Changes

102 bytes added ,  11:48, 19 October 2018
Line 2,222: Line 2,222:  
चतुष्पलं सुधाकाण्डात्त्रिपलं लवणत्रयात्|  
 
चतुष्पलं सुधाकाण्डात्त्रिपलं लवणत्रयात्|  
 
वार्ताकीकुडवं चार्कादष्टौ द्वे चित्रकात् पले||१८३||  
 
वार्ताकीकुडवं चार्कादष्टौ द्वे चित्रकात् पले||१८३||  
 +
 
दग्धानि वार्ताकुरसे गुटिका भोजनोत्तराः|  
 
दग्धानि वार्ताकुरसे गुटिका भोजनोत्तराः|  
 
भुक्तं भुक्तं पचन्त्याशु कासश्वासार्शसां हिताः||१८४||  
 
भुक्तं भुक्तं पचन्त्याशु कासश्वासार्शसां हिताः||१८४||  
 +
 
विसूचिकाप्रतिश्यायहृद्रोगशमनाश्च ताः|  
 
विसूचिकाप्रतिश्यायहृद्रोगशमनाश्च ताः|  
 
इत्येषा क्षारगुटिका कृष्णात्रेयेण कीर्तिता||१८५||  
 
इत्येषा क्षारगुटिका कृष्णात्रेयेण कीर्तिता||१८५||  
 +
 
इति क्षारगुडिका
 
इति क्षारगुडिका
 +
 
catuṣpalaṁ sudhākāṇḍāttripalaṁ lavaṇatrayāt|  
 
catuṣpalaṁ sudhākāṇḍāttripalaṁ lavaṇatrayāt|  
 
vārtākīkuḍavaṁ cārkādaṣṭau dvē citrakāt palē||183||  
 
vārtākīkuḍavaṁ cārkādaṣṭau dvē citrakāt palē||183||  
 +
 
dagdhāni vārtākurasē guṭikā bhōjanōttarāḥ|  
 
dagdhāni vārtākurasē guṭikā bhōjanōttarāḥ|  
 
bhuktaṁ bhuktaṁ pacantyāśu kāsaśvāsārśasāṁ hitāḥ||184||  
 
bhuktaṁ bhuktaṁ pacantyāśu kāsaśvāsārśasāṁ hitāḥ||184||  
 +
 
visūcikāpratiśyāyahr̥drōgaśāmanāśca tāḥ|  
 
visūcikāpratiśyāyahr̥drōgaśāmanāśca tāḥ|  
 
ityēṣā kṣāraguṭikā kr̥ṣṇātrēyēṇa kīrtitā||185||  
 
ityēṣā kṣāraguṭikā kr̥ṣṇātrēyēṇa kīrtitā||185||  
 +
 
iti kṣāraguḍikā
 
iti kṣāraguḍikā
 +
 
catuShpalaM sudhAkANDAttripalaM lavaNatrayAt|  
 
catuShpalaM sudhAkANDAttripalaM lavaNatrayAt|  
vArtAkIkuDavaM cArkAdaShTau dve citrakAt pale||183||  
+
vArtAkIkuDavaM cArkAdaShTau dve citrakAt pale||183||
 +
 
dagdhAni vArtAkurase guTikA bhojanottarAH|  
 
dagdhAni vArtAkurase guTikA bhojanottarAH|  
 
bhuktaM bhuktaM pacantyAshu kAsashvAsArshasAM hitAH||184||  
 
bhuktaM bhuktaM pacantyAshu kAsashvAsArshasAM hitAH||184||  
 +
 
visUcikApratishyAyahRudrogashamanAshca tAH|  
 
visUcikApratishyAyahRudrogashamanAshca tAH|  
 
ityeShA kShAraguTikA kRuShNAtreyeNa kIrtitA||185||  
 
ityeShA kShAraguTikA kRuShNAtreyeNa kIrtitA||185||  
 +
 
iti kShAraguDikA
 
iti kShAraguDikA
Four pala (192 gm) of stems of sudhā three pala (144 gm) of three types of lavana i.e. one pala (48 gm) each of saindhava, sauvarcala and bida, one kudava (192 gm) of vārtākī, eight pala (388 gm) of arka and two pala (96 gm) of chitraka are burned and the kṣāra thus prepared is triturated with svarasa of vārtāku and pills are prepared. Its administeration after food helps in quick digestion and useful in kāsa, svāsa, arśa, visūchikā, pratiśyāya and hr̥drōga. This preparation is called kṣāraguḍikā and is propounded by kr̥ṣṇātre (183-185)
+
 
