Changes

Jump to navigation Jump to search
136 bytes added ,  12:22, 19 October 2018
Line 2,696: Line 2,696:     
पायसं कृशरां स्निग्धं पैष्टिकं गुडवैकृतम्||२२३||  
 
पायसं कृशरां स्निग्धं पैष्टिकं गुडवैकृतम्||२२३||  
 +
 
अद्यात्तथौदकानूपपिशितानि भृतानि च|  
 
अद्यात्तथौदकानूपपिशितानि भृतानि च|  
 
मत्स्यान्विशेषतः श्लक्ष्णान्स्थिरतोयचरांस्तथा||२२४||  
 
मत्स्यान्विशेषतः श्लक्ष्णान्स्थिरतोयचरांस्तथा||२२४||  
 +
 
आविकं च भृतं मांसमद्यादत्यग्निनाशनम् [४६] |  
 
आविकं च भृतं मांसमद्यादत्यग्निनाशनम् [४६] |  
 +
 
pāyasaṁ kr̥śarāṁ snigdhaṁ paiṣṭikaṁ guḍavaikr̥tam||223||  
 
pāyasaṁ kr̥śarāṁ snigdhaṁ paiṣṭikaṁ guḍavaikr̥tam||223||  
 +
 
adyāttathaudakānūpapiśitāni bhr̥tāni ca|  
 
adyāttathaudakānūpapiśitāni bhr̥tāni ca|  
 
matsyānviśēṣataḥ ślakṣṇānsthiratōyacarāṁstathā||224||  
 
matsyānviśēṣataḥ ślakṣṇānsthiratōyacarāṁstathā||224||  
 +
 
āvikaṁ ca bhr̥taṁ māṁsāmadyādatyāgnināśanam [46] |  
 
āvikaṁ ca bhr̥taṁ māṁsāmadyādatyāgnināśanam [46] |  
pAyasaM kRusharAM snigdhaM paiShTikaM guDavaikRutam||223||  
+
pAyasaM kRusharAM snigdhaM paiShTikaM guDavaikRutam||223||
 +
 
adyAttathaudakAnUpapishitAni bhRutAni ca|  
 
adyAttathaudakAnUpapishitAni bhRutAni ca|  
 
matsyAnvisheShataH shlakShNAnsthiratoyacarAMstathA||224||  
 
matsyAnvisheShataH shlakShNAnsthiratoyacarAMstathA||224||  
 +
 
AvikaM ca bhRutaM mAMsamadyAdatyagninAshanam [46] |  
 
AvikaM ca bhRutaM mAMsamadyAdatyagninAshanam [46] |  
 +
 
Pāyasa (milk pudding), kr̥śarā (thick gruel prepared of rice and lentils), snigdha (unctuous), paiṣṭika (resembling flour paste), various jaggery products, meat of aquatic animals or marshy area especially fish which is mainly in smooth (not salty) and stable water and roasted meat of sheep may be given to pacify the atyāgni (223-224).
 
Pāyasa (milk pudding), kr̥śarā (thick gruel prepared of rice and lentils), snigdha (unctuous), paiṣṭika (resembling flour paste), various jaggery products, meat of aquatic animals or marshy area especially fish which is mainly in smooth (not salty) and stable water and roasted meat of sheep may be given to pacify the atyāgni (223-224).
 +
 
यवागूं समधूच्छिष्टां घृतं वा क्षुधितः पिबेत्||२२५||  
 
यवागूं समधूच्छिष्टां घृतं वा क्षुधितः पिबेत्||२२५||  
 +
 
गोधूमचूर्णमन्थं वा व्यधयित्वा सिरां पिबेत्|  
 
गोधूमचूर्णमन्थं वा व्यधयित्वा सिरां पिबेत्|  
 
पयो वा शर्करासर्पिर्जीवनीयौषधैः शृतम्||२२६||  
 
पयो वा शर्करासर्पिर्जीवनीयौषधैः शृतम्||२२६||  
yavāgūṁ sāmadhūcchiṣṭāṁ ghr̥taṁ vā kṣudhitaḥ pibēt||225||  
+
 
 +
yavāgūṁ sāmadhūcchiṣṭāṁ ghr̥taṁ vā kṣudhitaḥ pibēt||225||
 +
 
gōdhūmacūrṇāmanthaṁ vā vyadhayitvā sirāṁ pibēt|  
 
gōdhūmacūrṇāmanthaṁ vā vyadhayitvā sirāṁ pibēt|  
 
payō vā śarkarāsarpirjīvanīyauṣadhaiḥ śr̥tam||226||  
 
payō vā śarkarāsarpirjīvanīyauṣadhaiḥ śr̥tam||226||  
 +
 
yavAgUM samadhUcchiShTAM ghRutaM vA kShudhitaH pibet||225||  
 
yavAgUM samadhUcchiShTAM ghRutaM vA kShudhitaH pibet||225||  
 +
 
godhUmacUrNamanthaM vA vyadhayitvA sirAM pibet|  
 
godhUmacUrNamanthaM vA vyadhayitvA sirAM pibet|  
 
payo vA sharkarAsarpirjIvanIyauShadhaiH shRutam||226||  
 
payo vA sharkarAsarpirjIvanIyauShadhaiH shRutam||226||  
    
Yavāgū (thick gruel) mixed with bee wax or ghr̥ita should be given whenever patient feels hungry. Mantha prepared from wheat flour or venesection may be advised. Milk medicated with jīvanīya group of drugs alongwith sugar and ghr̥ita may be given (225-226).
 
