Changes

Jump to navigation Jump to search
29 bytes added ,  11:53, 19 October 2018
Line 2,283: Line 2,283:  
''Vatsaka, ativisha, patha, duhasparsha, hingu'' and ''chitraka'' should be powdered together and mixed with ''palashagrakshara''. It is cooked in cow’s urine in an iron pan till it becomes semisolid. Its dosage is one ''kola'' (6 gm) to be taken with lukewarm water or with ''madya'' (medicated alcohol). It is indicated in ''grahanidosha, shotha, arsha'' and ''pandu''. The preparation is known as ''chaturtha kshara'' [186-187]
 
''Vatsaka, ativisha, patha, duhasparsha, hingu'' and ''chitraka'' should be powdered together and mixed with ''palashagrakshara''. It is cooked in cow’s urine in an iron pan till it becomes semisolid. Its dosage is one ''kola'' (6 gm) to be taken with lukewarm water or with ''madya'' (medicated alcohol). It is indicated in ''grahanidosha, shotha, arsha'' and ''pandu''. The preparation is known as ''chaturtha kshara'' [186-187]
   −
==== Pañchāmakṣāra ====
+
==== ''Panchamakshara'' ====
    
त्रिफलां कटभीं चव्यं बिल्वमध्यमयोरजः|  
 
त्रिफलां कटभीं चव्यं बिल्वमध्यमयोरजः|  
 
रोहिणीं कटुकां मुस्तं कुष्ठं पाठां च हिङ्गु च||१८८||  
 
रोहिणीं कटुकां मुस्तं कुष्ठं पाठां च हिङ्गु च||१८८||  
 +
 
मधुकं मुष्ककयवक्षारौ त्रिकटुकं वचाम्|  
 
मधुकं मुष्ककयवक्षारौ त्रिकटुकं वचाम्|  
 
विडङ्गं पिप्पलीमूलं स्वर्जिकां निम्बचित्रकौ||१८९||  
 
विडङ्गं पिप्पलीमूलं स्वर्जिकां निम्बचित्रकौ||१८९||  
 +
 
मूर्वाजमोदेन्द्रयवान् गुडूचीं देवदारु च|  
 
मूर्वाजमोदेन्द्रयवान् गुडूचीं देवदारु च|  
 
कार्षिकं लवणानां च पञ्चानां पलिकान्पृथक्||१९०||  
 
कार्षिकं लवणानां च पञ्चानां पलिकान्पृथक्||१९०||  
 +
 
भागान् दध्नि त्रिकुडवे घृततैलेन मूर्च्छितम्|  
 
भागान् दध्नि त्रिकुडवे घृततैलेन मूर्च्छितम्|  
 
अन्तर्धूमं शनैर्दग्ध्वा तस्मात् पाणितलं पिबेत्||१९१||  
 
अन्तर्धूमं शनैर्दग्ध्वा तस्मात् पाणितलं पिबेत्||१९१||  
 +
 
सर्पिषा कफवातार्शोग्रहणीपाण्डुरोगवान्|  
 
सर्पिषा कफवातार्शोग्रहणीपाण्डुरोगवान्|  
 
प्लीहमूत्रग्रहश्वासहिक्काकासक्रिमिज्वरान्||१९२||  
 
प्लीहमूत्रग्रहश्वासहिक्काकासक्रिमिज्वरान्||१९२||  
 +
 
शोषातिसारौ श्वयथुं प्रमेहानाहहृद्ग्रहान्|  
 
शोषातिसारौ श्वयथुं प्रमेहानाहहृद्ग्रहान्|  
 
हन्यात् सर्वविषं [४१] चैव क्षारोऽग्निजननो वरः||१९३||  
 
हन्यात् सर्वविषं [४१] चैव क्षारोऽग्निजननो वरः||१९३||  
 +
 
जीर्णे रसैर्वा मधुरैरश्नीयात् पयसाऽपि वाइति पञ्चमक्षारः
 
जीर्णे रसैर्वा मधुरैरश्नीयात् पयसाऽपि वाइति पञ्चमक्षारः
 +
 
triphalāṁ kaṭabhīṁ cavyaṁ bilvāmadhyāmayōrajaḥ|  
 
triphalāṁ kaṭabhīṁ cavyaṁ bilvāmadhyāmayōrajaḥ|  
 
