Changes

Jump to navigation Jump to search
3 bytes added ,  15:30, 25 November 2018
Line 704: Line 704:     
tasya liṅgāmajīrṇasya viṣṭambhaḥ sadanaṁ tathā|  
 
tasya liṅgāmajīrṇasya viṣṭambhaḥ sadanaṁ tathā|  
 +
 
śirasō ruk ca mūrcchā ca bhrāmaḥ pr̥ṣṭhakaṭigrahaḥ||45||  
 
śirasō ruk ca mūrcchā ca bhrāmaḥ pr̥ṣṭhakaṭigrahaḥ||45||  
    
jr̥mbhā'ṅgāmardastr̥ṣṇā ca jvaraśchardiḥ pravāhaṇam|  
 
jr̥mbhā'ṅgāmardastr̥ṣṇā ca jvaraśchardiḥ pravāhaṇam|  
 +
 
arōcakō'vipākaśca, ghōrāmannaviṣaṁ ca tat||46||  
 
arōcakō'vipākaśca, ghōrāmannaviṣaṁ ca tat||46||  
    
tasya li~ggamajIrNasya viShTambhaH sadanaM tathA|  
 
tasya li~ggamajIrNasya viShTambhaH sadanaM tathA|  
 +
 
shiraso ruk ca mUrcchA ca bhramaH pRuShThakaTigrahaH||45||  
 
shiraso ruk ca mUrcchA ca bhramaH pRuShThakaTigrahaH||45||  
   −
jRumbhA~a~ggamardastRuShNA ca jvarashchardiH pravAhaNam|  
+
jRumbhA~a~ggamardastRuShNA ca jvarashchardiH pravAhaNam|
 +
 
arocako~avipAkashca, ghoramannaviShaM ca tat||46||  
 
arocako~avipAkashca, ghoramannaviShaM ca tat||46||  
    
This poisonous substance (''amavisha'') manifests clinical features like flatulence, uncomfortable physical and mental miseries, headache, altered consciousness, giddiness, stiffness of back and lumbar region, yawning, body-ache, malaise, morbid thirst, fever, vomiting, tenesmus, anorexia and indigestion and it is similar to antigenic poison. [45-46]
 
This poisonous substance (''amavisha'') manifests clinical features like flatulence, uncomfortable physical and mental miseries, headache, altered consciousness, giddiness, stiffness of back and lumbar region, yawning, body-ache, malaise, morbid thirst, fever, vomiting, tenesmus, anorexia and indigestion and it is similar to antigenic poison. [45-46]
+
 
 
==== Associated disorders of ''annavisha'' ====
 
==== Associated disorders of ''annavisha'' ====
  

Navigation menu