Yavāgū (thick gruel) mixed with bee wax or ghr̥ita should be given whenever patient feels hungry. Mantha prepared from wheat flour or venesection may be advised. Milk medicated with jīvanīya group of drugs alongwith sugar and ghr̥ita may be given (225-226).
 +
 
फलानां तैलयोनीनामुत्क्रुञ्चाश्च [४७] सशर्कराः|  
 
फलानां तैलयोनीनामुत्क्रुञ्चाश्च [४७] सशर्कराः|  
 
मार्दवं जनयन्त्यग्नेः स्निग्धा मांसरसास्तथा||२२७||  
 
मार्दवं जनयन्त्यग्नेः स्निग्धा मांसरसास्तथा||२२७||  
 +
 
phalānāṁ tailayōnīnāmutkruñcāśca [47] saśarkarāḥ|  
 
phalānāṁ tailayōnīnāmutkruñcāśca [47] saśarkarāḥ|  
 
mārdavaṁ janayantyagnēḥ snigdhā māṁsarasāstathā||227||  
 
mārdavaṁ janayantyagnēḥ snigdhā māṁsarasāstathā||227||  
 +
 
phalAnAM tailayonInAmutkru~jcAshca [47] sasharkarAH|  
 
phalAnAM tailayonInAmutkru~jcAshca [47] sasharkarAH|  
 
mArdavaM janayantyagneH snigdhA mAMsarasAstathA||227||  
 
mArdavaM janayantyagneH snigdhA mAMsarasAstathA||227||  
    
Paste of fruits, substances containing oil like tila (sesame seeds) with sugar and meat soup with ghee pacifies the agni (227).
 
Paste of fruits, substances containing oil like tila (sesame seeds) with sugar and meat soup with ghee pacifies the agni (227).
 +
 