Chaturtha-kṣāra:
+
Four ''pala'' (192 gm) of stems of ''sudha'', three ''pala'' (144 gm) of three types of ''lavana'' i.e. one ''pala'' (48 gm) each of ''saindhava, sauvarchala'' and ''bida'', one ''kudava'' (192 gm) of ''vartaki,'' eight ''pala'' (388 gm) of ''arka'' and two ''pala'' (96 gm) of ''chitraka'' are burned and the ''kshara'' thus prepared is triturated with ''svarasa'' of ''vartaku'' and pills are prepared. Its administration after food helps in quick digestion and useful in ''kasa, shvasa, arsha, vishuchika, pratishyaya'' and ''hridroga''. This preparation is called ''ksharagudika'' and is propounded by ''krishnatre'' [183-185]
 +
 
 +
==== ''Chaturtha-kshara'' ====
 +
 
 
वत्सकातिविषे पाठां दुःस्पर्शां हिङ्गु चित्रकम्|  
 
वत्सकातिविषे पाठां दुःस्पर्शां हिङ्गु चित्रकम्|  
 
चूर्णीकृत्य पलाशाग्रक्षारे मूत्रस्रुते पचेत्||१८६||  
 
चूर्णीकृत्य पलाशाग्रक्षारे मूत्रस्रुते पचेत्||१८६||  
 +
 
आयसे भाजने सान्द्रात्तस्मात् [४०] कोलं सुखाम्बुना|  
 
आयसे भाजने सान्द्रात्तस्मात् [४०] कोलं सुखाम्बुना|  
 
मद्यैर्वा ग्रहणीदोषशोथार्शःपाण्डुमान् पिबेत्||१८७||  
 
मद्यैर्वा ग्रहणीदोषशोथार्शःपाण्डुमान् पिबेत्||१८७||  
 +
 
इति चतुर्थक्षारः
 
इति चतुर्थक्षारः
 +
 
vatsakātiviṣē pāṭhāṁ duḥsparśāṁ hiṅgu citrakam|  
 
vatsakātiviṣē pāṭhāṁ duḥsparśāṁ hiṅgu citrakam|  
 
cūrṇīkr̥tya palāśāgrakṣārē mūtrasrutē pacēt||186||  
 
cūrṇīkr̥tya palāśāgrakṣārē mūtrasrutē pacēt||186||  
 +
 
āyasē bhājanē sāndrāttasmāt [40] kōlaṁ sukhāmbunā|  
 
āyasē bhājanē sāndrāttasmāt [40] kōlaṁ sukhāmbunā|  
 
madyairvā Grahaṇī dōṣaśōthārśaḥpāṇḍumān pibēt||187||  
 
madyairvā Grahaṇī dōṣaśōthārśaḥpāṇḍumān pibēt||187||  
 +
 
iti caturthakṣāraḥ
 
iti caturthakṣāraḥ
 +
 
vatsakAtiviShe pAThAM duHsparshAM hi~ggu citrakam|  
 
vatsakAtiviShe pAThAM duHsparshAM hi~ggu citrakam|  
 
cUrNIkRutya palAshAgrakShAre mUtrasrute pacet||186||  
 
cUrNIkRutya palAshAgrakShAre mUtrasrute pacet||186||  
 +
 
Ayase bhAjane sAndrAttasmAt [40] kolaM sukhAmbunA|  
 
Ayase bhAjane sAndrAttasmAt [40] kolaM sukhAmbunA|  
 
madyairvA grahaNIdoShashothArshaHpANDumAn pibet||187||  
 
madyairvA grahaNIdoShashothArshaHpANDumAn pibet||187||  
 +
 
iti caturthakShAraH
 
iti caturthakShAraH
 +
 
Vatsaka, ativisā, pāṭhā, duḥsparśā, hiṅgu and chitraka should be powdered together and mixed with palāśāgrakṣāra. It is cooked in cow’s urine in an iron pan till it becomes semi solid. Its dosage is one kōla (6 gm) to be taken with lukewarm water or with madya (medicated alcohol). It is indicated in grahaṇīdōṣha, sōthā, arśa and pāṇḍu. The prepatation is known as chaturtha kṣāra (186-187).
 
Vatsaka, ativisā, pāṭhā, duḥsparśā, hiṅgu and chitraka should be powdered together and mixed with palāśāgrakṣāra. It is cooked in cow’s urine in an iron pan till it becomes semi solid. Its dosage is one kōla (6 gm) to be taken with lukewarm water or with madya (medicated alcohol). It is indicated in grahaṇīdōṣha, sōthā, arśa and pāṇḍu. The prepatation is known as chaturtha kṣāra (186-187).
Pañchāmakṣāra:
+
 
 +
==== Pañchāmakṣāra ====
 +
 
 
त्रिफलां कटभीं चव्यं बिल्वमध्यमयोरजः|  
 
त्रिफलां कटभीं चव्यं बिल्वमध्यमयोरजः|  
 
रोहिणीं कटुकां मुस्तं कुष्ठं पाठां च हिङ्गु च||१८८||  
 
रोहिणीं कटुकां मुस्तं कुष्ठं पाठां च हिङ्गु च||१८८||