Changes

Jump to navigation Jump to search
60 bytes added ,  07:45, 19 October 2018
Line 1,868: Line 1,868:  
In the same manner fermentation of ''svarasa'' of ''draksha'' (grapes), sugarcane and date palm is helpful for the patient [150-151]
 
In the same manner fermentation of ''svarasa'' of ''draksha'' (grapes), sugarcane and date palm is helpful for the patient [150-151]
   −
==== Durālabhāsava ====
+
==== ''Duralabhasava'' ====
    
प्रस्थौ दुरालभाया द्वौ पस्थमामलकस्य च|  
 
प्रस्थौ दुरालभाया द्वौ पस्थमामलकस्य च|  
 
दन्तीचित्रकमुष्टी [३५] द्वे प्रत्यग्रं चाभयाशतम्||१५२||  
 
दन्तीचित्रकमुष्टी [३५] द्वे प्रत्यग्रं चाभयाशतम्||१५२||  
 +
 
चतुर्द्रोणेऽम्भसः पक्त्वा शीतं द्रोणावशेषितम्|  
 
चतुर्द्रोणेऽम्भसः पक्त्वा शीतं द्रोणावशेषितम्|  
 
सगुडद्विशतं पूतं मधुनः कुडवायुतम्||१५३||  
 
सगुडद्विशतं पूतं मधुनः कुडवायुतम्||१५३||  
 +
 
तद्वत् प्रियङ्गोः पिप्पल्या विडङ्गानां च चूर्णितैः|  
 
तद्वत् प्रियङ्गोः पिप्पल्या विडङ्गानां च चूर्णितैः|  
 
कुडवैर्घृतकुम्भस्थं पक्षाज्जातं ततः पिबेत्||१५४||  
 
कुडवैर्घृतकुम्भस्थं पक्षाज्जातं ततः पिबेत्||१५४||  
 +
 
ग्रहणीपाण्डुरोगार्शःकुष्ठवीसर्पमेहनुत्|  
 
ग्रहणीपाण्डुरोगार्शःकुष्ठवीसर्पमेहनुत्|  
 
स्वरवर्णकरश्चैष रक्तपित्तकफापहः||१५५||  
 
स्वरवर्णकरश्चैष रक्तपित्तकफापहः||१५५||  
 +
 
इति दुरालभासवः
 
इति दुरालभासवः
 +
 
prasthau durālabhāyā dvau prasthamāmalakasya ca|  
 
prasthau durālabhāyā dvau prasthamāmalakasya ca|  
 
dantīcitrakamuṣṭī [35] dvē pratyagraṁ cābhayāśatam||152||  
 
dantīcitrakamuṣṭī [35] dvē pratyagraṁ cābhayāśatam||152||  
 +
 
caturdrōṇē'mbhasaḥ paktvā śītaṁ drōṇāvaśēṣitam|  
 
caturdrōṇē'mbhasaḥ paktvā śītaṁ drōṇāvaśēṣitam|  
 
saguḍadviśataṁ pūtaṁ madhunaḥ kuḍaVātatam||153||  
 
saguḍadviśataṁ pūtaṁ madhunaḥ kuḍaVātatam||153||  
 +
 
tadvat priyaṅgōḥ pippalyā viḍaṅgānāṁ ca cūrṇitaiḥ|  
 
tadvat priyaṅgōḥ pippalyā viḍaṅgānāṁ ca cūrṇitaiḥ|  
 
kuḍavairghr̥takumbhasthaṁ pakṣājjātaṁ tataḥ pibēt||154||  
 
kuḍavairghr̥takumbhasthaṁ pakṣājjātaṁ tataḥ pibēt||154||  
 +
 
Grahaṇī pāṇḍurōgārśaḥkuṣṭhavīsarpamēhanut|  
 
Grahaṇī pāṇḍurōgārśaḥkuṣṭhavīsarpamēhanut|  
 
svaravarṇakaraścaiṣa raktaPittakaphāpahaḥ||155||  
 
svaravarṇakaraścaiṣa raktaPittakaphāpahaḥ||155||  
 +
 
iti durālabhāsavaḥ
 
iti durālabhāsavaḥ
 +
 
prasthau durAlabhAyA dvau pasthamAmalakasya ca|  
 
prasthau durAlabhAyA dvau pasthamAmalakasya ca|  
 
dantIcitrakamuShTI [35] dve pratyagraM cAbhayAshatam||152||  
 
dantIcitrakamuShTI [35] dve pratyagraM cAbhayAshatam||152||  
 +
 
caturdroNe~ambhasaH paktvA shItaM droNAvasheShitam|  
 
caturdroNe~ambhasaH paktvA shItaM droNAvasheShitam|  
 
saguDadvishataM pUtaM madhunaH kuDavAyutam||153||  
 
saguDadvishataM pUtaM madhunaH kuDavAyutam||153||  
 +
 
tadvat priya~ggoH pippalyA viDa~ggAnAM ca cUrNitaiH|  
 
tadvat priya~ggoH pippalyA viDa~ggAnAM ca cUrNitaiH|  
 
kuDavairghRutakumbhasthaM pakShAjjAtaM tataH pibet||154||  
 
kuDavairghRutakumbhasthaM pakShAjjAtaM tataH pibet||154||  
 +
 
grahaNIpANDurogArshaHkuShThavIsarpamehanut|  
 
grahaNIpANDurogArshaHkuShThavIsarpamehanut|  
 
svaravarNakarashcaiSha raktapittakaphApahaH||155||  
 
svaravarNakarashcaiSha raktapittakaphApahaH||155||  
 +
 
iti durAlabhAsavaH
 
iti durAlabhAsavaH
Boil two prastha (1.53 kg) each of durālabhā and amalaki, one muṣṭi each of danti and chitraka and two hundred matured fruits of haritaki in four drōṇa (48.88 kg/l) of water and reduce to one drōṇa (12.228 kg/l). When it comes to room temperature add two hundred pala (9600 gm) of jaggery and one kudava (192 gm) of honey as well as powder of priyaṅgu, pippalī and viḍaṅga each in one kudava (192 gm) and keep in jar pasted with ghee on the inner wall for period of fifteen days. This preparation is known as durālabhāsava and is indicated in grahaṇī, pāṇḍu, arśa, kuṣṭha, vīsarpa and pramēha. It promotes voice and complexion and cures raktapitta and other kaphaja disorders (152-155).
+
 
 +
Boil two ''prastha'' (1.53 kg) each of ''duralabha'' and ''amalaki'', one ''mushthi'' each of ''danti'' and ''chitraka'' and two hundred matured fruits of ''haritaki'' in four ''drona'' (48.88 kg/l) of water and reduce to one ''drona'' (12.228 kg/l). When it comes to room temperature add two hundred ''pala'' (9600 gm) of jaggery and one ''kudava'' (192 gm) of honey as well as powder of ''priyangu, pippali'' and ''vidanga'' each in one ''kudava'' (192 gm) and keep in jar pasted with ghee on the inner wall for period of fifteen days. This preparation is known as ''duralabhasava'' and is indicated in ''grahani, pandu, arsha, kushtha, visarpa'' and ''prameha''. It promotes voice and complexion and cures ''raktapitta'' and other ''kaphaja'' disorders [152-155]
    
==== Mūlāsava ====
 
==== Mūlāsava ====

Navigation menu