पिबेच्छीताम्बुना सर्पिर्मधूच्छिष्टेन संयुतम्|  
 
पिबेच्छीताम्बुना सर्पिर्मधूच्छिष्टेन संयुतम्|  
 
गोधूमचूर्णं पयसा ससर्पिष्कं पिबेन्नरः||२२८||  
 
गोधूमचूर्णं पयसा ससर्पिष्कं पिबेन्नरः||२२८||  
 +
 
आनूपरससिद्धान् वा त्रीन् स्नेहांस्तैलवर्जितान्|  
 
आनूपरससिद्धान् वा त्रीन् स्नेहांस्तैलवर्जितान्|  
 
पयसा सम्मितं [४८] चापि घनं त्रिस्नेहसंयुतम्||२२९||  
 
पयसा सम्मितं [४८] चापि घनं त्रिस्नेहसंयुतम्||२२९||  
 +
 
नारिस्तन्येन संयुक्तां पिबेदौदुम्बरीं त्वचम्|  
 
नारिस्तन्येन संयुक्तां पिबेदौदुम्बरीं त्वचम्|  
 
ताभ्यां वा पायसं सिद्धमद्यादत्यग्निशान्तये||२३०||  
 
ताभ्यां वा पायसं सिद्धमद्यादत्यग्निशान्तये||२३०||  
 +
 
pibēcchītāmbunā sarpirmadhūcchiṣṭēna saṁyutam|  
 
pibēcchītāmbunā sarpirmadhūcchiṣṭēna saṁyutam|  
 
gōdhūmacūrṇaṁ payasā sasarpiṣkaṁ pibēnnaraḥ||228||  
 
gōdhūmacūrṇaṁ payasā sasarpiṣkaṁ pibēnnaraḥ||228||  
 +
 
ānūparasasiddhān vā trīn snēhāṁstailavarjitān|  
 
ānūparasasiddhān vā trīn snēhāṁstailavarjitān|  
 
payasā sammitaṁ [48] cāpi ghanaṁ trisnēhasaṁyutam||229||  
 
payasā sammitaṁ [48] cāpi ghanaṁ trisnēhasaṁyutam||229||  
 +
 
nāristanyēna saṁyuktāṁ pibēdaudumbarīṁ tvacam|  
 
nāristanyēna saṁyuktāṁ pibēdaudumbarīṁ tvacam|  
 
tābhyāṁ vā pāyasaṁ siddhāmadyādatyāgniśāntayē||230||  
 
tābhyāṁ vā pāyasaṁ siddhāmadyādatyāgniśāntayē||230||  
 +
 
pibecchItAmbunA sarpirmadhUcchiShTena saMyutam|  
 
pibecchItAmbunA sarpirmadhUcchiShTena saMyutam|  
 
godhUmacUrNaM payasA sasarpiShkaM pibennaraH||228||  
 
godhUmacUrNaM payasA sasarpiShkaM pibennaraH||228||  
 +
 
AnUparasasiddhAn vA trIn snehAMstailavarjitAn|  
 
AnUparasasiddhAn vA trIn snehAMstailavarjitAn|  
 
payasA sammitaM [48] cApi ghanaM trisnehasaMyutam||229||  
 
payasA sammitaM [48] cApi ghanaM trisnehasaMyutam||229||  
 +
 
nAristanyena saMyuktAM pibedaudumbarIM tvacam|  
 
nAristanyena saMyuktAM pibedaudumbarIM tvacam|  
 
tAbhyAM vA pAyasaM siddhamadyAdatyagnishAntaye||230||  
 
tAbhyAM vA pAyasaM siddhamadyAdatyagnishAntaye||230||  
   −
The patient should take ghr̥ita with beeswax alongwith cold water as anupana. Patient may take wheat flour with milk and ghee.
+
The patient should take ghr̥ita with beeswax along with cold water as anupana. Patient may take wheat flour with milk and ghee.
 +
 
 
Patient may be advised to take three sneha i.e. ghee, abinal fat, bonemarrow fortified with meat soup of animals residing in marshy areas. Milk mixed with wheat flour and curd alongwith three snēha (ghr̥ita, vasa, majja) may be given. Bark of udumbara mixed with human milk and milk pudding prepared from udumbara and human milk helps in pacifying the atyāgni (228-230).
 
Patient may be advised to take three sneha i.e. ghee, abinal fat, bonemarrow fortified with meat soup of animals residing in marshy areas. Milk mixed with wheat flour and curd alongwith three snēha (ghr̥ita, vasa, majja) may be given. Bark of udumbara mixed with human milk and milk pudding prepared from udumbara and human milk helps in pacifying the atyāgni (228-230).
 +
 
श्यामात्रिवृद्विपक्वं वा पयो दद्याद्विरेचनम्|  
 
श्यामात्रिवृद्विपक्वं वा पयो दद्याद्विरेचनम्|  
 
असकृत् पित्तशान्त्यर्थं पायसप्रतिभोजनम्||२३१||  
 
असकृत् पित्तशान्त्यर्थं पायसप्रतिभोजनम्||२३१||  
 +
 
प्रसमीक्ष्य भिषक् प्राज्ञस्तस्मै दद्याद्विधानवित्|  
 
प्रसमीक्ष्य भिषक् प्राज्ञस्तस्मै दद्याद्विधानवित्|  
 +
 
śyāmātrivr̥dvipakvaṁ vā payō dadyādvirēcanam|  
 
śyāmātrivr̥dvipakvaṁ vā payō dadyādvirēcanam|  
 
asakr̥t Pitta śāntyarthaṁ pāyasapratibhōjanam||231||  
 
asakr̥t Pitta śāntyarthaṁ pāyasapratibhōjanam||231||  
 +
 
prasamīkṣya bhiṣak prājñastasmai dadyādvidhānavit|  
 
prasamīkṣya bhiṣak prājñastasmai dadyādvidhānavit|  
    
shyAmAtrivRudvipakvaM vA payo dadyAdvirecanam|  
 
shyAmAtrivRudvipakvaM vA payo dadyAdvirecanam|  
 
asakRut pittashAntyarthaM pAyasapratibhojanam||231||  
 
asakRut pittashAntyarthaM pAyasapratibhojanam||231||  
 +
 
prasamIkShya bhiShak prAj~jastasmai dadyAdvidhAnavit|  
 
prasamIkShya bhiShak prAj~jastasmai dadyAdvidhAnavit|  
    
Milk medicated with syāmā and trivr̥ta may be advised for virechana for alleviating the pitta followed by diet of milk pudding. Expert physician should follow the line of treatment after proper examination of patient (231).
 
Milk medicated with syāmā and trivr̥ta may be advised for virechana for alleviating the pitta followed by diet of milk pudding. Expert physician should follow the line of treatment after proper examination of patient (231).
 +
 
