Changes

Jump to navigation Jump to search
27 bytes added ,  06:28, 19 October 2018
Line 1,643: Line 1,643:  
Take equal quantity of ''nagara, ativisha, musta, dhataki, rasanjana,'' bark and fruit of ''vatsaka, bilva, patha'' and ''katuki'' and powder together, is known as ''nagaradya churna'' explained by ''krishnatreyena''. It is to be taken along with honey and ''tandulodaka'' (rice water, prepared cold) by patient suffering from ''paittika grahani'' with bloody stools, hemorrhoids, pain in anal area and dysentery. [129-131]
 
Take equal quantity of ''nagara, ativisha, musta, dhataki, rasanjana,'' bark and fruit of ''vatsaka, bilva, patha'' and ''katuki'' and powder together, is known as ''nagaradya churna'' explained by ''krishnatreyena''. It is to be taken along with honey and ''tandulodaka'' (rice water, prepared cold) by patient suffering from ''paittika grahani'' with bloody stools, hemorrhoids, pain in anal area and dysentery. [129-131]
   −
==== Bhūnimbādya chūrṇa ====
+
==== ''Bhunimbadya churna'' ====
    
भूनिम्बकटुकाव्योषमुस्तकेन्द्रयवान् समान्|  
 
भूनिम्बकटुकाव्योषमुस्तकेन्द्रयवान् समान्|  
 
द्वौ चित्रकाद्वत्सकत्वग्भागान् षोडश चूर्णयेत्||१३२||  
 
द्वौ चित्रकाद्वत्सकत्वग्भागान् षोडश चूर्णयेत्||१३२||  
 +
 
गुडशीताम्बुना पीतं ग्रहणीदोषगुल्मनुत्|  
 
गुडशीताम्बुना पीतं ग्रहणीदोषगुल्मनुत्|  
 
कामलाज्वरपाण्डुत्वमेहारुच्यतिसारनुत्||१३३||  
 
कामलाज्वरपाण्डुत्वमेहारुच्यतिसारनुत्||१३३||  
 +
 
इति भूनिम्बाद्यं चूर्णम्
 
इति भूनिम्बाद्यं चूर्णम्
 +
 
bhūnimbakaṭukāvyōṣamustakēndrayavān samān|  
 
bhūnimbakaṭukāvyōṣamustakēndrayavān samān|  
 
dvau citrakādvatsakatvagbhāgān ṣōḍaśa cūrṇayēt||132||  
 
dvau citrakādvatsakatvagbhāgān ṣōḍaśa cūrṇayēt||132||  
 +
 
guḍaśītāmbunā pītaṁ Grahaṇī dōṣagulmanut|  
 
guḍaśītāmbunā pītaṁ Grahaṇī dōṣagulmanut|  
 
kāmalājvarapāṇḍutvamēhārucyatisāranut||133||  
 
kāmalājvarapāṇḍutvamēhārucyatisāranut||133||  
 +
 
iti bhūnimbādyaṁ cūrṇam
 
iti bhūnimbādyaṁ cūrṇam
 +
 
bhUnimbakaTukAvyoShamustakendrayavAn samAn|  
 
bhUnimbakaTukAvyoShamustakendrayavAn samAn|  
 
dvau citrakAdvatsakatvagbhAgAn ShoDasha cUrNayet||132||  
 
dvau citrakAdvatsakatvagbhAgAn ShoDasha cUrNayet||132||  
 +
 
guDashItAmbunA pItaM grahaNIdoShagulmanut|  
 
guDashItAmbunA pItaM grahaNIdoShagulmanut|  
kAmalAjvarapANDutvamehArucyatisAranut||133||  
+
kAmalAjvarapANDutvamehArucyatisAranut||133||
 +
 
iti bhUnimbAdyaM cUrNam
 
iti bhUnimbAdyaM cUrNam
Bhūnimba, kutaki, trikatu, musta and indrayava are taken in equal quantity. Two parts of chitraka and 16 parts of bark and vatsaka are taken together and powdered. The combination is called as bhūnimbādya chūrṇa is advised with jaggery and cold water as anupana in grahaṇī doṣha, gulma, kāmalā, jwara, pāṇḍu, pramēhā, aruchi and atisāra (132-133).
+
 
 +
''Bhunimba, kutaki, trikatu, musta'' and ''indrayava'' are taken in equal quantity. Two parts of ''chitraka'' and 16 parts of bark and ''vatsaka'' are taken together and powdered. The combination is called as ''bhunimbadya churna'' is advised with jaggery and cold water as ''anupana'' in ''grahani dosha, gulma, kamala, jwara, pandu, prameha, aruchi'' and ''atisara'' [132-133]
 +
 
