Changes

Jump to navigation Jump to search
15 bytes added ,  16:21, 25 November 2018
Line 1,564: Line 1,564:     
अभयां पिप्पलीमूलं वचां कटुकरोहिणीम्|  
 
अभयां पिप्पलीमूलं वचां कटुकरोहिणीम्|  
 +
 
पाठां वत्सकबीजानि चित्रकं विश्वभेषजम्||१०३||  
 
पाठां वत्सकबीजानि चित्रकं विश्वभेषजम्||१०३||  
    
पिबेन्निष्क्वाथ्य चूर्णं वा कृत्वा कोष्णेन वारिणा|  
 
पिबेन्निष्क्वाथ्य चूर्णं वा कृत्वा कोष्णेन वारिणा|  
 +
 
पित्तश्लेष्माभिभृतायां ग्रहण्यां शूलनुद्धितम्||१०४||  
 
पित्तश्लेष्माभिभृतायां ग्रहण्यां शूलनुद्धितम्||१०४||  
    
abhayāṁ pippalīmūlaṁ vacāṁ kaṭukarōhiṇīm|  
 
abhayāṁ pippalīmūlaṁ vacāṁ kaṭukarōhiṇīm|  
 +
 
pāṭhāṁ vatsakabījāni citrakaṁ viśvabhēṣajam||103||  
 
pāṭhāṁ vatsakabījāni citrakaṁ viśvabhēṣajam||103||  
    
pibēnniṣkvāthya cūrṇaṁ vā kr̥tvā kōṣṇēna vāriṇā|  
 
pibēnniṣkvāthya cūrṇaṁ vā kr̥tvā kōṣṇēna vāriṇā|  
 +
 
Pitta ślēṣmābhibhr̥tāyāṁ grahaṇyāṁ śūlanuddhitam||104||  
 
Pitta ślēṣmābhibhr̥tāyāṁ grahaṇyāṁ śūlanuddhitam||104||  
    
abhayAM pippalImUlaM vacAM kaTukarohiNIm|  
 
abhayAM pippalImUlaM vacAM kaTukarohiNIm|  
 +
 
pAThAM vatsakabIjAni citrakaM vishvabheShajam||103||  
 
pAThAM vatsakabIjAni citrakaM vishvabheShajam||103||  
    
pibenniShkvAthya cUrNaM vA kRutvA koShNena vAriNA|  
 
pibenniShkvAthya cUrNaM vA kRutvA koShNena vAriNA|  
 +
 
pittashleShmAbhibhRutAyAM grahaNyAM shUlanuddhitam||104||  
 
pittashleShmAbhibhRutAyAM grahaNyAM shUlanuddhitam||104||  
   Line 1,584: Line 1,590:     
सामे सातिविषं व्योषं लवणक्षारहिङ्गु च|  
 
सामे सातिविषं व्योषं लवणक्षारहिङ्गु च|  
 +
 
निःक्वाथ्य पाययेच्चूर्णं कृत्वा वा कोष्णवारिणा||१०५||  
 
निःक्वाथ्य पाययेच्चूर्णं कृत्वा वा कोष्णवारिणा||१०५||  
    
sāmē sātiviṣaṁ vyōṣaṁ lavaṇakṣārahiṅgu ca|  
 
sāmē sātiviṣaṁ vyōṣaṁ lavaṇakṣārahiṅgu ca|  
 +
 
niḥkvāthya pāyayēccūrṇaṁ kr̥tvā vā kōṣṇavāriṇā||105||  
 
niḥkvāthya pāyayēccūrṇaṁ kr̥tvā vā kōṣṇavāriṇā||105||  
    
sAme sAtiviShaM vyoShaM lavaNakShArahi~ggu ca|  
 
sAme sAtiviShaM vyoShaM lavaNakShArahi~ggu ca|  
 +
 
niHkvAthya pAyayeccUrNaM kRutvA vA koShNavAriNA||105||  
 
niHkvAthya pAyayeccUrNaM kRutvA vA koShNavAriNA||105||  
   Line 1,595: Line 1,604:     
पिप्पलीं नागरं पाठां सारिवां बृहतीद्वयम्|  
 
पिप्पलीं नागरं पाठां सारिवां बृहतीद्वयम्|  
 +
 
चित्रकं कौटजं बीजं लवणान्यथ पञ्च च||१०६||  
 
चित्रकं कौटजं बीजं लवणान्यथ पञ्च च||१०६||  
    
तच्चूर्णं सयवक्षारं दध्युष्णाम्बुसुरादिभिः|  
 
तच्चूर्णं सयवक्षारं दध्युष्णाम्बुसुरादिभिः|  
 +
 
पिबेदग्निविवृद्ध्यर्थं कोष्ठवातहरं नरः||१०७||  
 
पिबेदग्निविवृद्ध्यर्थं कोष्ठवातहरं नरः||१०७||  
    
pippalīṁ nāgaraṁ pāṭhāṁ sārivāṁ br̥hatīdvayam|  
 
pippalīṁ nāgaraṁ pāṭhāṁ sārivāṁ br̥hatīdvayam|  
 +
 
citrakaṁ kauṭajaṁ bījaṁ lavaṇānyatha pañca ca||106||  
 
citrakaṁ kauṭajaṁ bījaṁ lavaṇānyatha pañca ca||106||  
    
taccūrṇaṁ sayavakṣāraṁ dadhyuṣṇāmbusurādibhiḥ|  
 
taccūrṇaṁ sayavakṣāraṁ dadhyuṣṇāmbusurādibhiḥ|  
 +
 
pibēdAgnivivr̥ddhyarthaṁ kōṣṭhaVātaharaṁ naraḥ||107||  
 
pibēdAgnivivr̥ddhyarthaṁ kōṣṭhaVātaharaṁ naraḥ||107||  
    
pippalIM nAgaraM pAThAM sArivAM bRuhatIdvayam|  
 
pippalIM nAgaraM pAThAM sArivAM bRuhatIdvayam|  
 +
 
citrakaM kauTajaM bIjaM lavaNAnyatha pa~jca ca||106||  
 
citrakaM kauTajaM bIjaM lavaNAnyatha pa~jca ca||106||  
    
taccUrNaM sayavakShAraM dadhyuShNAmbusurAdibhiH|  
 
taccUrNaM sayavakShAraM dadhyuShNAmbusurAdibhiH|  
 +
 
pibedagnivivRuddhyarthaM koShThavAtaharaM naraH||107||  
 
pibedagnivivRuddhyarthaM koShThavAtaharaM naraH||107||  
  

Navigation menu