यत्किञ्चिन्मधुरं मेद्यं श्लेष्मलं गुरुभोजनम्||२३२||  
 
यत्किञ्चिन्मधुरं मेद्यं श्लेष्मलं गुरुभोजनम्||२३२||  
 +
 
सर्वं तदत्यग्निहितं भुक्त्वा प्रस्वपनं दिवा|  
 
सर्वं तदत्यग्निहितं भुक्त्वा प्रस्वपनं दिवा|  
 
मेद्यान्यन्नानि योऽत्यग्नावप्रतान्तः [४९] समश्नुते||२३३||  
 
मेद्यान्यन्नानि योऽत्यग्नावप्रतान्तः [४९] समश्नुते||२३३||  
 +
 
न तन्निमित्तं व्यसनं लभते पुष्टिमेव च|  
 
न तन्निमित्तं व्यसनं लभते पुष्टिमेव च|  
 
कफे वृद्धे जिते पित्ते मारुते चानलः समः||२३४||  
 
कफे वृद्धे जिते पित्ते मारुते चानलः समः||२३४||  
 +
 
yatkiñcinmadhuraṁ mēdyaṁ ślēṣmalaṁ gurubhōjanam||232||  
 
yatkiñcinmadhuraṁ mēdyaṁ ślēṣmalaṁ gurubhōjanam||232||  
 +
 
sarvaṁ tadatyāgnihitaṁ bhuktvā prasvapanaṁ divā|  
 
sarvaṁ tadatyāgnihitaṁ bhuktvā prasvapanaṁ divā|  
 
mēdyānyannāni yō'tyagnāvapratāntaḥ [49] sāmaśnutē||233||  
 
mēdyānyannāni yō'tyagnāvapratāntaḥ [49] sāmaśnutē||233||  
 +
 
na tannimittaṁ vyasanaṁ labhatē puṣṭimēva ca|  
 
na tannimittaṁ vyasanaṁ labhatē puṣṭimēva ca|  
 
kaphē vr̥ddhē jitē pittē mārutē cānalaḥ sāmaḥ||234||  
 
kaphē vr̥ddhē jitē pittē mārutē cānalaḥ sāmaḥ||234||  
 +
 
sāmadhātōḥ pacatyannaṁ puṣṭyāyurbalavr̥ddhayē|
 
sāmadhātōḥ pacatyannaṁ puṣṭyāyurbalavr̥ddhayē|
 
yatki~jcinmadhuraM medyaM shleShmalaM gurubhojanam||232||  
 
yatki~jcinmadhuraM medyaM shleShmalaM gurubhojanam||232||  
 +
 
sarvaM tadatyagnihitaM bhuktvA prasvapanaM divA|  
 
sarvaM tadatyagnihitaM bhuktvA prasvapanaM divA|  
 
medyAnyannAni yo~atyagnAvapratAntaH [49] samashnute||233||  
 
medyAnyannAni yo~atyagnAvapratAntaH [49] samashnute||233||  
 +
 
na tannimittaM vyasanaM labhate puShTimeva ca|  
 
na tannimittaM vyasanaM labhate puShTimeva ca|  
 
kaphe vRuddhe jite pitte mArute cAnalaH samaH||234||  
 
kaphe vRuddhe jite pitte mArute cAnalaH samaH||234||  
 +
 
samadhAtoH pacatyannaM puShTyAyurbalavRuddhaye|
 
samadhAtoH pacatyannaM puShTyAyurbalavRuddhaye|
 +
 
Foods which are sweet in taste, fatty, increases kapha and heavy to digest should be given. All food items are good for atyāgni and sleeping after meals during day time is beneficial in atyāgni. Patient who takes fatty diet even though he is not hungry does not succumb to death. If he is suffering from atyāgni on the other hand such diet pattern is nutritional. Whenever due to medication and diet, kapha is increased; it subdues pitta and vāta and normalizes the agni.
 
Foods which are sweet in taste, fatty, increases kapha and heavy to digest should be given. All food items are good for atyāgni and sleeping after meals during day time is beneficial in atyāgni. Patient who takes fatty diet even though he is not hungry does not succumb to death. If he is suffering from atyāgni on the other hand such diet pattern is nutritional. Whenever due to medication and diet, kapha is increased; it subdues pitta and vāta and normalizes the agni.
 +
 
When dhātus are in equilibrium anna gets digested resulting in increase in nutrition, longevity and strength (232-234).
 
When dhātus are in equilibrium anna gets digested resulting in increase in nutrition, longevity and strength (232-234).
Improper dietary habits:
+
 
