika'' constitution, particularly emaciated due to one of the debilitating factors like fever, emesis, purgation and diarrhoea, consumes ''vata''- aggravating food or excessively cold food, in excessive quantities, or is administered emesis or purgation without prior unction, he vomits profusely and holds up impelling urges of flatus, urine, bowel movement. Or if such a person, after consuming a heavy meal, drinks a lot of fresh water or travels by an excessively jerking vehicle, indulges in excessive sexual intercourse, intensive physical exercise, or drinks alcoholic drinks, or suffers from excessive anxiety, or is subjected to injury or uses uneven postures in sitting, sleeping, standing and walking, or starts some other similar sort of irregular and excessive physical exercises -''vata'' gets vitiated or aggravated. [6]
 +
 
 
स प्रकुपितो वायुर्महास्रोतोऽनुप्रविश्य रौक्ष्यात्  
 
स प्रकुपितो वायुर्महास्रोतोऽनुप्रविश्य रौक्ष्यात्  
 
कठिनीभूतमाप्लुत्य पिण्डितोऽवस्थानं करोति हृदि बस्तौ पार्श्वयोर्नाभ्यां वा; स शूलमुपजनयति  ग्रन्थींश्चानेकविधान्,  
 
कठिनीभूतमाप्लुत्य पिण्डितोऽवस्थानं करोति हृदि बस्तौ पार्श्वयोर्नाभ्यां वा; स शूलमुपजनयति  ग्रन्थींश्चानेकविधान्,  
Line 116: Line 118:     
sa prakupitō vāyurmahāsrōtō'nupraviśya raukṣyāt kaṭhinībhūtamāplutya [6] piṇḍitō'vasthānaṁ karōti hr̥di bastau pārśvayōrnābhyāṁ vā; sa śūlamupajanayatigranthīṁścānēkavidhān, piṇḍitaścāvatiṣṭhatē, sa piṇḍitatvād ‘gulma’ ityabhidhīyatē; sa muhurādhamati [7] , muhuralpatvamāpadyatē; aniyatavipulāṇuvēdanaścabhavati calatvādvāyōḥ, muhuḥ pipīlikāsampracāra ivāṅgēṣu, tōdabhēdasphuraṇāyāmasaṅkōcasuptiharṣapralayōdayabahulaḥ; tadāturaḥ sūcyēva śaṅkunēvacābhisaṁviddhamātmānaṁ manyatē, api ca divasāntē jvaryatē [8] , śuṣyati cāsyāsyam, ucchvāsaścōparudhyatē, hr̥ṣyanti cāsya rōmāṇi vēdanāyāḥ prādurbhāvē;plīhāṭōpāntrakūjanāvipākōdāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarōgāścainamupadravanti; kr̥ṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaścabhavati, nidānōktāni cāsya nōpaśēratē, viparītāni cōpaśērata iti vātagulmaḥ||7||  
 
sa prakupitō vāyurmahāsrōtō'nupraviśya raukṣyāt kaṭhinībhūtamāplutya [6] piṇḍitō'vasthānaṁ karōti hr̥di bastau pārśvayōrnābhyāṁ vā; sa śūlamupajanayatigranthīṁścānēkavidhān, piṇḍitaścāvatiṣṭhatē, sa piṇḍitatvād ‘gulma’ ityabhidhīyatē; sa muhurādhamati [7] , muhuralpatvamāpadyatē; aniyatavipulāṇuvēdanaścabhavati calatvādvāyōḥ, muhuḥ pipīlikāsampracāra ivāṅgēṣu, tōdabhēdasphuraṇāyāmasaṅkōcasuptiharṣapralayōdayabahulaḥ; tadāturaḥ sūcyēva śaṅkunēvacābhisaṁviddhamātmānaṁ manyatē, api ca divasāntē jvaryatē [8] , śuṣyati cāsyāsyam, ucchvāsaścōparudhyatē, hr̥ṣyanti cāsya rōmāṇi vēdanāyāḥ prādurbhāvē;plīhāṭōpāntrakūjanāvipākōdāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarōgāścainamupadravanti; kr̥ṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaścabhavati, nidānōktāni cāsya nōpaśēratē, viparītāni cōpaśērata iti vātagulmaḥ||7||  
 +
 
Sa prakupito vAyurmahAsroto~anupravishya raukShyAt kaThinIbhUtamAplutya
 
Sa prakupito vAyurmahAsroto~anupravishya raukShyAt kaThinIbhUtamAplutya
 
piNDito~avasthAnaM karoti hRudi bastau pArshvayornAbhyAM vA; sa shUlamupajanayati
 
piNDito~avasthAnaM karoti hRudi bastau pArshvayornAbhyAM vA; sa shUlamupajanayati
Line 121: Line 124:  
samuhurAdhamati muhuralpatvamApadyate; aniyatavipulANuvedanashca
 
samuhurAdhamati muhuralpatvamApadyate; aniyatavipulANuvedanashca
 
bhavati calatvAdvAyoH, muhuH pipIlikAsampracAra ivA~ggeShu, todabhedasphuraNAyAmasa~gkocasuptiharShapralayodayabahulaH; tadAturaH sUcyeva
 
bhavati calatvAdvAyoH, muhuH pipIlikAsampracAra ivA~ggeShu, todabhedasphuraNAyAmasa~gkocasuptiharShapralayodayabahulaH; tadAturaH sUcyeva
   
sha~gkuneva cAbhisaMviddhamAtmAnaM manyate, api ca divas Ante jvaryate shuShyati
 
sha~gkuneva cAbhisaMviddhamAtmAnaM manyate, api ca divas Ante jvaryate shuShyati
 
cAsyAsyam, ucchvAsashcoparudhyate, hRuShyanti cAsya romANi vedanAyAH
 
cAsyAsyam, ucchvAsashcoparudhyate, hRuShyanti cAsya romANi vedanAyAH