 
वचामतिविषां पाठां सप्तपर्णं रसाञ्जनम्|  
 
वचामतिविषां पाठां सप्तपर्णं रसाञ्जनम्|  
 
स्योनाकोदीच्यकट्वङ्गवत्सकत्वग्दुरालभाः||१३४||  
 
स्योनाकोदीच्यकट्वङ्गवत्सकत्वग्दुरालभाः||१३४||  
 +
 
दार्वीं पर्पटकं पाठां यवानीं मधुशिग्रुकम्|  
 
दार्वीं पर्पटकं पाठां यवानीं मधुशिग्रुकम्|  
 
पटोलपत्रं सिद्धार्थान् यूथिकां जातिपल्लवान्||१३५||  
 
पटोलपत्रं सिद्धार्थान् यूथिकां जातिपल्लवान्||१३५||  
 +
 
जम्ब्वाम्रबिल्वमध्यानि निम्बशाकफलानि च|  
 
जम्ब्वाम्रबिल्वमध्यानि निम्बशाकफलानि च|  
 
तद्रोगशममन्विच्छन् भूनिम्बाद्येन योजयेत्||१३६||  
 
तद्रोगशममन्विच्छन् भूनिम्बाद्येन योजयेत्||१३६||  
 +
 
vacāmativiṣāṁ pāṭhāṁ saptaparṇaṁ rasāñjanam|  
 
vacāmativiṣāṁ pāṭhāṁ saptaparṇaṁ rasāñjanam|  
 
syōnākōdīcyakaṭvaṅgavatsakatvagdurālabhāḥ||134||  
 
syōnākōdīcyakaṭvaṅgavatsakatvagdurālabhāḥ||134||  
 +
 
dārvīṁ parpaṭakaṁ pāṭhāṁ yavānīṁ madhuśigrukam|  
 
dārvīṁ parpaṭakaṁ pāṭhāṁ yavānīṁ madhuśigrukam|  
 
paṭōlapatraṁ siddhārthān yūthikāṁ jātipallavān||135||  
 
paṭōlapatraṁ siddhārthān yūthikāṁ jātipallavān||135||  
 +
 
jambvāmrabilvāmadhyāni nimbaśākaphalāni ca|  
 
jambvāmrabilvāmadhyāni nimbaśākaphalāni ca|  
 
tadrōgaśāmamanvicchan bhūnimbādyēna yōjayēt||136||  
 
tadrōgaśāmamanvicchan bhūnimbādyēna yōjayēt||136||  
 +
 
vacAmativiShAM pAThAM saptaparNaM rasA~jjanam|  
 
vacAmativiShAM pAThAM saptaparNaM rasA~jjanam|  
 
syonAkodIcyakaTva~ggavatsakatvagdurAlabhAH||134||  
 
syonAkodIcyakaTva~ggavatsakatvagdurAlabhAH||134||  
 +
 
dArvIM parpaTakaM pAThAM yavAnIM madhushigrukam|  
 
dArvIM parpaTakaM pAThAM yavAnIM madhushigrukam|  
 
paTolapatraM siddhArthAn yUthikAM jAtipallavAn||135||  
 
paTolapatraM siddhArthAn yUthikAM jAtipallavAn||135||  
 +
 
jambvAmrabilvamadhyAni nimbashAkaphalAni ca|  
 
jambvAmrabilvamadhyAni nimbashAkaphalAni ca|  
 
tadrogashamamanvicchan bhUnimbAdyena yojayet||136||  
 
tadrogashamamanvicchan bhUnimbAdyena yojayet||136||  
The combination of vacā, ativiṣā, pāṭhā, saptaparna, rasāñjana, syōnāka, udīcya, kaṭvaṅga (type of syonaka having small fruits), bark of vatsaka, durālabha, dārvī, parpataka, pāṭhā, yavāni, madhuśigru, leaf of paṭōla, siddhārthā, yūthikā, fresh new leaf of jāti, seeds of jambu and amra, pulp of bilva and leaves and fruits of nimba is useful in all condition as mentioned for  bhūnimbadya churna (134-136).
+
 
 +
The combination of vacā, ativiṣā, pāṭhā, saptaparna, rasāñjana, syōnāka, udīcya, kaṭvaṅga (type of syonaka having small fruits), bark of vatsaka, durālabha, dārvī, parpataka, pāṭhā, yavāni, madhuśigru, leaf of paṭōla, siddhārthā, yūthikā, fresh new leaf of jāti, seeds of jambu and amra, pulp of bilva and leaves and fruits of nimba is useful in all condition as mentioned for  bhūnimbadya churna [134-136]
    
==== Kirātādya chūrṇa ====
 
==== Kirātādya chūrṇa ====

Navigation menu