 +
==== Improper dietary habits ====
 +
 
 
भवन्ति चात्र-  
 
भवन्ति चात्र-  
 +
 
पथ्यापथ्यमिहैकत्र भुक्तं समशनं मतम्||२३५||  
 
पथ्यापथ्यमिहैकत्र भुक्तं समशनं मतम्||२३५||  
 +
 
विषमं बहु वाऽल्पं वाऽप्यप्राप्तातीतकालयोः|  
 
विषमं बहु वाऽल्पं वाऽप्यप्राप्तातीतकालयोः|  
 
भुक्तं पूर्वान्नशेषे तु पुनरध्यशनं मतम्||२३६||  
 
भुक्तं पूर्वान्नशेषे तु पुनरध्यशनं मतम्||२३६||  
 +
 
त्रीण्यप्येतानि मृत्युं वा घोरान् व्याधीन्सृजन्ति वा|  
 
त्रीण्यप्येतानि मृत्युं वा घोरान् व्याधीन्सृजन्ति वा|  
 +
 
bhavanti cātra-  
 
bhavanti cātra-  
 +
 
pathyāpathyamihaikatra bhuktaṁ sāmaśanaṁ matam||235||  
 
pathyāpathyamihaikatra bhuktaṁ sāmaśanaṁ matam||235||  
 +
 
viṣāmaṁ bahu vā'lpaṁ vā'pyaprāptātītakālayōḥ|  
 
viṣāmaṁ bahu vā'lpaṁ vā'pyaprāptātītakālayōḥ|  
 
bhuktaṁ pūrvānnaśēṣē tu punaradhyaśanaṁ matam||236||  
 
bhuktaṁ pūrvānnaśēṣē tu punaradhyaśanaṁ matam||236||  
 +
 
trīṇyapyētāni mr̥tyuṁ vā ghōrān vyādhīnsr̥janti vā|  
 
trīṇyapyētāni mr̥tyuṁ vā ghōrān vyādhīnsr̥janti vā|  
 +
 
bhavanti cAtra-  
 
bhavanti cAtra-  
 +
 
pathyApathyamihaikatra bhuktaM samashanaM matam||235||  
 
pathyApathyamihaikatra bhuktaM samashanaM matam||235||  
 +
 
viShamaM bahu vA~alpaM vA~apyaprAptAtItakAlayoH|  
 
viShamaM bahu vA~alpaM vA~apyaprAptAtItakAlayoH|  
 
bhuktaM pUrvAnnasheShe tu punaradhyashanaM matam||236||  
 
bhuktaM pUrvAnnasheShe tu punaradhyashanaM matam||236||  
 +
 
trINyapyetAni mRutyuM vA ghorAn vyAdhInsRujanti vA|  
 
trINyapyetAni mRutyuM vA ghorAn vyAdhInsRujanti vA|  
    
Taking of wholesome and unwholesome foods together in diet is known as samaśana.
 
Taking of wholesome and unwholesome foods together in diet is known as samaśana.
 
Viṣamaśana is defined as taking food either in excess quantity or very little quantity and also if taken before or after appropriate time.  
 
Viṣamaśana is defined as taking food either in excess quantity or very little quantity and also if taken before or after appropriate time.  
 +
 
Adhyaśana is having food even though previously eaten food is not yet digested.
 
Adhyaśana is having food even though previously eaten food is not yet digested.
 
All the above three are causes for death or give rise to serious disorders (235-236).
 
All the above three are causes for death or give rise to serious disorders (235-236).
Variation in digestion as per day-night cycle:
+
 
 +
==== Variation in digestion as per day-night cycle ====
 +
 
 
प्रातराशे त्वजीर्णेऽपि सायमाशो न दुष्यति||२३७||  
 
प्रातराशे त्वजीर्णेऽपि सायमाशो न दुष्यति||२३७||  
 +
 
दिवा प्रबुध्यतेऽर्केण हृदयं पुण्डरीकवत्|  
 
दिवा प्रबुध्यतेऽर्केण हृदयं पुण्डरीकवत्|  
 
तस्मिन्विबुद्धे स्रोतांसि स्फुटत्वं यान्ति सर्वशः||२३८||  
 
तस्मिन्विबुद्धे स्रोतांसि स्फुटत्वं यान्ति सर्वशः||२३८||  
 +
 
व्यायामाच्च विहाराच्च विक्षिप्तत्वाच्च चेतसः|  
 
व्यायामाच्च विहाराच्च विक्षिप्तत्वाच्च चेतसः|  
 
न क्लेदमुपगच्छन्ति दिवा तेनास्य धातवः||२३९||  
 
न क्लेदमुपगच्छन्ति दिवा तेनास्य धातवः||२३९||  
 +
 
prātarāśē tvajīrṇē'pi sāyamāśō na duṣyati||237||  
 
prātarāśē tvajīrṇē'pi sāyamāśō na duṣyati||237||  
 +
 
divā prabudhyatē'rkēṇa hr̥dayaṁ puṇḍarīkavat|  
 
divā prabudhyatē'rkēṇa hr̥dayaṁ puṇḍarīkavat|  
 
tasminvibuddhē srōtāṁsi sphuṭatvaṁ yānti sarvaśaḥ||238||  
 
tasminvibuddhē srōtāṁsi sphuṭatvaṁ yānti sarvaśaḥ||238||  
 +
 
vyāyāmācca vihārācca vikṣiptatvācca cētasaḥ|  
 
vyāyāmācca vihārācca vikṣiptatvācca cētasaḥ|  
 
na klēdamupagacchanti divā tēnāsya dhātavaḥ||239||  
 
na klēdamupagacchanti divā tēnāsya dhātavaḥ||239||  
 +
 
prAtarAshe tvajIrNe~api sAyamAsho na duShyati||237||  
 
prAtarAshe tvajIrNe~api sAyamAsho na duShyati||237||  
 +
 
divA prabudhyate~arkeNa hRudayaM puNDarIkavat|  
 
divA prabudhyate~arkeNa hRudayaM puNDarIkavat|  
 
tasminvibuddhe srotAMsi sphuTatvaM yAnti sarvashaH||238||  
 
tasminvibuddhe srotAMsi sphuTatvaM yAnti sarvashaH||238||  
 +
 
vyAyAmAcca vihArAcca vikShiptatvAcca cetasaH|  
 
vyAyAmAcca vihArAcca vikShiptatvAcca cetasaH|  
 
na kledamupagacchanti divA tenAsya dhAtavaH||239||  
 
na kledamupagacchanti divA tenAsya dhAtavaH||239||  
Line 2,821: Line 2,889:  
अक्लिन्नेष्वन्नमासिक्तमन्यत्तेषु न दुष्यति|  
 
