Changes

Jump to navigation Jump to search
8 bytes added ,  06:17, 19 October 2018
Line 1,606: Line 1,606:  
''Tikta ghrita'' as mentioned in [[Kushtha Chikitsa]] [Ca.Ci.7/140-150] may also be prescribed in ''pittaja grahani'' [128]
 
''Tikta ghrita'' as mentioned in [[Kushtha Chikitsa]] [Ca.Ci.7/140-150] may also be prescribed in ''pittaja grahani'' [128]
   −
==== Nāgarādya chūrṇa ====
+
==== ''Nagaradya churna'' ====
    
नागरातिविषे मुस्तं धातकीं च रसाञ्जनम्|  
 
नागरातिविषे मुस्तं धातकीं च रसाञ्जनम्|  
 
वत्सकत्वक्फलं बिल्वं पाठां कटुकरोहिणीम्||१२९||  
 
वत्सकत्वक्फलं बिल्वं पाठां कटुकरोहिणीम्||१२९||  
 +
 
पिबेत् समांशं तच्चूर्णं सक्षौद्रं तण्डुलाम्बुना|  
 
पिबेत् समांशं तच्चूर्णं सक्षौद्रं तण्डुलाम्बुना|  
 
पैत्तिके ग्रहणीदोषे रक्तं यच्चोपवेश्यते||१३०||  
 
पैत्तिके ग्रहणीदोषे रक्तं यच्चोपवेश्यते||१३०||  
 +
 
अर्शांसि च गुदे शूलं जयेच्चैव प्रवाहिकाम्|  
 
अर्शांसि च गुदे शूलं जयेच्चैव प्रवाहिकाम्|  
 
नागराद्यमिदं चूर्णं कृष्णात्रेयेण पूजितम्||१३१||  
 
नागराद्यमिदं चूर्णं कृष्णात्रेयेण पूजितम्||१३१||  
 +
 
इति नागराद्यं चूर्णम्
 
इति नागराद्यं चूर्णम्
 +
 
nāgarātiviṣē mustaṁ dhātakīṁ ca rasāñjanam|  
 
nāgarātiviṣē mustaṁ dhātakīṁ ca rasāñjanam|  
 
vatsakatvakphalaṁ bilvaṁ pāṭhāṁ kaṭukarōhiṇīm||129||  
 
vatsakatvakphalaṁ bilvaṁ pāṭhāṁ kaṭukarōhiṇīm||129||  
 +
 
pibēt samāṁśaṁ taccūrṇaṁ sakṣaudraṁ taṇḍulāmbunā|  
 
pibēt samāṁśaṁ taccūrṇaṁ sakṣaudraṁ taṇḍulāmbunā|  
 
paittikē Grahaṇī dōṣē raktaṁ yaccōpavēśyatē||130||  
 
paittikē Grahaṇī dōṣē raktaṁ yaccōpavēśyatē||130||  
 +
 
arśāṁsi ca gudē śūlaṁ jayēccaiva pravāhikām|  
 
arśāṁsi ca gudē śūlaṁ jayēccaiva pravāhikām|  
 
nāgarādyamidaṁ cūrṇaṁ kr̥ṣṇātrēyēṇa pūjitam||131||  
 
nāgarādyamidaṁ cūrṇaṁ kr̥ṣṇātrēyēṇa pūjitam||131||  
 +
 
iti nāgarādyaṁ cūrṇam
 
iti nāgarādyaṁ cūrṇam
 +
 
nAgarAtiviShe mustaM dhAtakIM ca rasA~jjanam|  
 
nAgarAtiviShe mustaM dhAtakIM ca rasA~jjanam|  
 
vatsakatvakphalaM bilvaM pAThAM kaTukarohiNIm||129||  
 
vatsakatvakphalaM bilvaM pAThAM kaTukarohiNIm||129||  
 +
 
pibet samAMshaM taccUrNaM sakShaudraM taNDulAmbunA|  
 
pibet samAMshaM taccUrNaM sakShaudraM taNDulAmbunA|  
 
paittike grahaNIdoShe raktaM yaccopaveshyate||130||  
 
paittike grahaNIdoShe raktaM yaccopaveshyate||130||  
 +
 
arshAMsi ca gude shUlaM jayeccaiva pravAhikAm|  
 
arshAMsi ca gude shUlaM jayeccaiva pravAhikAm|  
 
nAgarAdyamidaM cUrNaM kRuShNAtreyeNa pUjitam||131||  
 
nAgarAdyamidaM cUrNaM kRuShNAtreyeNa pUjitam||131||  
 +
 
iti nAgarAdyaM cUrNam
 
iti nAgarAdyaM cUrNam
Take equal quantity of nāgara, ativiṣā, mustā, dhātakī, rasāñjan, bark and fruit of vatsaka, bilva, pāṭhā and katuki and powder together, is known as nāgarādya chūrṇa explained by kr̥ṣṇātrēyēṇa. It is to be taken along with honey and tandulōdak (rice water, prepared cold) by patient suffering from paittika grahaṇī with bloody stools; hemorrhoids, pain in anal area and dysentery. (129-131)  
+
 
 +
Take equal quantity of ''nagara, ativisha, musta, dhataki, rasanjana,'' bark and fruit of ''vatsaka, bilva, patha'' and ''katuki'' and powder together, is known as ''nagaradya churna'' explained by ''krishnatreyena''. It is to be taken along with honey and ''tandulodaka'' (rice water, prepared cold) by patient suffering from ''paittika grahani'' with bloody stools, hemorrhoids, pain in anal area and dysentery. [129-131)
    
==== Bhūnimbādya chūrṇa ====
 
==== Bhūnimbādya chūrṇa ====

Navigation menu