rōhiṇīṁ kaṭukāṁ mustaṁ kuṣṭhaṁ pāṭhāṁ ca hiṅgu ca||188||  
 
rōhiṇīṁ kaṭukāṁ mustaṁ kuṣṭhaṁ pāṭhāṁ ca hiṅgu ca||188||  
 +
 
madhukaṁ muṣkakayavakṣārau trikaṭukaṁ vacām|  
 
madhukaṁ muṣkakayavakṣārau trikaṭukaṁ vacām|  
 
viḍaṅgaṁ pippalīmūlaṁ svarjikāṁ nimbacitrakau||189||  
 
viḍaṅgaṁ pippalīmūlaṁ svarjikāṁ nimbacitrakau||189||  
 +
 
mūrvājamōdēndrayavān guḍūcīṁ dēvadāru ca|  
 
mūrvājamōdēndrayavān guḍūcīṁ dēvadāru ca|  
 
kārṣikaṁ lavaṇānāṁ ca pañcānāṁ palikānpr̥thak||190||  
 
kārṣikaṁ lavaṇānāṁ ca pañcānāṁ palikānpr̥thak||190||  
 +
 
bhāgān dadhni trikuḍavē ghr̥tatailēna mūrcchitam|  
 
bhāgān dadhni trikuḍavē ghr̥tatailēna mūrcchitam|  
 
antardhūmaṁ śanairdagdhvā tasmāt pāṇitalaṁ pibēt||191||  
 
antardhūmaṁ śanairdagdhvā tasmāt pāṇitalaṁ pibēt||191||  
 +
 
sarpiṣā kaphavātārśōGrahaṇī pāṇḍurōgavān|  
 
sarpiṣā kaphavātārśōGrahaṇī pāṇḍurōgavān|  
 
plīhamūtragrahaśvāsahikkākāsakrimijvarān||192||  
 
plīhamūtragrahaśvāsahikkākāsakrimijvarān||192||  
 +
 
śōṣātisārau śvayathuṁ pramēhānāhahr̥dgrahān|  
 
śōṣātisārau śvayathuṁ pramēhānāhahr̥dgrahān|  
 
hanyāt sarvaviṣaṁ [41] caiva kṣārō'gnijananō varaḥ||193||  
 
hanyāt sarvaviṣaṁ [41] caiva kṣārō'gnijananō varaḥ||193||  
 +
 
jīrṇē rasairvā madhurairaśnīyāt payasā'pi vāiti pañcāmakṣāraḥ
 
jīrṇē rasairvā madhurairaśnīyāt payasā'pi vāiti pañcāmakṣāraḥ
 +
 
triphalAM kaTabhIM cavyaM bilvamadhyamayorajaH|  
 
triphalAM kaTabhIM cavyaM bilvamadhyamayorajaH|  
 
rohiNIM kaTukAM mustaM kuShThaM pAThAM ca hi~ggu ca||188||  
 
rohiNIM kaTukAM mustaM kuShThaM pAThAM ca hi~ggu ca||188||  
 +
 
madhukaM muShkakayavakShArau trikaTukaM vacAm|  
 
madhukaM muShkakayavakShArau trikaTukaM vacAm|  
 
viDa~ggaM pippalImUlaM svarjikAM nimbacitrakau||189||  
 
viDa~ggaM pippalImUlaM svarjikAM nimbacitrakau||189||  
 +
 
mUrvAjamodendrayavAn guDUcIM devadAru ca|  
 
mUrvAjamodendrayavAn guDUcIM devadAru ca|  
 
kArShikaM lavaNAnAM ca pa~jcAnAM palikAnpRuthak||190||  
 
kArShikaM lavaNAnAM ca pa~jcAnAM palikAnpRuthak||190||  
 +
 
bhAgAn dadhni trikuDave ghRutatailena mUrcchitam|  
 
bhAgAn dadhni trikuDave ghRutatailena mUrcchitam|  
 
antardhUmaM shanairdagdhvA tasmAt pANitalaM pibet||191||  
 
antardhUmaM shanairdagdhvA tasmAt pANitalaM pibet||191||  
 +
 
sarpiShA kaphavAtArshograhaNIpANDurogavAn|  
 
sarpiShA kaphavAtArshograhaNIpANDurogavAn|  
 
plIhamUtragrahashvAsahikkAkAsakrimijvarAn||192||  
 
plIhamUtragrahashvAsahikkAkAsakrimijvarAn||192||  
 +
 