अक्लिन्नेष्वन्नमासिक्तमन्यत्तेषु न दुष्यति|  
 
अविदग्ध इव क्षीरे क्षीरमन्यद्विमिश्रितम्||२४०||  
 
अविदग्ध इव क्षीरे क्षीरमन्यद्विमिश्रितम्||२४०||  
 +
 
नैव दूष्यति तेनैव समं सम्पद्यते यथा|  
 
नैव दूष्यति तेनैव समं सम्पद्यते यथा|  
 +
 
aklinnēṣvannamāsiktāmanyattēṣu na duṣyati|  
 
aklinnēṣvannamāsiktāmanyattēṣu na duṣyati|  
 
avidagdha iva kṣīrē kṣīrāmanyadvimiśritam||240||  
 
avidagdha iva kṣīrē kṣīrāmanyadvimiśritam||240||  
 +
 
naiva dūṣyati tēnaiva sāmaṁ sampadyatē yathā|  
 
naiva dūṣyati tēnaiva sāmaṁ sampadyatē yathā|  
 +
 
aklinneShvannamAsiktamanyatteShu na duShyati|  
 
aklinneShvannamAsiktamanyatteShu na duShyati|  
 
avidagdha iva kShIre kShIramanyadvimishritam||240||  
 
avidagdha iva kShIre kShIramanyadvimishritam||240||  
 +
 
naiva dUShyati tenaiva samaM sampadyate yathA|  
 
naiva dUShyati tenaiva samaM sampadyate yathA|  
    
As unspoiled milk when mixed with fresh milk, the mixture does not get spoiled and will get uniformly mixed, so is the condition when in daytime previously eaten food although not digested still a person can digest another meal (240).
 
As unspoiled milk when mixed with fresh milk, the mixture does not get spoiled and will get uniformly mixed, so is the condition when in daytime previously eaten food although not digested still a person can digest another meal (240).
 +
 
रात्रौ तु हृदये म्लाने संवृतेष्वयनेषु च|  
 
रात्रौ तु हृदये म्लाने संवृतेष्वयनेषु च|  
 
यान्ति कोष्ठे परिक्लेदं संवृते देहधातवः||२४१||  
 
यान्ति कोष्ठे परिक्लेदं संवृते देहधातवः||२४१||  
 +
 
क्लिन्नेष्वन्यदपक्वेषु तेष्वासिक्तं प्रदुष्यति|  
 
क्लिन्नेष्वन्यदपक्वेषु तेष्वासिक्तं प्रदुष्यति|  
 
विदग्धेषु पयःस्वन्यत् पयस्तप्तमिवार्पितम्||२४२||  
 
विदग्धेषु पयःस्वन्यत् पयस्तप्तमिवार्पितम्||२४२||  
 +
 
नैशेष्वाहारजातेषु नाविपक्वेषु बुद्धिमान्|  
 
नैशेष्वाहारजातेषु नाविपक्वेषु बुद्धिमान्|  
 
तस्मादन्यत्समश्नीयात्पालयिष्यन्बलायुषी||२४३||
 
तस्मादन्यत्समश्नीयात्पालयिष्यन्बलायुषी||२४३||
 +
 
rātrau tu hr̥dayē mlānē saṁvr̥tēṣvayanēṣu ca|  
 
rātrau tu hr̥dayē mlānē saṁvr̥tēṣvayanēṣu ca|  
 
yānti kōṣṭhē pariklēdaṁ saṁvr̥tē dēhadhātavaḥ||241||  
 
yānti kōṣṭhē pariklēdaṁ saṁvr̥tē dēhadhātavaḥ||241||  
 +
 
klinnēṣvanyadapakvēṣu tēṣvāsiktaṁ praduṣyati|  
 
klinnēṣvanyadapakvēṣu tēṣvāsiktaṁ praduṣyati|  
 
vidagdhēṣu payaḥsvanyat payastaptamivārpitam||242||  
 
vidagdhēṣu payaḥsvanyat payastaptamivārpitam||242||  
 +
 
naiśēṣvāhārajātēṣu nāvipakvēṣu buddhimān|  
 
naiśēṣvāhārajātēṣu nāvipakvēṣu buddhimān|  
 
tasmādanyatsāmaśnīyātpālayiṣyanbalāyuṣī||243||
 
tasmādanyatsāmaśnīyātpālayiṣyanbalāyuṣī||243||
 +
 
rAtrau tu hRudaye mlAne saMvRuteShvayaneShu ca|  
 
rAtrau tu hRudaye mlAne saMvRuteShvayaneShu ca|  
 
yAnti koShThe parikledaM saMvRute dehadhAtavaH||241||  
 
yAnti koShThe parikledaM saMvRute dehadhAtavaH||241||  
 +
 
klinneShvanyadapakveShu teShvAsiktaM praduShyati|  
 
klinneShvanyadapakveShu teShvAsiktaM praduShyati|  
 
vidagdheShu payaHsvanyat payastaptamivArpitam||242||  
 
vidagdheShu payaHsvanyat payastaptamivArpitam||242||  
 +
 
naisheShvAhArajAteShu nAvipakveShu buddhimAn|  
 
naisheShvAhArajAteShu nAvipakveShu buddhimAn|  
 
tasmAdanyatsamashnIyAtpAlayiShyanbalAyuShI||243||
 
tasmAdanyatsamashnIyAtpAlayiShyanbalAyuShI||243||
 +
 
In the night, the channels are closed, so is the heart which functions at slow rate as demand is less, the apakva ahāra rasa increases in viscosity; thus ama adheres to the dhātus and if another food is taken the indigestion causes more apakva ahāra rasa causing disease. The condition resembles, wherein uncooked milk mixed with warm milk gets spoiled. Therefore, a wise person should not take meals if food taken at night is not digested; this will surely effect strength and life of a person (241-243).  
 
In the night, the channels are closed, so is the heart which functions at slow rate as demand is less, the apakva ahāra rasa increases in viscosity; thus ama adheres to the dhātus and if another food is taken the indigestion causes more apakva ahāra rasa causing disease. The condition resembles, wherein uncooked milk mixed with warm milk gets spoiled. Therefore, a wise person should not take meals if food taken at night is not digested; this will surely effect strength and life of a person (241-243).  
Summary:
+
 
 +
==== Summary ====
 +
 
 
तत्र श्लोकाः-  
 
तत्र श्लोकाः-  
 +
 
अन्तरग्निगुणा देहं यथा धारयते च सः|  
 
अन्तरग्निगुणा देहं यथा धारयते च सः|  
यथाऽन्नं पच्यते यांश्च यथाऽऽहारः करोत्यपि||२४४||  
+
यथाऽन्नं पच्यते यांश्च यथाऽऽहारः करोत्यपि||२४४||
 +
 
येऽग्नयो यांश्च पुष्यन्ति यावन्तो ये पचन्ति यान्|  
 
येऽग्नयो यांश्च पुष्यन्ति यावन्तो ये पचन्ति यान्|  
 
रसादीनां क्रमोत्पत्तिर्मलानां तेभ्य एव च||२४५||  
 
रसादीनां क्रमोत्पत्तिर्मलानां तेभ्य एव च||२४५||  
 +
 
वृष्याणामाशुकृद्धेतुर्धातुकालोद्भवक्रमः|  
 
वृष्याणामाशुकृद्धेतुर्धातुकालोद्भवक्रमः|  
 
रोगैकदेशकृद्धेतुरन्तरग्निर्यथाऽधिकः||२४६||  
 
रोगैकदेशकृद्धेतुरन्तरग्निर्यथाऽधिकः||२४६||  
 +
 
प्रदुष्यति यथा दुष्टो यान् रोगाञ्जनयत्यपि|  
 
प्रदुष्यति यथा दुष्टो यान् रोगाञ्जनयत्यपि|  
 
ग्रहणी या यथा [५३] यच्च ग्रहणीदोषलक्षणम्||२४७||  
 
ग्रहणी या यथा [५३] यच्च ग्रहणीदोषलक्षणम्||२४७||  
 +
 
पूर्वरूपं पृथक् चैव व्यञ्जनं सचिकित्सितम्|  
 
पूर्वरूपं पृथक् चैव व्यञ्जनं सचिकित्सितम्|  
 
चतुर्विधस्य निर्दिष्टं तथा चावस्थिकी क्रिया||२४८||  
 
चतुर्विधस्य निर्दिष्टं तथा चावस्थिकी क्रिया||२४८||  
 +
 
जायते च यथाऽत्यग्निर्यच्च तस्य चिकित्सितम्|  
 
जायते च यथाऽत्यग्निर्यच्च तस्य चिकित्सितम्|  
 
उक्तवानिह तत् सर्वं ग्रहणीदोषके मुनिः||२४९||
 
उक्तवानिह तत् सर्वं ग्रहणीदोषके मुनिः||२४९||
 +
 
tatra ślōkāḥ-  
 
tatra ślōkāḥ-  
 +
 
antarAgniguṇā dēhaṁ yathā dhārayatē ca saḥ|  
 
antarAgniguṇā dēhaṁ yathā dhārayatē ca saḥ|  
 
yathā'nnaṁ pacyatē yāṁśca yathā''hāraḥ karōtyapi||244||  
 
yathā'nnaṁ pacyatē yāṁśca yathā''hāraḥ karōtyapi||244||  
 +
 
yē'gnayō yāṁśca puṣyanti yāvantō yē pacanti yān|  
 
yē'gnayō yāṁśca puṣyanti yāvantō yē pacanti yān|  
 
rasādīnāṁ kramōtpattirmalānāṁ tēbhya ēva ca||245||  
 
rasādīnāṁ kramōtpattirmalānāṁ tēbhya ēva ca||245||  
 +
 
vr̥ṣyāṇāmāśukr̥ddhēturdhātukālōdbhavakrāmaḥ|  
 
vr̥ṣyāṇāmāśukr̥ddhēturdhātukālōdbhavakrāmaḥ|  
 
rōgaikadēśakr̥ddhēturantarAgniryathā'dhikaḥ||246||  
 
rōgaikadēśakr̥ddhēturantarAgniryathā'dhikaḥ||246||  
 +
 
praduṣyati yathā duṣṭō yān rōgāñjanayatyapi|  
 
praduṣyati yathā duṣṭō yān rōgāñjanayatyapi|  
 
Grahaṇī  yā yathā [53] yacca Grahaṇī dōṣalakṣaṇam||247||  
 
Grahaṇī  yā yathā [53] yacca Grahaṇī dōṣalakṣaṇam||247||  
 +
 
pūrvarūpaṁ pr̥thak caiva vyañjanaṁ sacikitsitam|  
 