shoShAtisArau shvayathuM pramehAnAhahRudgrahAn|  
 
shoShAtisArau shvayathuM pramehAnAhahRudgrahAn|  
 
hanyAt sarvaviShaM [41] caiva kShAro~agnijanano varaH||193||  
 
hanyAt sarvaviShaM [41] caiva kShAro~agnijanano varaH||193||  
 +
 
jIrNe rasairvA madhurairashnIyAt payasA~api vAiti pa~jcamakShAraH
 
jIrNe rasairvA madhurairashnIyAt payasA~api vAiti pa~jcamakShAraH
   −
Triphalā, kaṭabhī, chavya, pulp of bilva, powder of ayōraja (mandur), katutki, musta, kuṣṭha, pāṭhā, hiṅgu, madhuka, kṣāra of muskaka and yavakṣāra, trikatu, vacā, viḍaṅga, pippalīmula, svarjikākṣāra, nimba, chitraka, mūrva, ajamoda, indrayava, guḍūchī and dēvadāru are taken in one karṣa (12 gm) quantity and one pala each of five salts are taken. All are mixed with three kudavas (576 gm) of dadhi, ghr̥ita and taila. The mixture is burned by antardhūma method. One panitala is the dose which is given with ghee. It is indicated in kapha and vātaja arśa, grahaṇī, pāṇḍu, plīha, mūtragraha, svāsa, hikkā, kāsa, krimi, jwara, sōṣa, atisāra, sōthā, pramēha, anāha, hr̥dgrahā and in all types of toxicity. It is one among the best stimulators of agni. Once the medicine is digested mamsarasa or sweet diet or milk should be administered. This ends the explanation of the pañchāmakṣāra (188-193).  
+
Triphalā, kaṭabhī, chavya, pulp of bilva, powder of ayōraja (mandur), katutki, musta, kuṣṭha, pāṭhā, hiṅgu, madhuka, kṣāra of muskaka and yavakṣāra, trikatu, vacā, viḍaṅga, pippalīmula, svarjikākṣāra, nimba, chitraka, mūrva, ajamoda, indrayava, guḍūchī and dēvadāru are taken in one karṣa (12 gm) quantity and one pala each of five salts are taken. All are mixed with three kudavas (576 gm) of dadhi, ghr̥ita and taila. The mixture is burned by antardhūma method. One panitala is the dose which is given with ghee. It is indicated in kapha and vātaja arśa, grahaṇī, pāṇḍu, plīha, mūtragraha, svāsa, hikkā, kāsa, krimi, jwara, sōṣa, atisāra, sōthā, pramēha, anāha, hr̥dgrahā and in all types of toxicity. It is one among the best stimulators of agni. Once the medicine is digested mamsarasa or sweet diet or milk should be administered. This ends the explanation of the pañchāmakṣāra (188-193).
Treatment of tridōṣaja grahaṇī:
+
 +
==== Treatment of ''tridoshaja grahani''====
 +
 
 
त्रिदोषे विधिविद्वैद्यः पञ्च कर्माणि कारयेत्||१९४||  
 
त्रिदोषे विधिविद्वैद्यः पञ्च कर्माणि कारयेत्||१९४||  
 
घृतक्षारासवारिष्टान् दद्याच्चाग्निविवर्धनान्|  
 
घृतक्षारासवारिष्टान् दद्याच्चाग्निविवर्धनान्|  

Navigation menu