pūrvarūpaṁ pr̥thak caiva vyañjanaṁ sacikitsitam|  
 
caturvidhasya nirdiṣṭaṁ tathā cāvasthikī kriyā||248||  
 
caturvidhasya nirdiṣṭaṁ tathā cāvasthikī kriyā||248||  
 +
 
jāyatē ca yathā'tyAgniryacca tasya cikitsitam|  
 
jāyatē ca yathā'tyAgniryacca tasya cikitsitam|  
 
uktavāniha tat sarvaṁ Grahaṇī dōṣakē muniḥ||249||
 
uktavāniha tat sarvaṁ Grahaṇī dōṣakē muniḥ||249||
 +
 
tatra shlokAH-  
 
tatra shlokAH-  
 +
 
antaragniguNA dehaM yathA dhArayate ca saH|  
 
antaragniguNA dehaM yathA dhArayate ca saH|  
 
yathA~annaM pacyate yAMshca yathA~a~ahAraH karotyapi||244||  
 
yathA~annaM pacyate yAMshca yathA~a~ahAraH karotyapi||244||  
 +
 
ye~agnayo yAMshca puShyanti yAvanto ye pacanti yAn|  
 
ye~agnayo yAMshca puShyanti yAvanto ye pacanti yAn|  
 
rasAdInAM kramotpattirmalAnAM tebhya eva ca||245||  
 
rasAdInAM kramotpattirmalAnAM tebhya eva ca||245||  
 +
 
vRuShyANAmAshukRuddheturdhAtukAlodbhavakramaH|  
 
vRuShyANAmAshukRuddheturdhAtukAlodbhavakramaH|  
 
rogaikadeshakRuddheturantaragniryathA~adhikaH||246||  
 
rogaikadeshakRuddheturantaragniryathA~adhikaH||246||  
 +
 
praduShyati yathA duShTo yAn rogA~jjanayatyapi|  
 
praduShyati yathA duShTo yAn rogA~jjanayatyapi|  
 
grahaNI yA yathA [53] yacca grahaNIdoShalakShaNam||247||  
 
grahaNI yA yathA [53] yacca grahaNIdoShalakShaNam||247||  
 +
 
pUrvarUpaM pRuthak caiva vya~jjanaM sacikitsitam|  
 
pUrvarUpaM pRuthak caiva vya~jjanaM sacikitsitam|  
caturvidhasya nirdiShTaM tathA cAvasthikI kriyA||248||  
+
caturvidhasya nirdiShTaM tathA cAvasthikI kriyA||248||
 +
 
jAyate ca yathA~atyagniryacca tasya cikitsitam|  
 
jAyate ca yathA~atyagniryacca tasya cikitsitam|  
 
uktavAniha tat sarvaM grahaNIdoShake muniH||249||
 
uktavAniha tat sarvaM grahaNIdoShake muniH||249||
 +
 
To conclude; the grahaṇī dōṣha, adhyaya has discussed following points.
 
To conclude; the grahaṇī dōṣha, adhyaya has discussed following points.
 
a) Qualities of antaragni,   
 
a) Qualities of antaragni,   
Line 2,905: Line 3,011:  
इत्यग्निवेशकृते तन्त्रेऽप्राप्ते दृढबलसम्पूरिते चिकित्सास्थाने  
 
इत्यग्निवेशकृते तन्त्रेऽप्राप्ते दृढबलसम्पूरिते चिकित्सास्थाने  
 
ग्रहणीचिकित्सितं नाम पञ्चदशोऽध्यायः||१५||
 
ग्रहणीचिकित्सितं नाम पञ्चदशोऽध्यायः||१५||
 +
 
ityAgnivēśakr̥tē tantrē'prāptē dr̥ḍhabalasampūritē cikitsāsthānē  
 
ityAgnivēśakr̥tē tantrē'prāptē dr̥ḍhabalasampūritē cikitsāsthānē  
 
Grahaṇī cikitsitaṁ nāma pañcadaśō'dhyāyaḥ||15||
 
Grahaṇī cikitsitaṁ nāma pañcadaśō'dhyāyaḥ||15||
 +
 
ityagniveshakRute tantre~aprApte dRuDhabalasampUrite cikitsAsthAne  
 
ityagniveshakRute tantre~aprApte dRuDhabalasampUrite cikitsAsthAne  
 
grahaNIcikitsitaM nAma pa~jcadasho~adhyAyaH||15||
 
grahaNIcikitsitaM nAma pa~jcadasho~adhyAyaH||15||

Navigation menu